Book Title: Karmprakruti Sankshep Vivaranam
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
Catalog link: https://jainqq.org/explore/229289/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ महोपाध्याययशोविजय-लिखित कर्मप्रकृति-संक्षेप विवरणम्-(अपूर्ण) ॥ . सं. विजयशीलचन्द्रसूरि 'कम्मपयडी'ना नामे प्रसिद्ध 'कर्मप्रकृति' ग्रंथ तथा तेना परनी उपाध्याय श्रीयशोविजयजीकृत विस्तृत टीका-खूब जाणीतां छे. परंतु मारा हाथमां आवेल एक पुराणां पानांनी झेरोक्स-तेमांनुं लखाण-जोतां एम लागे छे के उपाध्याय यशोविजयजीए कर्मप्रकृतिनी मूल गाथाओनुं संक्षिप्त शब्दार्थात्मक विवरण रचवानुं पण आदर्यु हो, जोईए. आ पार्नु पंचपाठ प्रतनुं प्रथम पार्नु छे. प्रत · कर्मप्रकृतिनी मूळ गाथाओने आलेखे छे. प्रथम पत्रमा ८ गाथा छे. ने नवमी गाथानी शरुआत मात्र छे. प्रतना प्रारंभे "सकलपण्डितशिरोमणि पण्डित श्री ५ श्रीलाभहर्षगणिपरमगुरुभ्यो नमः ॥" आम अक्षरो छे, ते पछी तरत ज गाथाओ छे, पत्रनी चोतरफ यशोविजयजीए स्वहस्ते लखेलू विवरण छे, जे अत्रे संपादनपूर्वक प्रस्तुत छे. एम लागे छे के आ प्रत यशोविजयजीनी पोतानी प्रति हशे. अने पोते बाल जीवोना बोध खातर आ संक्षिप्त विवरण रचवानो उपक्रम को हशे. साथे साथे एम पण लागे छे के आ काम तेओ पूरूं नहि करी शक्या होय, कारण के उपलब्ध प्रथम पत्रमा मूळ गाथा ८ छे, ज्यारे विवरण फक्त ७ गाथार्नु ज लखेलुं छे. आठमी गाथा- विवरण समाई शके तेटली जग्या तो पानामां बची ज छे. परंतु लखाण ७मी गाथाना विवरण बाद अटकी जाय छे. ते परथी अनुमान थाय छे के विवरण- काम अहीं ज अधूरुं रह्यु हशे. झेरोक्सनुं आ पार्नु कया भंडारनुं हशे ते ख्याल पडतो नथी. मने स्मरण छे ते प्रमाणे आवां के टलांक प्रकीर्ण झेरोक्स पानां मुनि श्रीधुरंधरविजयजीए मने केटलांक वर्ष अगाऊ मोकलेला, तेमांनुं आ पार्नु होवू जोईए. ए जे होय ते. पण अहीं तो उपा. यशोविजयजीनी एक नवी ज रचनानी भाळ मळी, अने ते पण तेमना पोताना हस्ताक्षरमां ज, ते घणा Page #2 -------------------------------------------------------------------------- ________________ January-2003 महत्त्वनी तथा आनंदनी वात छे. -xऐन्द्र श्रेणिनतं नत्वा,वीरं तत्त्वार्थदेशिनम् । अर्थ संक्षेपतः कर्मप्रकृतेर्यनतो ब्रुवे ॥१॥ सिद्धति । सिद्धं सिद्धार्थसुतं वन्दित्वा निधौतसर्वकर्ममलम् । कर्माष्टकस्य करणाष्टकं उदयसत्ते च वक्ष्यामि ॥१॥ तत्रादौ करणाष्टकमेव प्रतिपादयति- बंधण त्ति । बध्यतेऽपूर्व गृह्यते. येन तद् बन्धनम् । संक्रम्यतेऽन्यप्रकृतिरूपतयाऽऽपाद्यते येन तत् संक्रमणम् । उद्वत्येते प्रभूतीक्रियेते स्थिति-रसौ यया वीर्यपरिणत्या सा उद्वर्तना । एवमपवर्येते हस्वीक्रियते तो यया साऽपवर्त्तना । उदीर्यते उदयप्राप्तमुदयावलिकायां यया सा उदीरणा । उदयोदीरणानिधत्तिनिकाचनाऽयोग्यत्वेन व्यवस्थापनमुपशमना । उद्वर्तनाऽपवर्तनान्यकरणयोग्यत्वेन व्यवस्थापनं निधत्तिः । सकलकरणायोग्यत्वेन व्यवस्थापनं निकाचना ॥२॥ इत्येतानि करणानि । एषां वीर्यविशेषरूपत्वादादौ वीर्यमेव निरूपयतिविरियं इत्यादि । वीर्यान्तरायस्य देशक्षयेन क्षयोपशमेन छद्मस्थानां सर्वक्षयेण च केवलिनां वीर्यलब्धिर्भवति । ततस्तस्याः सकाशात् सलेश्यजीवमात्रस्याभिसन्धिजं बुद्धिपूर्वकं धावनादिक्रियाहेतुः । इतरदनभिसन्धिजं च भुक्ताहारस्य धातुमलत्वाद्यापादकं करणवीर्यं भवति सलेश्यवीर्यलब्धेर्हेतोः सदातनत्वेन तत्कार्यकरणवीर्यस्यापि तथात्वात् । यत्तु भगवत्यादावशैलेशीप्रतिपन्नानां करणवीर्यस्य भजनीयत्वमुक्तं तदुत्थानादिक्रियाहेतुबाह्यकरणमाश्रित्यैवेति ध्येयम् ॥३॥ परिणाम ति । तत्करणवीर्य योगनामधेयं परिणामालम्वनग्रहणसाधनं तेन हेतुना च परिणामादिसंज्ञया लब्धनामत्रिकं भवति । तथा हि - ग्रहणवीर्येण औदारिकादिवर्गणा गृह्णाति । परिणामवीर्येण औदारिकादिरूपतया परिणमयति । आलम्बनवीर्येण च मन्दशक्तिर्यष्टिमिव भाषादिद्रव्याणि भाषादिनिसर्गार्थमालम्बत इति । तथा कार्यस्याभ्यासो नैकट्यं परस्परं प्रवेशश्च शृङ्खलावयवानामिवैकक्रिया नियतक्रियाशालित्वम् । ताभ्यां विषमीकृताः प्रदेशा येन तत् तथा । येषु Page #3 -------------------------------------------------------------------------- ________________ अनुसंधान-२२ कार्याभ्यासस्तेषु अधिकं वीर्यम्, अन्येषु चात्मप्रदेशेषु अल्पतरमित्यर्थः // 4 // अत्रैतानि द्वाराणि-अविभाग त्ति / अविभागप्ररूपणा 1, वर्गणाप्ररूपणा 2, स्पर्धकप्ररूपणा 3, अन्तरप्ररूपणा 4, स्थानप्ररूपणा 5, अनन्तरोपनिधा 6, योगे-योगविषये परंपरोपनिधा 7, वृद्धिप्ररूपणा 8, समयप्ररूपणा ततो जीवानामल्पबहुत्वप्ररूपणेति // 5 // पन्न त्ति / केवलिप्रज्ञाच्छिन्ना अविभागा एकै कस्मिन् प्रदेशे लोकस्यासंख्येयकं -असंख्याता लोकाः तत्प्रदेशसमा जघन्येन भवन्ति, उत्कर्षतोऽप्येतावन्त एव, किन्तु जघन्यतोऽसंख्यातगुणाः // 6 // येषां प्रदेशा नो समा अविभागाः सर्वतश्चान्येभ्यः स्तोकतमाः ते घनीकृतलोकासंख्येयभागवृत्त्यसंख्येयगतप्रदेशराशिप्रमाणाः समुदिता एका वर्गणा। - परं परतो यथोत्तरं एकाद्यविभागाधिका वाच्या / / 7 / /