Book Title: Siddhadandikastav
Author(s): Atmanand Sabha
Publisher: Atmanand Sabha
Catalog link: https://jainqq.org/explore/034184/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रीआत्मानन्द-ग्रन्थरत्नमाला-सप्तमं रत्नम् (7) ॥ श्रीमत्तपगच्छगगनगभस्तिमालिश्रीमद्देवेन्द्रसूरिपावप्रणीतः । / ॥shriisiddhdnnddikaastvH|| (टिप्पणिकासमेतः) सुरतनिवासि-प्रेष्ठि-प्रेमचन्द्रतनुज-चुनीलाल-पुत्री-नानीबाई-द्रव्यसाहाय्येन प्रकाशयित्री-श्रीआत्मानन्दसभा-भावनगर ॥ , पुस्तक मुम्बय्यां वल्लभदास-त्रिभुवनदास गांधी सेक्रेटरी आत्मानंद जैनसभा भावनगर इत्यनेन निर्णयसागरमुद्रणालये कोलभाटवीथ्यां 23 तमे गृहे बा. रा. घाणेकरद्वारा मुद्रयित्वा प्रकाशितम् । वीरसंवत् 2438. आत्मसंवत्-16. विक्रमसंवत् 1968. देरन.म्म्म्म्म्म्म्नैनमन्न्न्न्न्न्न्न्न्न्.96 Page #2 -------------------------------------------------------------------------- ________________ सिद्धदण्डिका ॥ 1 ॥ 99906099999999999 // प्रस्तावना ॥ इह हि जगद्भुत जैनशासनबद्धानुरागभव्याङ्गिगणमागमगुम्फितातिगम्भीर ज्ञेय हेयोपादेयामेय पदार्थ सार्थसार मवगमयितुकामैरुपकृतिकरणककरुणारसनिमद्ममानसैः श्रीमदृहद्गच्छस्यैवा जीवित विहितातिदुष्कराचाम्लतपसा तपगच्छ इति नामान्तरमासादितवतां चित्रकूट (चित्तौड ) महीमहेन्द्रोपलब्ध 'हीरेति' विरुदानां विश्वविख्यातविशद कीर्तिश्रीमज्जगचन्द्रसूरीन्द्राणां विनेयवर्गाप्रेसरः श्रीमद्देवेन्द्रसूरिभिरनेकानि प्रकरणादीनि सदृब्धानि वरीवृत्यन्ते तेष्वन्यतममिदं सिद्धदण्डिकास्तवाभिधानं प्रकरणम् । इह च प्रकरणकारः श्रीनाभेयवंशजानां त्रिखण्डाधिपानां भूभृतां सिद्धिगतानां सर्वार्थगतानां च सम्यक्तया संख्योद्घाटनं स्पष्टतया प्रकटीकृतम् । एते सूरिशिरोमणयः कदा कतमं महीमण्डलं मण्डयामासुरिति पर्यालोचनायां प्रवृत्तायाम् - श्रीमन्मुनिसुन्दरसूरिपादप्रणीतगुर्वावलीविलोकनेन विक्रमीय सप्तविंशत्यधिकत्रयोदशशततमान्देऽमीषां स्वर्गारोहणं निर्णीयते, अतस्तेषां कालमानं निर्विरोध विक्रमीयत्रयोदशशताब्दीयं ज्ञायते । स्तवस्यास्य मूलपाठपुस्तकानि चत्वारि समासादितानि सटिप्पणीकं चैकं विश्वविख्यात कीर्त्तिकौमुदीक श्रीमद्विजयानन्दसूरिशिष्यप्रवर्त्तकश्रीमत्कान्तिविजयमुनीनां सकाशत उपलब्धम्, एतत्पुस्तकचतुष्टयाधारेण संशोधितेऽप्यत्र निबन्धे यत्र कचनाशुद्धिः कृता जाता वा भवेत्तत्र संशोधनीयं घीधनैरित्यभ्यर्थयते - सविनयबद्धाञ्जलिः प्रवर्तक श्रीमत्कान्तिविजयपादपद्मपरागः चतुरविजयो मुनिः ( surata ) Printed by B. R. Ghanekar at the Nirnaya-sagar Press, 23, Kolbhat Lane, Bombay, and Published by Vallabhadas Tribhuvandas Ghandhi, Secretary, Atmanand Jain Sabha, Bhavanagar. 