________________
પ્રદ્યુમ્નવિજય ગણિ
Nirgranika
मूछी गतोऽतर्कितमेव पश्चात् पोते पतित्वा क्षणमुत्थितोऽस्मि । तदा भृशं शाहिसमीपवर्तिभिरभूतपूर्वस्तुमुल: कृतो जनैः ॥५२॥
कृपाकटाक्षेण विलोकितं तदा पुनः पुनः प्रोक्तमिदं च शाहिना । राज्ये मदीये वद वल्लभं यद् मया प्रदत्तं तव निश्चितं तद् ॥५४॥ दयापरो मामसकृन्निरीक्ष्य, दुःखार्द्रचेता: पुनरब्रवीनृपः। असाम्प्रतं किं कुरुषे विलम्बं यत्तेऽस्त्यभीष्टं वद साम्प्रतं तत् ।।५५|| मया तदानीं विमलाद्रि शुल्कं, विमुच्यतां प्रार्थितमेतदेव । ततोऽस्य तीर्थस्य करं व्यमुञ्च, समस्तदिल्लीपतिसार्वभौमः ॥५६।। मत्त: कृतं तत् सुकृतं च तेन, ममाप्यपूर्वोऽजनि तेन लाभः । स्वकीय मुद्राकलितं विधाय, पत्रं प्रदत्तं मम शाहिना द्राक् ।५७||
मयापि *पूर्णानकवद् धरित्र्या, श्री हीरसूरेरुपदीकृतं तत् । तत: प्रभूत्यत्र गिरौ न जातुचिद् गृह्णाति कोऽपि प्रतिमानुषं करम् ॥५८।। श्री हीरसूरे: सुगुरोः प्रसादात्, कुर्वन्ति सर्वेऽपि सुखेन यात्राम् । अद्य प्रभुत्येतदभूतपूर्व, जातं न केनापि विनिर्मितं पुरा ॥५९॥
यस्या हविर्दध्यपि भुज्यतेऽनिशं, दुग्धं च पीयूषनिभं निपीयते। मातेव धेनुरनिमित्तवत्सला, निपात्यते सापि कथं दुरात्मभिः ॥६०॥ श्रुत्त्वेति सम्यक् समये मयोक्तं, चमत्कृताश्चेतसि साहिराजः । निःशेष देशेषु विलिख्य पत्रं न्यवारयद् गोवधमुग्रतेजाः ॥६१|| युग्मम्
(आत्मनिवेदन विज्ञप्ति) इत्यात्मगर्हा करणेप्यपूर्व निरूपितं यत् सुकृतं कृतं तत् । अथात्मगकिरणाद् विरम्यते, विज्ञप्यते नाभिनरेन्द्र संभव ! ॥६२।।
असारसंसारपयोधिमध्ये, त्राता त्वमेवासि निमज्जतां नृणाम् । जानन्नपीदं किमभूवमज्ञ- स्त्वदन्य सेवारसलम्पटोऽहम् ॥६२॥ इह त्वदीयः खलु यो नियोग: सुरासुराणामपि माननीयः। विहाय तन्मूढधिया त्वदन्यदेवाज्ञया नाथ! मया प्रवृत्तम् ।।६३।। बाह्ये समन्तात् मधुवेष्टितस्य, हालाहलस्येव मम स्वरूपम् । जानीहि विश्वोद्धरणैकधीर ! बहिर्मनोहत् कटुकं यदन्तः ॥६४||
* उत्सवेषु सुहृद्भिर्यद् बलादाकृष्य गृह्यते । वस्त्रमाल्यादि तत् पूर्णपात्रं पूर्णानकं च तत् ॥ अ. का. ३ श्चो ६७७.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org