Page #1
--------------------------------------------------------------------------
________________ महोपाध्याय श्रीभानुचन्द्रगणि विरचित आलोचनागर्भित श्रीनाभेयजिनविज्ञप्तिरूप स्तवन प्रद्युम्नविजय गणि कर्ता अने कृतिनो परिचय श्री श्वेताम्बरथमण परंपरानी प्रशस्य परिपाटीमां तपगच्छाधिपति जगद्गुरुश्री हीरविजयसूरिजी महाराजना समयनुं प्रकरण स्वर्णाक्षरे अंकित थयुं छे. तेनां अनेक प्रकाशमान प्रकोमां जे बहु चळकतां यादगार नामो छे, तेमां उपाध्याय भानुचन्द्र तथा सिद्धिचन्द्रनां नाम नोंधपात्र che. A be vyakitao संसार पक्षे सगाभाई अने साधुपणामां गुरु-शिष्य छे; पण तेओनो परस्परनो व्यवहार जोतां te be vyaktine आपणे एक नामे ओळखी शकीए तेटली हदे तेओ अभेदपणे जीव्या हता. उपाध्याय श्री भानुचन्द्रनी गुरुपरम्परा आ प्रमाणे छे. तपागच्छीय आचार्य श्री विजयदानसूरिजीना शिष्य उपाध्याय श्री सकलचन्द्रगणी (जेओए वि. सं. 18र, I सं. 1526 मां लोकागच्छनो त्याग करीने आ श्री हेमविमलसूरिजी पासे दीक्षा लीधी हती. काउस्सग्नमां ज जेओए श्री सत्तरभेदी अने एकवीसभेदी पूजानी रचना करी हती. तेमना शिष्य उपाध्याय सूर गणीना शिष्य उपाध्याय भानुचन्द्र गणी. उपाध्याय श्री भानुचन्द्र गणीनुं वतन गुजरातनुं पाटण पासेनुं सिद्धपुर नगर हतुं. पितानुं नाम रामजी, मातानुं नाम रमाशे. पोतानुं सांसारिक नाम भाणजी. मोटाभाईनुं नाम रंगजी. बन्ने भाईओए उपाध्याय श्री सूरचन्द्रनो उपदेश सांभळी, वैराग्यवासित बनी, प्रव्रज्या धारण करी. बन्नेनां नाम अनुक्रमे रंगचन्द्र अने भानचन्द्र राखवामां आव्यां. ते पछी तेओना नानाभाईने पण दीक्षा आपी अने एमनुं सिद्धिचन्द्र नाम राख्युं; अने एमने भानचन्द्रना शिष्यरूपे जाहेर करवामां आव्या. आ बन्ने गुरु-शिष्यनी जोडीए साहित्यमां नाम काढ्युं, रावण वपूवाळ नी टीका लखीने एमणे ए काळना विद्वानोने चकित करी दीधा. उपाध्याय भानुचन्द्र सारा विद्वान अने साहित्यसर्जक हता. व्याकरण, साहित्य, उपरान्त निमित्तशास्त्र, मंत्र, ज्योतिष वगेरे विषयोमां पण तेमनुं प्रभुत्व हतुं. सारस्वत-व्याकरण उपर तेमणे वृत्ति रची छे. वळी एमणे वायगच्छीय जिनदत्तसूरिना प्रसिद्ध ग्रन्थ विवेवाण (AI. स. 129) उपर टीका रची छे अने ratnapatnithaRFnAmaka कथाग्रन्थनी रचना करी छे. ते सिवाय निमित्तशास्त्रमां वसंतनन पर पण बहुमान्य टीका लखी छे; अने ए बधा ग्रन्थो तेमना महा विद्वान शिष्यश्री सिद्धिचन्द्र उपाध्याये संशोध्या छे. प्रस्तुत कृति श्री नाखेय जिन विति तवन' एक आत्मनिंदात्मक हृदयस्पर्शी रचना छे. उपजाति, इन्द्रवजा अने वसंततिलका एम त्रण छंदोमां व्यासी श्लोकमां बहु रोचक अने प्रासादिक शैलीमां आ विज्ञप्ति लखाई छे. आ कृतिने रचती वखते कत्तनी सामे श्री रत्नाकरसूरि रचित प्रसिद्ध श्री त्मिईर पविंशति (ईस्वी 13मी सदी) हती. प्रस्तुत कृतिनी स्पष्ट असर आमां झिलाई छे. केटलाक श्लोकोमां तो एनी सीधी ज अर्थच्छाया देखाई आवे छे. शत्रुंजय तीर्थना मूळनायक श्री ऋषभदेव भगवानने वंदन करीने कर्ता पोतानुं आत्मनिवेदन शरू kare che.