300000 prastAvanA // 1 // Page #3 -------------------------------------------------------------------------- ________________ ||aiim / / // श्रीविजयकमलसूरिपादपद्मेभ्यो नमः ॥ ॥shriisiddhdnnddikaastvH // 000000000000000 जं उसहकेवलाओ, अंतमुहुत्तेण सिवगमो भून्निओ|जा पुरिसजुगासंखा, तत्थ इमा सिद्धदंडीओ ॥ 1 ॥ सत्तुंजयसिद्धा भरहवसनिवई सुबुद्धिणा सिट्टा । जह sagarasuANa'TAvayaMmi तह किति थुन्निमो॥2॥ आइच्चजसाइ सिवे, चौदसलक्खा य एगु सबढे । एवं जा इकिका, असंख इगदुर्गतिगाईवि ॥ 3 ॥ जा पन्नासमसंखा, तो सबलुमि लक्खचौदसगं । एगो सिवे तहेव य, अस्संखा जाव पन्नासं ॥ 4 ॥ | आदित्ययशोनृपप्रभृतयो नाभेयवंशजास्त्रिखण्डाधिपाश्चतुर्दशलक्षा निरन्तरं सिद्धिमगमन् । तत एकः सर्वार्थसिद्धे । अत्र सर्वत्र सर्वार्थशब्देन पञ्चाप्यनुत्तरविमानानि लभ्यन्ते यतो विमानपश्चकाधारस्य तत्प्रस्तटस्य सर्वार्थनाम्ना रूद्धिरिति। एवं चतुर्दश चतुर्दश लक्षान्तरितः सर्वार्थसिद्धे एकैकस्तावद्वक्तव्यो यावत्तेऽप्येकैका असंख्यया भवन्ति । ततो bhuuyshctu। दश लक्षा नृपा निरन्तरं निर्वाणे, द्वौ सर्वार्थसिद्धे, एवं चतुर्दश चतुर्दश लक्षान्तरिती द्वौ द्वौ सर्वार्थसिद्धे तावद्वाच्यो 0000000000000000000035 Page #4 -------------------------------------------------------------------------- ________________ सिद्धद स्तवः ण्डिका ॥ 2 ॥ 00000000000000000000 यावत्तेऽपि द्विकसंख्या असंख्येया भवन्ति । एवं त्रिकत्रिकसंख्यादयोऽपि प्रत्येकमसंख्येयास्तावद्वाच्याः सर्वार्थसिद्धे यावत्पश्चाशत्पश्चाशत् संख्याकाश्चतुर्दश चतुर्दश लक्षान्तरिता असंख्येया भवन्ति । अनुलोमसिद्धदण्डिकास्थापना ॥ सिद्धिगताः । 14/17/12/14।14|14|14|14|14|14|14|असंख्येयवारा सर्वार्थगताः । 1 ॥3॥5। |1050 असंख्येयवारा: तातर पतुशलपा पार सवाथासच एका स " ततोऽनन्तरं चतुर्दशलक्षा नृपाः सर्वार्थसिद्धे एकः सिद्धौ, एवं चतुर्दशलक्षान्तरित एफैकः सिद्धी तावद्वक्तव्यो यावत्तेप्येकैका असंख्येया भवन्ति । ततो भूयोऽपि चतुर्दशलक्षा नृपाः सर्वार्थसिद्धे ततो द्वौ निर्वाणे, एवं चतुर्दश चतुर्दश लक्षान्तरितौ द्वौ द्वौ निर्वाणे तावद्वक्तव्यौ, यावत्तेऽपि द्विकद्विकसंख्या असंख्येया भवन्ति; एवं त्रिकत्रिकसंख्यादयोऽपि यावत्पश्चाशत्पश्चाशत्संख्याश्चतुर्दश चतुर्दश लक्षान्तरिताः सिद्धौ प्रत्येकमसंख्येया bhavanti ॥3॥4||prtilomsiddhdnnddikaasthaapnaa Mal सिद्धिगताः 12पारावारा050 असंख्ययवारा ना सर्वार्थगताः।14।14।14।14।14।