Page #1
--------------------------------------------------------------------------
________________ श्री रत्नसिंहसूरिशिष्य श्रीविनयचन्द्रकृत आणंद संधि (विक्रमना चौदमा सैकानुं एक अपभ्रंश काव्य) संपादक: pU0 पं. श्री रमणीकविजयजी महाराज र्श्रीरत्नसिंहसूरिशिष्य श्रविनयचन्द्रकृत एक अप्रगट अपभ्रंश काव्य "आणंदसंधिनुं संपादन अहीं * रजू कर्युं छे. उत्तरकालीन अपभ्रंश--जूनी गुजरातीमां रचायेली श्रीविनयचन्द्रनी आ बे कृतिओ नेमिनाथ चतु पदिका" अने "उवएसमालाकहाण छपय" स्व. श्री चीमनलाल दलाल संपादित "प्राचीन गुर्जर काव्यसंग्रहमां (गायकवाड्झ ओरियेन्टल सिरीझ नं. 13, वडोदरा, सने 1920) प्रसिद्ध थयेली होईए विषयना अभ्यासीओने सुज्ञात छे. श्रीविनयचंद्रजीए "मुनिसुव्रतस्वामिचरित' रच्युं छे. एमनी बीजी बे कृतिओ "कल्पनिरुक्त' (सं. 1335) अने "दिपालिकाकल्प'(सं. 1345)मां रचना-वर्ष आपेलुं होई तेओ विक्रमना चौदमा शतकना पूर्वार्धमां विद्यमान हता ए निश्चित छे. "काव्यशिक्षा", "महिलस्वामिचरित' आदिना कर्ता श्री विनयचन्द्र चंद्रगच्छना रविप्रभमुनिना शिष्य hoI"ANaMdasaMdhikAra आपणा विनयचंद्रथी भिन्न छे. "काव्यशिक्षाकार विनयचन्द्र "आणंदसधिकार विनयचन्द्रना समकालिन हता. बंने जैन विद्वानो गुजरातना हता. आणंदसंधि' ए टूंकुं काव्य छे. एनुं नाम सूचवे छे तेम, एमां भगवान महावीरना श्रावक आनंदनो संबंध वर्णवायो छे. आ काव्यना संपादनमां नीचेनी त्रण हस्तप्रतोनो उपयोग करवामां आव्यो छे : 1. वडोदरा श्री आत्मारामजी ज्ञानमंदिरमां शान्तसूति श्री हंसविज्यजी महाराजना संग्रहनी प्रत (संज्ञा hR0). 2. पाटणना हेमचंद्राचार्य ज्ञानमंदिरमांना श्री संघना भंडारनी प्रत (संज्ञा saM0); अने 3. ए ज ज्ञानमंदिरमां रखायेल सागरगच्छना भंडारनी प्रत (संज्ञा sA0). अपभ्रंश अने नव्य भारतीय भाषाओनां प्राचीनतर स्वरूपना अभ्यासीओने आ संपादन उपयोगी थशे एवी आशा छे. संपादक]
Page #2
--------------------------------------------------------------------------
________________ माणसंधि : 17 सिरि वीर जिणंदह, पणयसुरिंदह, पणमवि गोयम गुण निहिहि । आणंदु सुसावय, धम्मपभावय, भइणिसु संधि आगमविहिहि । सत्तमह उवासिगदसह अंगि, सिरिवीरि भणिय कायब्वांगि । इय पुच्छइ पणमवि जंबुसामि, इम अक्खइ गणहरु सुहमसामि । इय ma~gahadesi वाणिजगामि, नरनाहु अस्थि जियसत्तु नामि । गाहावै निवसइ तिहिं सतंतु, आणंदु नामि सिवनंदकंतु । कुल्लागु नामि तसु तडि निवासु, चेइय अस्थि तिहिं दुइप्लासु। सिरींदभूइपभीहि समाणु, तिहि समवसरिउ सिरिवद्धमाणु । वंदणह जाइ जियसत्तु राउ, आणंदु वि सावौ सुद्धभाउ । जिणदेसण निसुणिवि ऐकताणु, आणंदु लेइ परिगहपमाणु । वज्जेमि थूल जीवाण हिंस, अलियं पि थूल चोरिय निसंस । सिवनंदा विणु मझ नियम नारि, दस