Page #2
--------------------------------------------------------------------------
________________ Vd. I-1995 महोपाध्याय श्रीभातुचक्रमणि.. पाट वर्तमान काळनी व्यकित पोताना मनोभावने, अंतरनी वेदनाने व्यकत करे तो ते आवा ज भावोमां व्यकत करे, जे रीते प्रारंभना श्लोकोमां रत्नाकरपीसीनी स्पष्ट असर जणाय छे, ते ज प्रमाणे उत्तर विभागमां वन्यान्वितोना धास्त इअ (12 सदी प्रथम चरण) पदथी शरू थता छेल्लां पद्योनी स्पष्ट छाया जणाय छे. ए बन्ने पूर्व विभाग अने उत्तर विभागनी वच्चे जे पद्यो छे तेमां कत्तनुं आत्महत्मक निज आत्मवृत्त एवी हृदयस्पर्शी ढबे गूंथायेलुं छे के ते प्रसादगुणमंडित पदावली, पाठकना चित्तनो कबजो मेळवी ले छे. सामान्य आत्मगहनी साथे साथे कर्ताए पोताना जीवनमां सुकृतने पण संभायां छे. ते सुकृतो पैकीनां बे सुकृतो ईतिहास प्रमाणित अने नोंधपात्र छे : तेमां पहेलुं सुकत जे शत्रुंजयतीर्थ-करमोचननुं छे, तेनुं ख्यान बहु रोचक अने चित्रात्मक शैलीमां आप्युं छे, जेनी विगत आ प्रमाणे छे. श्लोक 50 थी 59 सुधीना नव श्लोकमां काश्मीर देशना जयनलंका नामनी सरोवरमां शहेनशाह अकबरने सूर्यसहस्रनाम संभळाववा गया त्यारे अतिशीतना कारणे कर्ता मूच्छ पाम्या. बादशाहने आनी खबर पडी तेथी ते लजित बन्यो अने प्रसन्न थयो : वगर को मारा निमित्ते आपे केटलुं कष्ट सह्युं. आपने जे जोईए ते मागो. मारा राज्यमां जे कांई छे तेमांथी जे जोईए ते कहो. शुं काम विलंब करो छो ? आवी क्षणे के ज्यारे बादशाह जेवो बादशाह जे जोईए ते आपवा तैयार छे त्यारे, बीजी कोईपण वस्तुनी मांगणी न करतां तेओए शत्रुंजयतीर्थमां जे यात्रावेरो लेवाय छे ते माफ करवानी मांगणी करी. बादशाहे ते वात स्वीकारी. आ एक बहु अद्भुत कार्य थयुं गणाय. अने ते पछी अन्य प्रसंगे सम्राटने गौवधना निषेध माटे पण बहु युकत शब्दो कह्या, जेनी धारी असर थई. पोतानी आण जे प्रदेशोमां वर्तती हती ते बधा प्रदेशोमां बादशाहे गौवधबंधी जाहेर करी, आ बीजुं सुकृत. कर्ताए अंतर्मुख बनीने, खूब निखालसताथी आ प्रार्थना रची छे. अनोखी रीते भकत भगवान आगळ आत्मनिवेदन करीने हळवो थाय छे. आत्मनिंदा-गर्भित स्तुतिओमां आ एक नोंधपात्र स्तुति छे. राजा कुमारपाळकृत आत्मनिंदाबत्रीसी था रत्नाकरपीसीनी जेम आ पण प्रसार पामे तेवी कृति छे. मुघल बादशाहनो निकटनो संपर्क थवो, एना उपर ऊंडो प्रभाव पाडवो अने एना फळ रूपे एनी पासे धर्मनां अने लोकोपकारनां सुकतो कराववां - आने लीधे कोई त्यागी वैरागी संत गर्वित न थाय तो पण छेवटे एमने आत्मतृष्टि तो अवश्य थाय. अने आवां