________________
सिद्धद
ण्डिका॥३॥
990984000000000000000
विसमुत्तरसेढीए, हिब्रुवरिं ठविअ अउणतीसतिआ । पढमे नत्थि क्खेवो, सेसेसु सया इमो खेवो ॥ ८ ॥ इहैकोनत्रिंशत्रिका ऊर्ध्वाधःपरिपाट्या पट्टिकादौ स्थाप्यन्ते । तत्र प्रथमे त्रिके न किंचित्प्रक्षिप्यते ( शेषेषु अवशिष्टासु दण्डिकासु सदाऽयं वक्ष्यमाणः क्षेपोऽवसेयः ) ॥ ८ ॥
दुग पण नवर्ग तेरस सतरस बावीस छच्च अहेव । बारस चउदस तह अड-वीसा छवीस पणवीसा ॥ ९ ॥ एगारस तेवीसा, सीयाला सयरि सत्तहत्तरिआ । इग दुग सत्तासीई, इगहत्तरिमेव बासठ्ठी ॥ १० ॥ अउणत्तरि चउवीसा, छायाला सह सयं च छब्बीसा । मेलिन्तु इगंतरिआ, सिद्धीए तह य सबट्ठे ॥ ११ ॥
द्वितीये द्विकः, तृतीये पञ्च चतुर्थे नव, पञ्चमे त्रयोदश, षष्ठे सप्तदश, सप्तमे द्वाविंशतिः, अष्टमे पटू, नवमेऽष्टौ, दशमे द्वादश, एकादशे चतुर्दश, द्वादशेऽष्टाविंशतिः, त्रयोदशे षडिशतिः, चतुर्दशे पञ्चविंशतिः, पञ्चदशे एकादश, षोडशे त्रयोविंशतिः, सप्तदशे सप्तचत्वारिंशत्, अष्टादशे सप्ततिः, एकोनविंशे सप्तसप्ततिः, विंशे एकः, एकविंशे द्वौ द्वाविंशे | सप्ताशीतिः, त्रयोविंशे एकसप्ततिः, चतुर्विंशे द्वाषष्टिः, पञ्चविंशे एकोनसप्ततिः, षडुिंशे चतुर्विंशतिः, सप्तविंशे षट्चत्वारिंशत्, अष्टाविंशे शतम्, एकोनत्रिंशे पहिंशतिः । एतेषु च राशिषु प्रक्षिप्तेषु यद्यद्भवति तावन्तस्तावन्तः क्रमेण सिद्धौ सर्वार्थ चेत्येवंरूपेण ज्ञेयः । तद्यथा - त्रयः सिद्धी, पञ्च सर्वार्थ, ततः सिद्धावष्टौ द्वादश सर्वार्थ, ततः पोडश सिद्धी, विंशतिः सर्वार्थ, ततः प॑श॒विंशतिः सिद्धौ, नव सर्वार्थ, तत एकादश सिद्धौ, पञ्चदश सर्वार्थ, ततः सप्तदश सिद्धौ, एकत्रिंशत्सर्वार्थे, तत एकोनत्रिंशत् सिद्धौ, अष्टाविंशतिः सर्वार्थे, ततश्चतुर्दश सिद्धौ, षड्विंशतिः सर्वार्थ, ततः पञ्चाशत्सिद्धौ, त्रिसप्ततिः सर्वार्थे,
स्तवः
॥ ३ ॥