दस य सहस गौल चियारि । तह निधिहि कलंतरि ववहारि, मझ कणयकोडि हौ चारि चारि । हल सगड याण पण पण सयाई, चत्तारि वहंती पवहणाई । जिहीमहदंतणु मह सुसाउ, अभ्यंगि तिल्ल सयसहसपाउ । तह सुरहिगंधि उव्वट्टणं च, जलकुंमिहि अहहिं मिज्जणं च । लूहणइ गंधकासाइयाई, ओभरणिहिं मुद्दिय-कणियाई । तोक-अगरु धूवेहि धूव, मालैय-पउमकुसुमह सरूव । कप्पूर-अगरु-कुंकुम-विलेउ, व्र्खोम्जुय्ल्फिर्न्न्स्मेउ। खीरामलं च फल कलमसालि, मुग-मास-कलायह तिन्नि दालि। घेउरय खज्ज पिय कहपेय, घिउ~ सरयसमय गावि समय । पल्लंकि मंडुकिय विजणाई, नेहंबदालि वलि तिम्म्न्नाई। तंबोल पंचसोगंधियाणु, आगासनीरु इय भोगमाणु । अवझाणु पमाउ विहिंसदाणु, वज्जेमि पावबुद्धिहि पयाणु । इय नियमै लेविणु, वीरु नमेविणु, सिंवनंदह जाइवि कहए । सिवनंद वि रम्मू , जिणवरधम्मू , सामि पासि जाइवि लियए ॥ 1 ॥ 1 गुणनिहिहिं sN0॥ 2 भणिसुं सा.॥ 3 सत्तमय ह्ण्.॥ 4 कायव्य भंगि 60 ॥ 5 पुच्छिउ है. ॥ 6 अखै haM0 sA0 ॥ 7 मगहदेस वाणिजयगामि haM0 ॥ 8 आसि saM0 sA0 ॥ 9 कुलागु haM0 ॥ 10 तहि hN0॥ 11 इक्कझाणु saM0 sA0 ॥ 12 वज्जेवि haM0 ॥ 13 मुझु ह. ॥ 14 गोकुल haM0 ॥ 15 च्यारि च्यारि sA0 ॥ 16 वहति saa0॥ 17 जिट्ठीमहु saa0॥ 18 अभिगि haM0 ॥ 19 आभरणहि मुद्दिहिं haM0 ॥ 20 तोरुक्ख hN0॥ 21 घेउरह खज्जि saM0 sA0 ॥ 22 धीउ haM0 ॥ 23 गावहि haM0 ॥ 24 मुंडुकिय haM0 ॥ 25 पासि पणमवि लिं. haM0 ॥
Page #3
--------------------------------------------------------------------------
________________ 168 श्री महावीर जैन विद्यालय सुवर्णमहोत्सव चन्थ अह गोयमु पूछइ पहु नमेउ, किं लेस व्रतु आणंदु एउ। तौ अक्खइ सामि वि जावजीवु, इहु करिसइ सावैधम्मदीवु । देह होसइ सुर वेमाणि रम्मि, सोहम्मि कप्पि अरुणप्पभम्मि तिहिं चारि पलिय पालेवि आउ, एगावयारु तौ सिद्धित्थाउ। आणंदु विचौदस वच्छराई, पालेवि दुवालस गिहिव्याई। चिंतेइ पुव्वरत्तावरत्ति, आयत्ति मज्झ बहुजणह तत्ति । ता जिणपणीय धम्मे सयाइ, मा खलणु होइ कहवि हुप्माइ। इय चिंतिय सिरि कुल्लागगामि, पोसाल करावै सुद्ध ठामि । असणाइ चउन्विहु उक्खडेउ, जीमावै सयलु वि न्य्र्लौ। तौ जिहपुत्ति आरोवि भारु, आणंदु जाइ पोसहागारु । तत्थ हिउ माणवि, देवहि दाणवि, अक्खोहियमणु न वि च्ले। संलहिणजुत्तौ, छ परिसौ तौ, सावयपडिमा सो वहइए ॥ 2 ॥ इकु मास देवपूया तिसंझ, सम्मत्तदपडिम ऐयारवंझ । बे मास सुद्धबारसवएहिं, वयपडिमा पालै निययगेहिं । सामाइउ गिन्हा वार दुन्नि, पुवुत्त किरिय सौं मास तिन्नि । चौपव्वतिहि हि करि उप्पवासु, सो पोसह पालै चारि मास । चौपव्वि चहुट्टै निरुवसग्गु, सो पंचमास lii काउसग्गु । छम्मास बंभचेरं धरेइ, सच्चित्त सत्त मासा न लेइ॥ आरंभु विवजइ अह मास, अन्न वि न करावै नैव इ मास । जं उद्दिसीउ तसु रेसि रद्द, दस मास न जीमै तमवि सुद्ध । एगारस मासा समणभूउ, लेइ ओघौ मुहपत्ती करै लौ। मह समणोवासग भिक्ख देउ, नियगोअलि विहरै सो अखेउ। एगारस पडिमा इम वहेउ, संलेहण करिविणु दुविह्भेउ। तवचरणि अहिचम्मावसेसु, निसि सुत्तु तणह संथारएसु । चिंतेइ धम्मजागरिय रत्ति, जा अज वि अच्छइ देहसत्ति । जयवंतु धम्मआयरिउ जाम, अणसण करेसु हौं इत्थु ताम । सिद्धंतह जुत्तिहिं, सत्तहिं खित्तहिं, वित्तबीउ वावेवि घणु । अट्ठाहिय कारिय, संघ हकारिया, देवपूयवंदणकरणु ॥ 3 ॥ 26 नमेवि sN0॥ 27 लेस्यी sA0 ॥ 28 करिरसइ sA0, करिसी sN0॥ 29 अह होस्यै haM0 ॥ 30 पाल्येवि saa0॥ 31 चउव्विह haM0 ॥ 32 देग्णु जिणपहह ॥ 33 च्यारि sA0 ॥ 34 नव विहं0 ॥ 35 lii ओघ मुहपति sA0 ॥ 36 गौलि सा. गोवलि haM0 ॥
Page #4
--------------------------------------------------------------------------
________________ आणदधि : 169 सुगुरूण वास सीसहि गहेउ, सुमरेवि पंचपरमिटि देवु । उस्सग्गपुव्व सो सोहि लेइ, सम्मत्तमाइ वय उच्चरेइ । ता उत्तिमहि सो ठाइ ठाणु, वोसरै अठारस पाव्त्थान्नु। चत्तारि सरणु मंगलु उतिम्म, अरिहंत सिद्ध साहू सुधम्म । हिंसा अलिउ अणदिन्नु दाणु, मे हुन्न परिग्गहु कोह मान्नु। माया इ लोहु पिज्ज च दोसु, कालहो वि अभक्खाणं सरोसु । अरईरई य पेसुन्नजुत्त, परिवाय मायमोसं michtt। tiviha tiviha मण वयण काय, कय-कारणाणुमै पच्चखाय । अरंहत सिद्ध साहू. य सखि, देवाणुसक्खि अप्पाणुसक्खि । जं रयणकरंडगभूउ एहु, वोसिरिसु चरमऊसासि देहु। उवसम्ग देव-माणुस-पसूण, जे हुंति सहिसु ते सवि अणूण । आहार उवहि दुच्चिन्नकामु, ते वोसिरामि सवि जावजम्मु । आहार चउविहु, चैविणु सो वि हु, गुरुमुहेण घियान्न्स्न्नु। छजीव खमावै, भावण भावै, तणसंथारि निसन्नतणु ॥ 4 ॥ सिल मही लवणइ pu~vikAu, महि ओस करय हिम आउकाउ । विज्जुक अगणि मुह तेउकाउ, तलियंट फुक्क धम वाउकाउ । पत्तेय सहारण वणसईउ, एगिदिउ खामिउं सव्वि खमीउ । किमि पुर अलस बेइंदियाई, जू मंकुण कीड तेइण्दियाई। चौरिदिय डंस मसाइ मच्छि, खज्जूरय भमरय तिड्ड विण्छि। पंचिंदिय जलयर णेगभेय, चिड लावय तित्तिर खयर जे y। सस सप्प हरिण सूयर अरन्नि, पसु महिस पमुह थलयर जि अन्नि । नारइय सत्तनरएसु संति, जं मणुयखित्ति माणुस वसंति । वेमाणिय जोइस विंतराइ, दसभेय भवणवासियसुराइ । भवमज्झि भमंतै मह अभवि, जे दुम्मिउ खोमौं हौ~ ति सल्वि । आसाइउ कहवि हु तित्थनाहु, केवलिय सिद्ध आयरिय साहु । साहुणि य सावय सावियाउ, चारित्त-नाण-दंसणगुणा u। तह पाण भूय जिय सत्त काल, आसाइय जे मैं गुणविसाल । ते तिविह तिविह खामेमि पुज!, ते वि हु खमंतु अवराहु मज्झ । आउट्टिहिं दप्पिहि, तह संकप्पिहि, मई जि विराहिय कहवि जिय । ते सवि हौं खामौं, हौं वि खमावौं, निंदौं हिव जे दुकय किय ॥ 5 ॥ 37 सांसं गदेग् saM0 sA0 ॥ 38 सुमरै hN0॥ 39 वै haM0 ॥ 40 वोसिरै saa0॥ 41 सुरम्म saM0 saa0॥ 42 का haM0 ॥ 43 दिव्वमा sA0 sN0॥ 44 सोविणु hN0॥ 45 पुढमकाय saa0॥ 46 करै haM0 ॥ 47 पुंयर ii0॥ 48 वसंत sA0 sN0॥ 49 खमाउं saM0 hN0॥ 50 हुं ति sN0॥
Page #5