सुकृतो कराव्या पछी पण तेनो संतोष के हर्ष मेळववाने बदले आवुं बधुं पोते कीर्ति, नामना, प्रतिष्ठा खातर कर्युं छे, एवो अंतरमां बळापो अने अजंपो थई आवे अने ते आवी आत्मनिन्दाभरी पश्चात्तापनी काव्यधारारूपे वही नीकळे एवुं to javalle ja जोवा मळे छे अथवा बनवा पामे छे. महोपाध्याय श्री भानुचंद्र गणीनी आ रचनानी आ विरल विशेषता छे, अने ते तेओना अंतरमां जागी ऊठेली ऊर्ध्वगामी आत्मलक्षितानुं सूचन आगळ सूचव्युं तेम आमां त्रण वृत्तो प्रयोज्यां छे : इन्द्रवज, उपजाति, अने वसंततिलका. अलंकार तथा प्रासनी दृष्टिए बहु चमत्कृति सधाई नथी. रचनानी दृष्टिए कयांक कयांक कचाश पण लागे छे. सर्जनमां उपाध्याय सिद्धिचन्द्र पोताना गुरु करतां घणा आगळ छे, एम तेओए रचेलुं श्रीमानुषत्र जोतां जणाई आवे छे. तेओनुं भाषाप्रभुत्व, छंदविधानकौशल्य, अलंकारनिर्मितिपटुता, ललितपदविन्यासपाटव, ईत्यादि लक्षणो प्रथम दृष्टिए ज वाचकनुं ध्यान खेंचे che.
Page #3
--------------------------------------------------------------------------
________________ प्रद्युम्नविजय गणि णिर्ग्रन्थ आ विज्ञप्तिनी प्रत अमदावाद देवसाना पाडामां, श्री विमलगच्छ जैन उपाश्रयमां पू पं श्री याविमलजीगणीना हस्तलिखित ज्ञानभंडारनी छे. प्रतिप्रांते जे संवत् 1717 (I. स. 1661) आपेल छे ते प्रति-लेखननी मिति छे. (मूळकृति ए मितिथी 50-60 वर्ष पूर्वनी हशे.) समस्त कृति आस्वाद्य अने अंतरने दंदोजे छे. 10 पाठा : ( उपजातिवृत्तम्) आनम्रकम्रामर पूर्वदेवः, स वः श्रियं यच्छतु मारुदेवः । अशिश्रियद् यच्चरणारविन्द - मिन्दिन्दिरालीव पयोधिपुत्री ॥ 1 ॥ त्वं वेत्सि सर्व सचराचरं जगद्, ज्ञानेन विश्वत्रितयावलोकिना । * त्वत् साक्षिकं देव ! तथाऽपि वक्ष्ये, शुभाशुभं यत् विहितं मया तत् ॥ 2 ॥ संसारचक्रे भ्रमता चिरेण, प्राप्तो मया मर्त्यभवः कथंचित् । तथापि दुर्बुद्धिरहं न कुर्वे, धर्म यथा स्यादमृतोपलब्धिः ॥3॥ प्रभो ! मया स्वीय गुरोर्मुखाम्बुजात्, यमानुरीकृत्य तथा न रक्षिता । अवश्यमेवास्यकुकर्मणः फलं, भोक्तव्यमस्तीतिभयं न जातम् ॥4॥ पूर्वं मया लक्षनृणां समक्षं कक्षीकृतं यच्चरणं विरागात् । किंचित् प्रमादाचरणेन पञ्चान्मूढेन सर्वं कलुषीकृतं तत् ॥ 5 ॥ ( उपेन्द्रवज्रावृत्तम्) पुरा परापाय विमर्शपूर्वकं मया कृता यद् हृदि कोटिकल्पना । दुरन्तपापं समुपार्जितं तया, निरर्थकं तन्नरकाधिकारिणा ॥6॥ मया नृणां धर्मकथासु नित्य, मकारि दृग्भ्योऽम्बुकणप्रवाहः । अत्यन्त निर्वेदरसस्य पोषणात् परं न जातं मम कोमलं मनः ॥7॥ ( पञ्चमहाव्रता: ) मयाधिक प्राणित लोभतः कृतो, निरागसां प्राणभृतां व्यपायः । न ज्ञातमेतत् किल यादृगेव वितीर्यते तादृशमेव लभ्यम् ॥8॥ अन्योन्यदुर्वाक्यविभाषणेन, मयार्जितं संसृतिहेतुभूतम् । पापं महत्तस्य विनाशकर्ता, स्वामिंस्त्वदीया चरणद्वयी मे ॥9॥ * तेनापि ते नाथ ! पुरो ब्रबीमि । मयाकृतं कर्म शुभाशुभं यत् ॥ 3 ॥ धर्मं यथास्यादपुनर्भवाप्तिः ॥ 3॥
Page #4
--------------------------------------------------------------------------
________________ Vol. I. 1995 महोपाध्याय श्रीभानुचन्द्रगति... नित्यं मया मन्द इति प्रजल्पितं, क्रियासु कैवल्य सुखप्रदासु । लोभाभिभूतेन नवीनवस्तु, प्राप्त्यै मुधा भ्रान्तमहो समन्तात् ॥10॥ शनैः शनैः पर्वणि रोगिणेव मया कथंचिज्जिनमन्दिरे गतम् । प्रधावितं पर्वतमेखलायां कुतूहलार्थं त्वरया तुरवत् ॥ 11 ॥ सत्तीर्थयात्रासु मया मनोऽपि नजातुचिद् दैवहतेन निर्मितम् । शिष्यादि संपत्ति कृते त्वजनं भ्रान्तिः कृता भूमितलेऽखिलेऽपि ॥ 12 ॥ वेष मयास्वोदरपूरणायोररीकृतः केवलमेवमन्ये । नो चेत् कथं मुक्तिनिदानभूतं सम्यक्त्वरत्नं कलुषी करोमि ॥13॥ वादे मया केचन वादिनोऽपि विनिर्जिता न्यायविशेषयुक्तिभिः । स्वोत्कर्ष पोषाय परे न चात्मपक्षस्य विस्फूर्ति निदर्शनाय ॥14॥ मया मुधा हारित जन्मनाऽमुना, किमप्यपूर्वं सुकृतं न तत् कृतम् । कीर्ति भवेद्येन जगत्त्रयान्तरे, पाथेयतां चैति परत्र लोके ॥ 15 ॥ दुर्वारमाराधिकपीडितेन दुरात्मना यद् विहितं मया तत् । त्रपाकरं वच्मि कियत्त्वदग्रे, जानासि सर्वं स्वयमेव यस्मात् ॥ 16 ॥ (ज्ञानाचारादि) इत्येव विद्याविहित श्रमस्य पुंसः फलं यन्न भवेत् सगर्वः । उपस्थितं मे विपरीतमेतत् किं तत्र दुर्दृष्टमिदं न जाने ॥17॥ त्वच्छासनात्यंत पराङ्मुखानां, दुरात्मनां देव ! पदार्थ सार्था: / सर्वेपि शीघ्रं विमुखीभवंति, सहस्र पत्राप्युदयादिवेन्दोः ॥ 18 ॥ मिथ्यात्वबुद्ध्या तव शासनं यत्, मिथ्योपदेशेन मयाऽऽविलीकृतम् । क्षन्तव्यमेतत् समशत्रुमित्रैर्मदीय मागः प्रभुभिः पवित्रैः ॥19॥ (तदुत्थपङ्कस्य विनाशनाय त्वदंघ्रिसेवा रसिकं मनो मे ) ( पाठान्तरम् ) मयोपवासो विहितोऽस्ति पर्वसु सगर्व मुक्त्वेति समाज मध्ये । जग्धं यथेष्टं तु रहः प्रविश्य स्वामित्रहो मोह विजृम्भितं मे ॥20॥ मया जनानामतिदुःखितानां कृतोपकारः सुकृतैक सञ्चयः । तेभ्योऽपि किंचिच्छुभवस्तु लिप्सया हतप्रभावः खलु सोऽपि निर्मितः ॥21॥ अधीत्य बिन्दुप्रतिमं श्रुतं क्वचित्, जानाम्यहं सर्वमिति प्रफुल्ल: / नाथ हे नाथ! निरक्षरस्य, दुरात्मनः का भविता गतिर्मे ॥22॥ भुङ्क्ते यदाऽऽर्द्र सुरसं सुपक्कं सुस्वादु सुव्यञ्जनमेव शश्वत् । तथैव सुस्वादु सुपक्कमन्त्र, -मर्हन् ! महद् दुःखमदायि जिह्वया ॥23॥ 61
Page #5