14|14|14|14|14|14 असंख्येयवारा तोदो लक्खा मुक्खे,दुलक्ख सबढि मुक्खि लक्खतिगाइयैगलक्खुत्तरिआ,जा लक्खासंख दोसुसमा5 ततः परं द्वे लक्षे नृपाणां निर्वाणे, वे लक्षे सर्वार्थे । एवं त्रिचतुष्पश्चषड् यावद्भयत्रापि असंख्येया असंख्येया लक्षा व्क्त्व्याः॥ 5 ॥ समसंख्यसिद्धदण्डिकास्थापना ॥ | सिद्धिगताः 2 5गणबार 1112 एवं यावदसंख्येयलक्षाः । सर्वार्थगताः । 23/4567108/1012 एवं यावदसंख्येयलक्षा: to egu sive savahi dunni ti sivammi caura सबढे । इय एगुत्तरवुड्ढी, जाव असंखा पुढो दोसु ॥ 6 ॥ 2000000000000000000 // 2 // Page #5 -------------------------------------------------------------------------- ________________ ततः परं ctsrshcitraantrdnnddikaaH| तद्यथा-प्रथमा एकादिका एकोत्तरा, द्वितीया एकादिव्यूत्तरा, तृतीया एकादिव्युत्तरा, चतुर्थी व्यादिका व्यादिविषमोत्तरा । प्रथमा भाव्यते-प्रथममेकः सिद्धौ, ततो द्वौ सर्वार्थे, ततस्त्रयः सिद्धा, ततश्चत्वारः सर्वार्थे, ततः पञ्च सिद्धौ, षट् सर्वार्थे । एवमेकोत्तरया वृद्ध्या शिवे सर्वार्थे च तावद्वक्तव्यं यावदुभयत्राप्यसंख्येया भवन्ति ॥ 6 ॥ एकोत्तरसिद्धदण्डिकास्थापना ॥ | सिद्धिगताः । 13।5। |111315/10/12/21/ एवं यावदसंख्याः । सर्वागताः 2 0 10/12/14/16/18/2012 एवं यावदसंख्याः । इक्को मुक्खे सबहितिन्नि पण मुक्खि इअ दुरुत्त्रिआ|jaadosu'vi अ असंखा, एमेव तिउत्तरासेढी ॥ 7 ॥ द्वितीया भाव्यते यथा-ततः परमेकः सिद्धौ, त्रयः सर्वार्थे, ततः पञ्च सिद्धौ, सप्त सर्वार्थे । एवं व्युत्तरया प्रख्या शिवगतौ सर्वार्थे च तावद्वक्तव्यं यावदुभयत्राप्यसंख्येया भवन्ति ॥ व्युत्तरसिद्धदण्डिकास्थापना । सिद्धिगताः ॥13। सर्वार्थगताः ॥1115 1720/25/29 33 37 एवं यावदसंख्याः तृतीया यथा-ततः परमेकः सिद्धौ, चत्वारः सर्वार्थे, ततः सप्त सिद्धौ, दश सर्वार्थे । 1723/273135/39 एवं यावदसंख्याः । एवं व्युत्तरया च वृद्ध्या शिवे सर्वार्थे च क्रमेण तावद्वाच्यं यावदुभयत्रासंख्येयाः स्युः ॥ 7 ॥ व्युत्तरा सिद्धदण्डिका। सिदिगताः 110/13 1925/3137434955) एवं यावदसंख्या:... चतुर्थी विचित्रा । तस्याः परिज्ञानार्थमयमुपायःसार्थगताः 410/16/22 28344046 5258 एवं यावदसंख्या klong ng ng br b bng blog khrumsgrubris 300000000000000000000 keng klob kob klobttbklgs-b b sthaapnaa|| Page #6 -------------------------------------------------------------------------- ________________ siddhada nnddikaa||3|| 990984000000000000000 विसमुत्तरसेढीए, हिब्रुवरिं ठविअ औणतीसतिआ । पढमे नत्थि क्खेवो, सेसेसु सया इमो खेवो ॥ 8 ॥ इहैकोनत्रिंशत्रिका ऊर्ध्वाधःपरिपाट्या पट्टिकादौ स्थाप्यन्ते । तत्र प्रथमे त्रिके न किंचित्प्रक्षिप्यते ( शेषेषु अवशिष्टासु दण्डिकासु सदाऽयं वक्ष्यमाणः क्षेपोऽवसेयः ) ॥ 