--------------------------------------------------------------------------
________________ 170: श्री महावीर जैन विद्यालय सुवर्ण महोत्सव स्वस्थ कालाइ अह नाणाइयार, संकाइय अह द्स्न्नियार्। ऐयार अह चारित्तचारि, तव बार तिनि वीरियियारि। पंचाइयार संलेहणाइ, जि विहिय कहवि मई इह पमाइ । वह बंध पमुह जं विहिय हिंस, जं जंपिय वयणं अलियमिस्स । जं थोव वि चोरिय कसु वि वत्थु, जं सेविउ मेहुण अप्पसत्थु । जं मेलिउ~ परिगह पावमूलु, जं हिंडिउ दिसि जिम तत्त गोलु । जंपनरसकम्मादाण वत्त, बावीस अभक्खइ जं च भुत्त । जं अट्ट रुद्द झाइयौ झाणु, जं किद्ध पावौवएसदाणु । जं अप्पिउ ऊखेले-मूसलाइ, जं मज्झ जूयवैयर कयाइ । सामाइउ जं किउ साइयारु, जं खंडिउ देसवगास चारु । जं पन्चदिवसि पोसह न किडु, जं संविभागु अतिथिहि न दिद्ध । तं निंदौं गरिहौं तिविह तिविहुं, मिछक्कडु पुणु पुणु होइ सर्वेहु । हिंडंतह भवि भवि, आसंसार वि, जं खंडिउ जं च विराहियु। तसु हौ समुंब्भडु, मिछादुक्कडु, गुरुसमक्खु तं ग्र्हियु॥6॥ जंगीय-नट्ट पिक्खणयसारु, कय देवपूय अप्पयारु । जं सेविउ गुरुजण भत्तिपुव्व, किउ वंदण-पडिक्कमणाइ सव्व । विहिपुव्व विहिय जं तित्थजत्त, आराहिय सत्तिहिं सत्त खित्त । जं भत्तिहि दिन्नौ मुणिहि दाणु, जं पालिउ सीलु वि गुणनिहाणु । जं बारभेउ तवचरणु चरिउं, जं भाविय भावण झाणु धरिउ । जं पढिउ गुणिउ सिद्धंततत्तु, आराहिउ दंसण अनु चरित्तु । जं धम्मकजि उवयरिउ एहु, मम संति मणु धणु वयणु देहु । इहजम्मि अन्नजम्मह पवंचि, अणुमौं जं किय सुकिउ किंचि । नियकुलनहचंदु, इथ आणंदु, अणुमोएविण सुकिय किउ। सुहझाणह कारणि, भवह निवारणि, भावण भावई बारसु वि ॥ 7 ॥ भावण भावंतह सुद्धभावि, खणि खणि मुच्चंतह पुव्वपावि । संथारि निसन्नह महपमाणु, उप्यन्नु तासु अह ओहिनाणु । इत्थंतरि विहरतु नयरि गामि, तहिं समवसरिउ सिरिवीरसामी । 51 मेलिवि sN0॥ 55 सुबहु hN0॥ 59 विहरितु haM0 ॥ 52 देग्ल-लंगलाई sA0 sN0॥ 53 जुवै वैरं sA0 sN0॥ 56 ममुन्भडु haM0 ॥ 57 संतिय तणु मणु वयण sA0 sN0॥ 54 छड्डिउ haM0 ॥ 58 अणुमोयौं hN0॥
Page #6
--------------------------------------------------------------------------