--------------------------------------------------------------------------
________________ प्रद्युम्नविजप गरि णिर्ग्रन्थ अत्यन्त सुस्वादु मयैव भोज्यमिदं तथा नेति न भक्ष्यमेतत् । इत्यादि सर्वं रसना जितेन कृतं मया षड्सलोलुपेन ॥ 24 ॥ (दानादि चार प्रकारना धर्म) दानं सुपात्रेन कदाऽपि दत्तं कीर्त्यादि दाने प्रगुणी कृतं मनः । न धर्मकृत्यस्य कृता समीहा निरर्थकं जन्म गतं ममेदम् ॥ 25 ॥ मिथ्यात्वदुर्वासितचेतसो मे, रुचिर्न च स्याच्छुचि जैनधर्मे । नानाविधव्यञ्जनकल्पितेऽपि, ज्वरार्दितस्येव मनोज्ञ भोज्ये ॥ 26 ॥ लोभेन तत्तोषकृते गतागतं, मया कृतं धामवतां गृहे स्दा। न ध्यानलीनेन जिनेन्द्र ! निर्जने महावने नैव समाधिना स्थितम् ॥ 27 ॥ सदा सदाचार विचारवद्भि-र्दतं मनोहारि यदेव वासः । नैवोपभोगाय मयापि कल्पितं, दत्तं न चान्यस्य (स्मै) तथैव तद्गतम् । / 28 ॥ तत्तन्मनोहारि पदार्थ सार्थे, जिनेश ! दृग् पथमागते सति । तल्लिप्सयैवात्र मनो मदीयं सदैव संतप्तमिवावतिष्ठत् ॥ 29 ॥ मया कृतं चेत् सुकृतं कदाचित्, गर्वेण सर्वं विफली कृतं तत् । अतोऽत्र नामुत्र च किंचनापि, भोक्तव्यमस्तीति भृशं भयं मे ॥ 30 ॥ दुष्टा मदीया रसना निकृत्या, पुरः परेषां मधुरं ब्रवीमि । विभाव्य सम्यग् हदि किन्तु नैवं शिवप्रदः शान्तरसो रसेन्द्रः ॥ 31 ॥ समागते पर्वणि तत्तपोऽर्थे श्रद्धावतां स्वीय मतानुरागिणाम् । दत्तो मया तीव्रतरोपदेशो न चात्मना तद् विहितं हतेन ॥32॥ दुरात्मना नाथ मया कदापि, विटेन शीलस्य कथैव नो कृता । तधेतुकः कोऽपि शुभोपदेशस्तथा परेषामपि न प्रदत्तः ॥ 33॥ यदीय सद्ध्यान रसेन्द्र योगात् संजायते स्वात्मनि तारभावः । तथापि मूढेन मया तदर्थमभ्यर्थिता: केचन योगिनोऽपि ॥ 34 ॥ भ्रान्तिं विमोहान्मम कारयन्ति वाक्यानि तेनाथ यथास्थितानि । स्थाने हि तद् ग्रीष्म भरान्मरीचिका पुंसां जलभ्रान्तिकरी न किंस्यात् ॥ 35 / / महीतले निर्दय मानवानामहं विधात्रा विहितोऽस्मि मुख्यः । करंक शेषानपि वीक्ष्य रंकान् यतो न जाता हृदि मे दयापि ॥ 36॥ मया कृतं यत् सुकृतं क्रियादिकं करिष्यते यत् क्रियते च नित्यम् । फलेग्रहिनों भविता ममैद्यतोन निर्दभतया विधीयते ॥ 37 ॥
Page #6
--------------------------------------------------------------------------
