Book Title: Aagam Manjusha N 02 Suyagado Nijjutti
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003950/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ _ namo namo निम्मलदंसणस्स पूज्य आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरूभ्यो नमः On ळिने - आगममंजूषा सूयगडो-निज्जुत्ति * संकलन एवं प्रस्तुतकर्ता * मुनि दीपरत्नसागर M.Com.M.Ed. Ph.D.] Page #2 -------------------------------------------------------------------------- ________________ || किंचित् प्रास्ताविकम् ॥ ये आगम-मंजूषा का संपादन आजसे 70 वर्ष पूर्व अर्थात् वीर संवत 2468, विक्रम संवत-1998, I.sa.1942 के दौरान हुआ था, जिनका संपादन पूज्य आगमोद्धारक आचार्यश्री आनंदसागरसरिजी म.सा.ने किया था। आज तक उन्ही के प्रस्थापित-मार्ग की रोशनी में सब अपनी-अपनी दिशाए~ ढूंढते आगे bar3ह रहे हैं। हम 70 साल के बाद आज I.sa.-2012,विक्रम संवत-2068,वीर संवत-2538 में वो ही आगम-मंजूषा को कुछ उपयोगी परिवर्तनों के साथ इंटरनेट के माध्यम से सर्वथा सर्वप्रथम " OnLine-आगममंजूषा " नाम से प्रस्तुत कर रहे हैं। * मूल आगम-मंजूषा के संपादन की किंचित् भिन्नता का स्वीकार * [1]आवश्यक सूत्र-(आगम-40) में केवल मूल सूत्र नहीं है, मूल सूत्रों के साथ नियुक्ति भी सामिल की गई है। [2]जीतकल्प सूत्र-(आगम-38) में भी केवल मूल सूत्र नहीं है, मूलसूत्रों के साथ भाष्य भी सामिल किया है। [3]जीतकल्प सूत्र-(आगम-38) का वैकल्पिक सूत्र जो "पंचकल्प" है, उनके भाष्य को यहा~ सामिल किया गया तिच् [4] "ओघनियुक्ति"-(आगम-41) के वैकल्पिक आगम "पिंडनियुक्ति" को यहा~ समाविष्ट तो किया है, लेकिन उनका मुद्रण-स्थान बदल गया है। [5] "कल्प(बारसा)सूत्र" को भी मूल आगममंजूषा में सामिल किया गया है। -मुनि दीपरत्नसागर मुनि दीपरतसागर : Address: Mnui Deepratnasagar, MangalDeep society, Opp.DholeshwarMandir, POST:- THANGADH Dist.surendranagar. Mobile:-9825967397 jainmunideepratnasagar@gmail.com Online-आगममंजूषा डते:-12/11/2012 Page #3 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गनियेक्तिः -तिस्थयरे य जिणवरे सुत्तकरे गणहरे य गमिऊणं । सूयगडस्स भगवओ णिजुत्त कित्तैस्सामि ॥ 1 ॥ सूयगडं अशाणं वीयं तस्स य इमाणि नामाणि । सूतगडं सुत्तकडं सूयगडं चेव गोण्णाई ॥ 2 ॥ दयं तु बोण्डयादी भावे सुत्तमिह सूयगं नाणं । सच्चा 1 संगह 2 वित्ते 3 जाइणिवढे 4 य कत्थाइ ॥ 3 ॥ करणं च कारओ य कर्ड च tiShapi छक्कनिक्खेवो । दो खेत्ते काले भावेण उ कारओ जीवो ॥ 4 ॥ दवं पओगवीसस पोगसा मूल उत्तरे चेव । उत्तरकरणं वञ्जण अत्यो उ उवक्वरो स्धो॥