8 ॥ दुग पण नवर्ग तेरस सतरस बावीस छच्च अहेव । बारस चौदस तह अड-वीसा छवीस पणवीसा ॥ 9 ॥ एगारस तेवीसा, सीयाला सयरि सत्तहत्तरिआ । इग दुग सत्तासीई, इगहत्तरिमेव बासठ्ठी ॥ 10 ॥ औणत्तरि चउवीसा, छायाला सह सयं च छब्बीसा । मेलिन्तु इगंतरिआ, सिद्धीए तह य सबट्ठे ॥ 11 ॥ द्वितीये द्विकः, तृतीये पञ्च चतुर्थे नव, पञ्चमे त्रयोदश, षष्ठे सप्तदश, सप्तमे द्वाविंशतिः, अष्टमे पटू, नवमेऽष्टौ, दशमे द्वादश, एकादशे चतुर्दश, द्वादशेऽष्टाविंशतिः, त्रयोदशे षडिशतिः, चतुर्दशे पञ्चविंशतिः, पञ्चदशे एकादश, षोडशे त्रयोविंशतिः, सप्तदशे सप्तचत्वारिंशत्, अष्टादशे सप्ततिः, एकोनविंशे सप्तसप्ततिः, विंशे एकः, एकविंशे द्वौ द्वाविंशे । सप्ताशीतिः, त्रयोविंशे एकसप्ततिः, चतुर्विंशे द्वाषष्टिः, पञ्चविंशे एकोनसप्ततिः, षडुइंशे चतुर्विंशतिः, सप्तविंशे षट्चत्वारिंशत्, अष्टाविंशे शतम्, एकोनत्रिंशे पहिंशतिः । एतेषु च राशिषु प्रक्षिप्तेषु यद्यद्भवति तावन्तस्तावन्तः क्रमेण सिद्धौ सर्वार्थ चेत्येवंरूपेण ज्ञेयः । तद्यथा - त्रयः सिद्धी, पञ्च सर्वार्थ, ततः सिद्धावष्टौ द्वादश सर्वार्थ, ततः पोडश सिद्धी, विंशतिः सर्वार्थ, ततः pa'za'viMzatiH सिद्धौ, नव सर्वार्थ, तत एकादश सिद्धौ, पञ्चदश सर्वार्थ, ततः सप्तदश सिद्धौ, एकत्रिंशत्सर्वार्थे, तत एकोनत्रिंशत् सिद्धौ, अष्टाविंशतिः सर्वार्थे, ततश्चतुर्दश सिद्धौ, षड्विंशतिः सर्वार्थ, ततः पञ्चाशत्सिद्धौ, त्रिसप्ततिः सर्वार्थे, स्तवः ॥ 3 ॥ Page #7 -------------------------------------------------------------------------- ________________ 900000000000000000000 का ततोऽशीतिः सिद्धौ, चत्वारः सर्वार्थे, ततः पञ्च सिद्धौ, नवतिः सर्वार्थे, ततश्चतुःसप्ततिः सिद्धौ, पञ्चषष्टिः सर्वार्थे, ततो द्वासप्ततिः सिद्धौ, सप्तविंशतिः सर्वार्थे, तत एकोनपञ्चाशत्सिद्धौ, त्र्यधिकशतं सर्वार्थ, तत एकोनविंशत्सिद्धौ ॥ 9 ॥ ॥ 10 ॥ 11 // विषमोत्तरांसद्धदण्डिकास्थापना यथार्थगताः ...सिद्धिगताः 51221450 बापा 29 एवं यावदसंख्याः 22. 15/31282647349065/27/11 एवं यावदस्याः अंतिल्लांकआई, ठविउं बीआइखेवगा तह y। एवमसंखा नेआ, जा अजिअपिआ समुप्पन्नो ॥ 12 ॥ __ एवं व्यादिविषमोत्तराः सिद्धदण्डिका असंख्येयास्तावद्वाच्या यावदजितजिनपिता जितशत्रुरुत्पन्नः । नवरं पाश्चात्यायां दण्डिकायां यदन्त्यमङ्कस्थान तदुत्तरस्यामुत्तरस्यामाद्यं ज्ञेयम् । तथाधायां दण्डिकायामादिममङ्कस्थानं सिद्धौ, द्वितीयस्यां सवोर्थे, तृतीयस्यां सिद्धौ, चतुर्थ्यां सर्वार्थे । एवमसंख्येयास्वपि दण्डिकास्वाद्यान्यङ्कस्थानानि क्रमेण सिद्धी । सर्वार्थे च ज्ञेयानि । एतदेव दिङ्मात्रतो