________________ Vol. 1-1995 महोपाध्याय श्रीभानुचन्द्रगगि.. अन्य समाख्याय जनस्य रात्रौ किञ्चित्तदन्यं विहितं पुन: प्र्गे। इत्यस्मि विश्रम्भ विनाशहेतु: स्वामिन्नहं पापकृतां हि मुख्य: / / 38 / / कृतं ऋजुत्वं बहिरेवनान्त, मुखे च माधुर्यमधारि दम्भात् । परं मया नैव कदापि मुक्तः, स्वान्तस्थकालुष्य कलङ्क पङ्कः ॥ 39 ॥ योऽयं कृतान्त स्तव मोहमत्त, मातङ्ग विध्वंसन पञ्चवक्त्रः । अध्यापित: सोपि मया स्ववैया वृत्त्यार्थमेवात्र तदस्तु धिग् माम् ॥ 40 ॥ सद्ज्ञान चारित्र विशेष रत्नयोर्मया कदाचिनहि संस्कृति: कुता। तदीय तन्त्राणि विशेषितानि जिनेश ! सौन्दर्य विशेष भाञ्जि ॥ 41॥ उत्सर्ग मार्गश्च तथापवादो द्वयं जिनप्रोक्तमिति प्रपद्य । स्वामिन्मया सर्वमकृत्य कृत्यं द्वितीय मार्गे निहितं प्रमादात् ॥ 42 ॥ शश्वत् समग्रास्वपि सत् क्रियासु विदग्धमेवाहमधारिषं यत् । / स्वयं प्रवृत्तोऽस्मि न तासु कहिचित् न वत्सलत्वाद् गुरुणापि नोदित: / / 4 / / पितुर्धनं यद्यपि भूरि दत्त्वा गृहीतदीक्षोऽस्मि महा विरागात् । तथापि पुस्तस्य कृते पुनर्मां संजायते धिग् धनसंग्रहेच्छा ॥ 44 ॥ अकब्बर क्ष्माधिपतेः पुरस्तान्मयाजनानां यदकारि कृत्यम् । न निस्पृहत्वेन न चोपकार - बुद्ध्यापि किन्तु स्वगुरुत्वहेतोः ॥ 45 ॥ ईक्षे कुमारान् व्रजतो हि यावत: कर्तुं विनेयान स्पृहयामि तावत: / स्वामिन् महामोहवशादुरन्ता प्रवर्धते लोभ परम्परा मे ॥ 46 ॥ अहो मयाऽकब्बर शाहिशाहे-रध्यापितान्यक्षकृतावरस्य । सहस्रनामानि सहस्ररश्मे: कार्त स्वरीयासनसंस्थितेन ॥ 47 ॥ विरागिणां यद्यपि निस्पृहाणां नैवोचितीमञ्चति तन्मुनीनाम् । स्वकीय धर्मस्य तथापि लोके कृतं मया स्फूर्ति निदर्शनाय ॥ 48 ॥ प्राप्तं मया तेन गुरुत्वमेव परं न जाता परमार्थसिद्धिः । अतो मुनीनामतिनिस्पृहाणां तेषां तु तेनापि न कश्चिदर्थः ॥ 49 ॥ (सुकृत कथनम्) काश्मीरदेशेऽस्त्यथ जैनलंकाऽभिधं सरो मानसवद् विशालम् । कुतूहली तत्र कुतूहलार्थं शाहिर्गत स्तेन गतं मयापि ॥ 50 ॥ तत्र प्रगेऽहं प्रभुपाठनाय गतोऽस्मि शीतेन भृशं निपीद्दित्ः। अध्यापयन्नेव नपं हिमानीपातादकस्मादभवं विहस्त: ॥ 51 ॥
Page #7
--------------------------------------------------------------------------
________________ प्रद्युम्नविजय गणि णिर्ग्रनिक मूछी गतोऽतर्कितमेव पश्चात् पोते पतित्वा क्षणमुत्थितोऽस्मि । तदा भृशं शाहिसमीपवर्तिभिरभूतपूर्वस्तुमुल: कृतो जनैः ॥ 52 ॥ कृपाकटाक्षेण विलोकितं तदा पुनः पुनः प्रोक्तमिदं च शाहिना । राज्ये मदीये वद वल्लभं यद् मया प्रदत्तं तव निश्चितं तद् ॥ 54 ॥ दयापरो मामसकृन्निरीक्ष्य, दुःखार्द्रचेता: पुन्र्ब्र्वीनृप्ः। असाम्प्रतं किं कुरुषे विलम्बं यत्तेऽस्त्यभीष्टं वद साम्प्रतं तत् । / 55॥ मया तदानीं विमलाद्रि शुल्कं, विमुच्यतां प्रार्थितमेतदेव । ततोऽस्य तीर्थस्य करं व्यमुञ्च, समस्तदिल्लीपतिसार्वभौमः ॥ 56 / / मत्त: कृतं तत् सुकृतं च तेन, ममाप्यपूर्वोऽजनि तेन लाभः । स्वकीय मुद्राकलितं विधाय, पत्रं प्रदत्तं मम शाहिना द्राक् । 57॥ मयापि *पूर्णानकवद् धरित्र्या, श्री हीरसूरेरुपदीकृतं तत् । तत: प्रभूत्यत्र गिरौ न जातुचिद् गृह्णाति कोऽपि प्रतिमानुषं करम् ॥ 58 / / श्री हीरसूरे: सुगुरोः प्रसादात्, कुर्वन्ति सर्वेऽपि सुखेन यात्राम् । अद्य प्रभुत्येतदभूतपूर्व, जातं न केनापि विनिर्मितं पुरा ॥ 59 ॥ यस्या हविर्दध्यपि भुज्यतेऽनिशं, दुग्धं च पीयूषनिभं निपीय्ते। मातेव धेनुरनिमित्तवत्सला, निपात्यते सापि कथं दुरात्मभिः ॥ 60 ॥ श्रुत्त्वेति सम्यक् समये मयोक्तं, चमत्कृताश्चेतसि साहिराजः । निःशेष देशेषु विलिख्य पत्रं न्यवारयद् गोवधमुग्रतेजाः ॥ 61॥ युग्मम् (आत्मनिवेदन विज्ञप्ति) इत्यात्मगर्हा करणेप्यपूर्व निरूपितं यत् सुकृतं कृतं तत् । अथात्मगकिरणाद् विरम्यते, विज्ञप्यते नाभिनरेन्द्र संभव ! ॥ 62 / / असारसंसारपयोधिमध्ये, त्राता त्वमेवासि निमज्जतां नृणाम् । जानन्नपीदं किमभूवमज्ञ- स्त्वदन्य सेवारसलम्पटोऽहम् ॥ 62 ॥ इह त्वदीयः खलु यो नियोग: सुरासुराणामपि मान्नीय्ः। विहाय तन्मूढधिया त्वदन्यदेवाज्ञया नाथ! मया प्रवृत्तम् । / 63 / / बाह्ये समन्तात् मधुवेष्टितस्य, हालाहलस्येव मम स्वरूपम् । जानीहि विश्वोद्धरणैकधीर ! बहिर्मनोहत् कटुकं यदन्तः ॥ 64॥ * उत्सवेषु सुहृद्भिर्यद् बलादाकृष्य गृह्यते । वस्त्रमाल्यादि तत् पूर्णपात्रं पूर्णानकं च तत् ॥ a. का. 3 श्चो 677.
Page #8
--------------------------------------------------------------------------
________________ Vol. I-1995 महोपाध्याय श्रीभानुचनगणि. निरत्ययं ये भवदंघ्रियुग्मं भक्त्या भजन्ते भुवि जन्मभाजः । हर्षाच पूर पूत देह देशास्तेषां प्रभो जीवितमेव धन्यम् ॥ 65 ॥ अहं त्वदीयं शरणं प्रपद्य शरण्य ! ते संनिधिमागतोऽस्मि । सीदन्तमुग्रव्यसनाब्धिमग्नं मां रक्ष वीक्षात्मपदे विलग्नम् ॥ 66 ॥ जानाम्यहं नाथ ! कदापि पूर्व, त्वन्नाम मन्त्रो न मया shruto'sti। त्वन्नाममन्त्र श्रवणे त्ववश्यं, विपद् भुजङ्गी न समीपमेति ॥ 67 ॥ दर्शच दर्शच मनो मदीयं संसार हल्लीसकमीयुष श्रमम् । विश्रभ्यतां तच्चलने त्वदीये जम्बूमनावेव यथाऽपवर्गः ॥ 68 ॥ पापेन पीनं सुकृतेन हीनं दुरात्मनीनं कुपथाध्वनीनम् । दोषाब्धिमीनं च सदैव दीनं पुनीहि मां चेत् पतितान् पुनासि ॥ 