5॥ मूलकरणं सरीराणि पञ्च tisu knnnnkhndhmaaiiyN| दश्विन्दियाणि परिणामियाणि विसओसहाईहिं ॥ 6 ॥ संघायणे1य परिसाडणारं यमीसे3 तहेव पडिसेहोशापड1 संखर सगड3 थूणा उतिरिच्छादिकरणं c4॥7॥ खन्धेसु दुप्पएसादिएसु अम्भेसु विजुमाईसु|न्निफ्न्न्न्न्गान्नि दवाणि जाण तं वीससाकरणं ॥ 8 ॥ ण विणा आगासेणं कीरै जं किंचि खेत्त्मागास्ण्। वञ्जणपरियावण्णं उच्छुकरणमाइयं बहुहा ॥ 9 ॥ कालो जो जावइओ जं कीरै जम्मि जम्मि काल्म्मि। ओहेण णामओ पुण करणा एक्कारस हवन्ति ॥ 10 ॥ ववं च बालवं चेव, कोलवं तेत्तिलं था। गरादि वणियं चेव, विट्टी हवै स्त्त्मा॥11॥ सौणि चउप्पय नागं किंसुग्धं च करणं भवे एयं । एए चत्तारि धुवा अन्ने करणा चला सत्त ॥ 12 ॥ चाउदसिरतीए सौणी पडिवजए सया करणं । ततो अहकम खलु चउप्पयं णाग किंसुग्घं ॥ 13 ॥ भावे पओगवीसस पओगसा मूल उत्तरे चेव । उत्तर कमसुयजोधण वण्णाई भोयणाईसु ॥ 14 ॥ वण्णाइया य वण्णाइएसु जे केह वीससामेला । ने होन्ति थिरा अथिरा छायाऽऽतवदुद्धमाईसु ॥ 15 ॥ मूलकरणं पुण सुए तिविहे जोगे सुभासुभ झाणे । ससमयसुएण पगयं अज्झवसाणेण य सुहेणं ॥ 16 ॥ ठीअणुभावे बन्धणनिकायणनिहत्तदीहह. स्सेसु । संकमौदीरणाए उदए वेए उवसमे य ॥ 17 ॥ सोऊण जिणवरमयं गणहारी काउ तक्खओवसमं । अज्झवसाणेण कयं सुत्तमिणं तेण सूयगडं ॥ 18 ॥ वहजोगेण पभासियमणेगजोगंधराण साह्न्न्ण्। तो वयजोगेण कर्य जीवस्स सा(स्सा)भाविय्ग्न्नेन्न्॥19॥ अक्खरगणमतिसंघायणाएं कम्मपरिसाढणाए पतिसंघायणाएं कम्मपरिसाडणाएयातदुभयजोगेण कयं सत्तमिणं तेण सत्तगडं ॥ 20 ॥ सनेण सत्तिया । विहप्पउत्ता एय पसिद्धा अणाईया ॥ 21 ॥ दो चेव सुयक्वन्धा अज्झयणाईच होन्ति तेवीसं । तेत्तिसुदे(शीमहे सणकाला(ल) आयाराओ दुगुणमचंद ॥ 22 ॥ निक्खेको माहाए चौधिहो छविहोय सोल्स्सु। निक्खेवो य सुयम्मि य खन्धेय चउविहो होइ ॥ 23 ॥ ससमयपरसमयपरूपणा य? पाऊण पुज्मणा v2| संयुद्धस्सुवसम्गा3 थीदो सविवजणा चेव4 ॥ 24 ॥ उवसम्मभीरुणो थीवसस्स नरएम होज उव्वाओ5| एव महप्पा वीरो जयमाह तहा जएजाह6 ॥ 25 ॥ परिचत्तनिसीलकुसील सुसीलसंविआसीलवं चेव । णाऊण 13451246 श्री सूत्रकृतांग नियुक्ति मुनि दीपरनसागर Page #4 -------------------------------------------------------------------------- ________________ 1346 1 नान्दुगं पण्डिवीरिए पट्टिजा8 ॥ 26 ॥ धम्मो9 समाहि 10 मग्गो 11 समोसढा चउसु वाईसु 12 / सीसगुणदोसकहणा 13 गन्यम्मि सया गुरुनिवासो 14 ॥ 27 ॥ आयाणिय संकलिया आयाणीयम्मि आययचरितं 15 / अप्पग्गन्ये पिण्डियवयणेणं होइ अहिगारो 16 ॥ 28 ॥ नामं ठवणा दविए खेत्ते काले कृतित्थ्-स्ण्गारे। कुल-गण-संकर-गण्डी बोद्धवो भावममए य ॥ 