विभाव्यते-तत्राद्यायामन्त्यमलस्थानं 29 ततः 29 वारानेकोनत्रिंशदूर्वाधः क्रमेण स्थाप्यते, तत्राद्येऽङ्कस्थाने नास्ति prkssepH। द्वितीयादिषु चाङ्केषु "दुग पणग" इत्यादयः क्रमेण प्रक्षेपणीया राशयः प्रक्षिप्यन्ते, क्षिप्तेषु सत्सु यद्यत्क्रमेण भवति, तावन्तः क्रमेण सिद्धौ सर्वार्थे चेत्येवं ज्ञेयाः । तद्यथा-साथसिद्धा 29 सिद्धी 31 ततः सर्वार्थसिद्धौ 34 सिद्धौ 38 सर्वार्थे 42 सिद्धौ 46 सर्वार्थ 51 सिद्धौ 35 सर्वार्थे 37 सिद्धौ 41 सार्थे 43 सिद्धी 57 सर्वार्थे 55 सिद्धौ 54 सर्वार्थे 40 सिद्धौ 52 सर्वार्थ 76 सिद्धी 99 सर्वार्थ 106 सिद्धी 30 साथै 31 सिद्धौ 110 सर्वाध10. सिद्धी 91 सर्वार्थे 98 सिद्धौ 53 सर्वार्थे 75 सिद्धौ 129 सार्थ 55 ॥ द्विती 0000000000000000 Page #8 -------------------------------------------------------------------------- ________________ सिद्धद 00 ण्डिका र स वोर्थगताः 2934142513743 55/40/06/0631100 2805/55/ एवं यावदसंख्याः । यावषमातरातदाण्डकास्थापना सिद्धिगताः 31384635/157/54/52553016/5753 122 | एवं यावदसंख्याः । अस्यामन्त्यमङ्कस्थानं 55 ततस्तृतीयस्यामिदमेवाद्यमङ्कस्थानम् । ततः 55 एकोनत्रिंशद्वारान् स्थाप्यते, ततः प्रथममकस्थाने नास्ति पापा द्वितीयादिषु च पूर्वोक्ता राशयः क्षिप्यन्ते । इह चाद्यमङ्कस्थानं सिद्धौ ततस्तेषु प्रक्षिप्तेषु सत्सु यत्क्रमेण स्यात् , तावन्त|स्तावप्रथमादङ्कस्थापनादारभ्य सिद्धौ सर्वार्थे इत्येवं क्रमेण वेदित्व्याः। एवमन्यास्वपि दण्डिकासुभावनीयम् ॥ 12 ॥ अस्संखशाडिलक्खा, सिद्धा सबढगा य तह सिद्धा । एगभवेणं देविंदवंदिआ दिंतु सिद्धिसुहं ॥ 13 ॥ ॥ इति श्रीदेवेन्द्रसूरिपादप्रणीतः श्रीसिद्धदण्डिकास्तवः स्माप्त्ः॥ (असडकोटिलक्षाः सिद्धाः सर्वार्थगाश्च तथा सिद्धाः । एकभवेन देवेन्द्रवन्दिता ददतु सिद्धिसुखम् ॥ 13 ॥ ) (संग्रहगाओचउदसलक्खा सिद्धा, निवईणिको अ होइ सबढे । इक्किक्कट्ठाणे पुण, पुरिसजुगा huNt'sNkhijjaa॥1|| पुणरवि दसलक्खा, सिद्धा निवईण दोऽवि सबढे । दुगठाणेऽवि असंखा, पुरिसजुगा हुंति नायद्या ॥ 2 ॥ जाव य लक्खा चौदस, सिद्धा पन्नास हुंति स्ब्द्धे। पन्नासहाणेऽविहु, पुरिसजुगा huMta'saMkhijjA ||3||दो लक्खा सिद्धीए, दो लक्खा नरवईण सबढे एवं तिलक्खचौपंच जावलक्खा असंखिज्जा ॥ 4 ॥ इति सिद्धदण्डिकास्तवस्य संक्षिप्तटिप्पणी समाप्ता ॥ 1 अस्यां स्थापनायां बहुषु सयन्त्रमूलपुस्तकेषु सिद्धिगतानामुपरिलेखः सर्वार्थगतानां चाधोलेख उपलभ्यते, परं सट्टिप्पणीकपुस्तकयने । तद्व्यत्ययदर्शनात, टिप्पणिकायां पुनः सर्वार्थसिद्धौ 29 इत्यादिक्रमेण लिखितत्वादन्यसटिप्पणपुस्तकस्यानुपलम्भाच्च तथैवोपन्यस्तम् । 000000000 0000000 // 4 //