69॥ दृष्टोऽसि पूर्व बहुशस्तुतोऽसि, पाटीर कल्कादिभिरर्चितोऽसि । परं मया पापधिया कदापि, न भक्तिपूर्व विधुतोऽसि चित्ते ॥ 70॥ जातोऽस्मि सर्वत्र जिनेश तस्मा, दहं जनानां परिहास धाम । कृता: समग्रा अपि सत् क्रिया यन्न भावशून्या सफलीभवन्ति । / 71॥ भवाम्बुधौ मां पतितं निरीक्ष्य, दयां विधायोद्धर किं vilmbse। जगत्त्रयाधार जिनेश यस्मान्न त्वां विना कोऽपि हि कर्णधारः ॥ 72 ॥ मया विमूढेन भवान्तरेऽपि, न चर्चितं यद् भवदति युग्मम् । जिनेश! तेनैव पराभवानां, महं विधात्रा विहितोऽस्मि पात्रम् ॥ 73॥ संभाव्यते नैव कृतं पुरापि, पुण्यं मया क्वाप्यधमेन नूनम् । इहापि चेत्तन्न पुन: करिष्ये, हतोऽस्मि हा हा विधिना' हमेव । / 74 ॥ लोकत्रयी लोकहितानुबन्धिनं, जगद् गुरुं जाग्रदशेषवैभवम् । ध्यायन्ति ये त्वां मनसाऽपिदःस्थिता, भवन्ति तेऽत्रैव महर्द्धयो जना: ॥ 7 ॥ संसार मध्यस्थमपि प्रभो त्वां, संसारमुक्तं प्रवदन्ति स्न्त्ः। स्थाने विषान्तर्निहितोऽपियन्मणि, विषेन मुक्त: प्रतिपाद्यते जनैः । / 76॥ ये त्वद् गुणवात पयोधिमीना, स्त्वदीय वाचामृत्पान्पीनाः॥ त्वदुक्त सिद्धान्त पथाध्वनीना, स्त्वद्वका वीक्षा विषये नवीनाः ॥ 77॥ त्वत्पाद पङ्केरुह एव लीना, स्वदीय सेवा विहितात्मनीना: / भवन्ति ते जन्मजराविहीना संसारचक्रे न कदापि दीना: ॥ 7 ॥ इत्थं त्वदग्रे जिन ! ये स्वरूप-मात्मीय मावेद्य कृतात्म्गीं। ते स्वर्गसौख्यान्यचिरेण भुक्त्वा भव्या महानन्द पदं लभन्ते ॥ 79 ॥
Page #9
--------------------------------------------------------------------------
________________ प्रद्युम्नविजय गणि णिर्ग्रन्थ (अंतिम प्रार्थना-) प्रेष्योऽस्मि दासोऽस्मि च किंकरोऽस्मि, त्वत्सेवकानामपि सेवकोऽस्मि । याचेऽहमित्येव न किञ्चिदन्यत् कृपाकटाक्षेन विलोकनीयः ॥ 8 ॥ श्री भानुचन्द्र वरवाचक चक्रवर्ती, स्वच्छाशय: सुविहितोऽपिहिपापभीरु । आत्मीयदुश्चरितकीर्तन चारुदंभादालोचनामिति चकार विचारचञ्चुः ॥ 81 ॥ (पाठान्तरम् ) श्री भानुचन्द्र वरवाचक चक्रवर्ती, स्वच्छाशयोऽपिहि जिनाधिपतेः पुर्स्ताद्। आत्मीयदुश्चरितकीर्तन चारुदंभादालोचनां विहितवान् विधिवद् विधिज्ञः ॥ 82 ॥ इति पादशाह श्री अकब्बर जल्लालदीन श्री सूर्यसहस्र नामाध्यापक श्री शत्रुञ्जय तीर्थकर विमोचन, गोवध निवर्तनाद्यनेक सुकृत निर्मापक महोपाध्याय श्री भानुचन्द्र गणि विरचितं स्वप्रमादा चरणालोचना गर्भितं श्री नाभेयजिनविज्ञप्तिरूपं स्तवनं समाप्तमिति । / संवत् 1717 वर्षे मागशिर वदि 7 शुक्रे महोपाध्याय 5 चीं सिद्धिचन्द्र गणिभि: शोधितम् ॥