________________
॥अईम् ।। ॥ श्रीविजयकमलसूरिपादपद्मेभ्यो नमः ॥ ॥श्रीसिद्धदण्डिकास्तवः ॥
000000000000000
जं उसहकेवलाओ, अंतमुहुत्तेण सिवगमो भूणिओ।जा पुरिसजुगअसंखा, तत्थ इमा सिद्धदंडीओ ॥१॥ सत्तुंजयसिद्धा भरहवसनिवई सुबुद्धिणा सिट्टा । जह सगरसुआणऽटावयंमि तह किति थुणिमो॥२॥ आइच्चजसाइ सिवे, चउदसलक्खा य एगु सबढे । एवं जा इकिका, असंख इगदुर्गतिगाईवि ॥३॥ जा पन्नासमसंखा, तो सबलुमि लक्खचउदसगं । एगो सिवे तहेव य, अस्संखा जाव पन्नासं ॥४॥ | आदित्ययशोनृपप्रभृतयो नाभेयवंशजास्त्रिखण्डाधिपाश्चतुर्दशलक्षा निरन्तरं सिद्धिमगमन् । तत एकः सर्वार्थसिद्धे । अत्र सर्वत्र सर्वार्थशब्देन पञ्चाप्यनुत्तरविमानानि लभ्यन्ते यतो विमानपश्चकाधारस्य तत्प्रस्तटस्य सर्वार्थनाम्ना रूढिरिति। एवं चतुर्दश चतुर्दश लक्षान्तरितः सर्वार्थसिद्धे एकैकस्तावद्वक्तव्यो यावत्तेऽप्येकैका असंख्यया भवन्ति । ततो भूयश्चतु। दश लक्षा नृपा निरन्तरं निर्वाणे, द्वौ सर्वार्थसिद्धे, एवं चतुर्दश चतुर्दश लक्षान्तरिती द्वौ द्वौ सर्वार्थसिद्धे तावद्वाच्यो
0000000000000000000035