________________ गोयरचरि गोयमु तहिं फिरंतु, कोइ पुच्छइ पिक्खवि जणु मिलंतु । सो कहै इत्थ अणसणि पवन्नु, आणंदु उवासौ अत्थि धन्नु । तं सुणवि जाइ तिहिं इंदभूइ, तसु सुक्खतवह पुच्छइ सरुइ । तं नमवि सो वि विहसंतदिट्ठि, इय भणइ नाह ! इहस्णन्भवुद्धि । अवधारिउ अप्पणि तुम्हि पाउ, महु उवरि किद्धु गुरुयौ पसाउ । ता भंजौ संसौ अपरिमाणु, गेहीण होइ किं अवहिनाणु 1 / होइ त्ति भणिउ सिरिगोयमेण, आणंदु पर्यपइ सुणह तेण । हौं पिक्खौं जोयण पणसयाई, पुव्वावरदाहिणजलहिमाइ । हिमवंतु जाव उत्तरदिसम्मि, अहि पढम नरय उवरिं सुहम्मि । अह जंपर गोयम गुणनिहाणु, आलोइ पडिक्कमि एह ठाणु । जं अवद्दिनाणु गेहीण होइ, एदूरिहिं पिदिखंड न उण कोइ । जंपइ सुस्ताव सच्चि अट्ठि, मिछुक्कडु दिजइ किं व जुट्ठि । ज जुइ ता पडिकमणु तुम्ह, अह सच्चि तु AI देहु अम्ह । इनिवि गोयमुनिरभिमाणु, तं जाइवि पुच्छर वद्धमाणु । कहि नाह ! अम्ह बिहुं जणह माहि, को सच्चवाद ? को मिच्छवाइ ? | आणंदु सच्चाई साहु !, तुह मिच्छवाइ इम भणइ नाहु । सुविझत्ति जाएवि तेण, आणंदु खमाविउ गोयमेण । अह चैउ देहु अणसणिण खीणु, सिरिवद्धमाणपयसरणि लीणु । सुमरंतर पंचपरमिडिमंतु, सोहम्मि पत्तु सिवनंदकंतु । अरुणप्पभम्मि उववायसिज, अंतोमुहुत्ति चउउत्तरिज । बत्तीसवरिस जारिस जुवाणु, उप्पन्न सत्तकर देहमाणु । तह जय जय नंदय, जय जय भद्दय, अजिय जिणसु जिय पाल य । अम्ह अज्ज अणाहह, तुम्ह हुय नाहह, इय देवगणवयण सुय ॥ 8 ॥ 60 आणंदु वि सावौ sA0 saM0 ॥ 64 सुमरंत पंचपरमिट्टिसम्मु haM0 ॥ 68 पारिजायाह sA0 saM0 ॥ 69 केलीहर sA0 ॥ 9 उप्पन्नु पिक्खि वेमाणिदेउ, पडिहारि विनत्तौ पढमु एउ। अम्ह पुनि जाय तुम्हि इत्थ ठाई, ता बंदहु सासयचेहयाई । सुरु ऊउ त तिणि दिन्न बाहु, पूएइ नमसइ तित्थनाहु । तिहिं च पुत्थइ sa~gganIi, संधैरैइ देवववहारु जीइ । नंदणवणि तिणि सौं देउ जाइ, तिहिं विलसइ फुल्लिय वणह राइ । संताण कप्पदुम परियार, मंदार पवर हरिचंदणाइ । तिहिं वावि रयणसोवाणपंति, कीलहर पिक्खइ विउलकंति । आणंदसंधि : 171 61 सुणौ saM0 ॥ 65 वाचइ haM0 ॥ 62 अह sA0 ॥ 66 सत्थनीइ sA0 saM0 ॥ 63 पिक्खिहि haM0 ॥ 67 संचरै sA0 ॥
Page #7
--------------------------------------------------------------------------
________________ 172 H श्री महावीर जैन विद्यालय सुवर्ण महोत्सव चर्थी इत्थंतरि आवहि अच्छराउ, पइ रणझणंतमणिनेउराउ । तिहि साहिलासदेवंगणाहिं, कंदप्पिदप्पि थिर्जुव्व्न्नाहिण्। उवगृहिय विविहनेहेण गाढु, सो विलसइ रैसागरवगाढु । अणमिसनयणु मणकजसिद्धि, अमिलायमल्लु अक्खुडियरिद्धि । नितु नट्ट-गीय-पिक्खणविणोइ, कालं गमेइ सो सम्गि लोह । सिरिरयणसिंह सुगरूवएसि, सिरिविणयचंद तसु सीस लेसि । अज्झयणु पढमु इह सत्तमंगि, उद्धरिउ संधिबंधेण रंगि । जं इह हीणाहिउ, किंचि वि साहिउ, तं सुयदेवी मह खमौ । इह पढइ जु गुणै, वाचइ निसुणै, मुत्तिनियंबिणु सो रमौ ॥ 9 ॥ ॥ इति श्रीवर्धमानप्रथमोपासकस्य श्री आणंदमहाश्रावकस्य सन्धिः समाप्त । / 70 अणमिस्यनयणु sA0 ॥ 71 देग्पेखणविणोइ sA0 ॥ 72 सीसिलेसि he0॥ 73 मज्झ खमौ है । 74 जं पढत गुणतह, श्रवणि सुणतह, मुत्तिरमणि तं बरौ वर sA0 saM0 ॥