29 ॥ महपञ्चभूय एकप्पए य तजीवतस्सरीरे य तह य अगारगवाई अत्तच्छट्टो अफलवाई ॥ 30 ॥ बीए नियईवाओ अन्नाणिय तह य नाणवाई उ कम्मं चयं न गच्छर्3a चउत्रिहं भिक्खुसमयम्मि ॥ 31 ॥ तइए आहाकम्मं कडवाई जह य ते य वाईओ किच्चुवमा य चडत्ये परप्पवाई अविरएसु ॥ 32 ॥ पञ्चतं संजोए अन्नगुणाणं च चेय्न्नाइगुन्नो। पञ्चिन्दियठाणाणं ण अन्नमुणियं मुणै अनो ॥ 33 ॥ को एई अक? कयनासो पञ्चहा गई नत्थि । देवमणुस्सगयागै जाईसरणाइयाणं च ॥ 34 ॥ ण हु aphaladhova'Nicchiya'kAlaphalattaNamihaM अदुमहेऊ NAduddhadhovaduddhattaNeNa'gAvittaNe हेऊ ॥ 35 ॥ a. 1 ॥ वेयालियम्मि वेयालगो य वेयालणं वियालणियं । तिन्निवि चौकगाई वियालओ एत्थ पुण जीवो ॥ 36 ॥ दशं च परसुमाई दंमणणाणतवसंजमा भास्से। दयं च दारुगाई भावे कम्मं वियालणियं ॥ 37 ॥ वेयालियं इह देसियंति वेयालियं तओ होइ। वेयालियं तहा वित्तमत्थि तेणेव य णिवद्धं ॥ 38 ॥ कामं तु सासयमिणं कहियं अट्ठावयम्मि उसभेणं । अट्टाणौतिसुयाणं सोऊणं तेऽवि पत्रैया ॥ 39 ॥ पढमे संचोहो अनिचया य वीयम्मि माणवजणया अहिगारो पुण भणिओ तहा तहा बहुविहो तत्थ ॥ 40 ॥ उद्देसम्मि य तइए अन्नाणचियस्स अवचओ भ्न्निओ। वज्जेयवो य सया सुप्पमाओ जैजणेणं ॥ 41 ॥ दवं निदावेओ दंसणनाणतवसंजमा भावे अहिगारो पुण भणिओ नाणे तवदंसणचरिते ॥ 42 ॥ तवसंजमणाणेसुचि जै माणां वजिओ महेसीहिं । अत्तसमुकरिसत्थं किं पुण हीला उ अनेसि ? ॥ 43 ॥ जै ताब निजरमओ पडिसिद्धो अट्टमाणमहणेहिं । अविसेसमयट्टाणा परिहरियवा पयतेणं ॥ 44 ॥ a.2 ॥ उवसग्ग स्मि य उकं दवे चेयणमचेयणं दुविहं । आगन्तुगो य पीलाकरो य जो सो उवस्सग्गो ॥ 45 ॥ खेत्तं बहुओघपयं कालो एगन्तदृसमाईओ भावे कम्मरभुदओ सो दुविहो ओघुवकमिओ ॥ 46 ॥ ओवकमिओ संयमविग्धकरे एत्थुवक्कमे पगयं दवे चउत्रिहो देवमणुयतिरियायसंवेतो ॥ 47 ॥ एकेको य चउविहो अडविहो वावि सोलसविहो वा घडण जयणा व तेसि एतो बोच् अहीयारं ॥ 48 ॥ पढमम्मि य पडिलोमा होन्ती अणुलोमगा य वीय्म्मि। तइए अज्झत्थविसीदणा य परवाइवयणं च ॥ 49 ॥ हेउसरिसेहि अहेउएहि समयपडिएहि णिउणेहिं सीलब लियपन्नवणा कया चउत्थम्मि उद्देसे ॥ 50 ॥ जह णाम मण्डलग्गेण सिरं छेत्तृण कस्सइ मणूसो अच्छे परात्तो कि नाम तओ ण घेप्पेज ? ॥ 51 ॥ जह वा विसगण्ड्स कोई घेतॄण नाम तुष्टिको अन्त्रेण अदीसन्तो किं नाम तओ नवि मरेजा 1 ॥ 52 ॥ जह नाम सिरिधराओ कोई रयणाणि णाम घेत्तृणं अच्छेज परात्तो कि णाम तओ न घेप्पेजा ? ॥ 53 ॥ 3 ॥ दवाभिलावचिन्धे वेए भावे य इस्थिन्निव्खेवो। अहिलावे जह सिद्धी भावे वेयम्मि उवउत्तो ॥ 54 ॥ णामं ठवणादविए खेत्ते काले य पजणणकम्मे भोगे गुणे य भावे दस एए पुरिसणिक्खेवा ॥ 555 ॥ पढमे संथवसंलवमाइहि" खलगा उ होइ सीलस्स वीए इहेव खलियरस अवस्था कम्मबन्धो य ॥ 56 ॥ सूरा मो मन्नन्ता कैयवियाहि उवहिप्पहाणाहि । गहिया हु अभयपज्जोयफूलवालाइणो वहवे ॥ 57 ॥ तम्हा ण उ वीसम्भो गन्तवो णिचमेव इत्थीसु पढमुहेसे भणिया जे दोसा ते गणन्तेणं ॥ 58 ॥ सुसमत्था वसमत्था कीरन्ती अप्पसत्तिया पुरिसा । दीसन्ति सूरवाई णारीवनगाणते सूरा ॥ 59 ॥ धम्मम्मि जो दढमई सो सूरो खत्तिओ य वीरो य ण हु धम्मणिरुस्सादो पुरिसो सूरो सुबलिओऽवि ॥ 60 ॥ एए चैव य दोसा पुरिससमाणात्रि इन्धियापि तम्हा उ अप्पमाओ चिरागमम्मम्मि तासि तु ॥ 61 ॥ 4 ॥ णिरए उकं दबे णिरया उ इहेव जे भवे असुभा । खेनं णिरजगासो कालो णिरएस चेव लिई ॥ 62 ॥ भाव उ णिरयजीवा कम्मुदओ चेव गिरयपाओगो सोऊण णिरयदुक्खं तवचरणे होइ जइयां ॥ 63 ॥ णामंठवणादविए खेते काले तव भावे य एसो उ विभत्तीए णिक्खेवो छविहो हो ॥ 64 ॥ पुढचीफार्स अण्णाणुचकर्म णिरयवालवहणं च तिसु वेदेन्ति अताणा अणुभागं चैव सेसासु ॥ 65 ॥ अम्बे अम्बरिसी चैव. सामे य सबलेऽवि य रोद्दोवरूद काले य. महाकालेत्ति आवरे ॥ 66 ॥ असिपत्ते धणु कुम्भे बालू veyaraNI'vi य खरस्सरे महाघोसे. एवं पनरसाहिया ॥ 67 ॥ धाडेन्ति य पहाडेन्ति हणंति विन्धन्ति तह न्निसुम्भ्न्ति। मुञ्चन्ति अम्बरतले अम्बा खलु तत्थ णेरड्या ॥ 68 ॥ ओहहए य तहियं णिस्सने कप्पणीहि कम्पन्ति । विदुलगचडुलगछिन्ने अम्बरिसी तत्थ रइए ॥ 69 ॥ साडणपाडणतोडणबन्धणरज्जुहयप्पहारेहिं । सामा रश्याणं पचतयन्ती अपुणणं ॥ 70 ॥ अन्तगयफिफिसाणि य हिययं कालेज फुप्फुसे ब्के। सबला णेरइयाणं कट्टेन्ति तर्हि अपुण्णाणं ॥ 71 ॥ असिसत्तिकोन्ततोमरसूलतिसूलेस सैचियगासु पोयन्ति रुदकम्मा उ णरगपाला तहिं रोहा ॥ 72 ॥ भजन्ति अङ्गमङ्गाणि ऊरू वाहू सिराणि क्र्च्र्न्ने। कप्पेन्ति कप्पणीहिं उवरुदा पावकम्मरया ॥ 73 ॥ मीरासु सुष्ठएसु य कन्द्रसु पयण्डएस य पयन्ति । कुम्भीय लोहिए य पयन्ति काला उ णेरइए ॥ 74 ॥ कप्पन्ति कागिणीमंसगाणि छिन्दन्ति सीहपुच्छाणि खावन्ति य णेरइए महकाला पावकम्मरए ॥ 75 ॥ इत्थे पाए उरू बाहुसिरापायाङ्गमङ्गाणि । छिन्दन्ति पगामं तू असिणेरइए निरयपाला ॥ 76 ॥ कण्णोट्टणासकरचरणदसणत्थणफुग्गऊरुबाहूणं । यणभेयणसाडण असिपत्तयहि पाहन्ति ॥ 77 ॥ 1247 श्री सूत्रकृतांगं नियुक्ति 1 मुनि दीपरत्नसागर Page #5 -------------------------------------------------------------------------- ________________ 1347 कुम्भीय पयणेसु य लोहीसु य कन्दुलहिकुम्भीसु । कुम्भी य णरयपाला हणन्ति पाइन्ति णरएसु ॥ 78 ॥ तडतडतडस्स भजन्ति भजणे कलम्बुबालुगापट्टे बालूगा णेइरया लोलन्ती अम्बरतलम्मि ॥ 79 ॥ पूयरुहिरकेसट्टिवाहिणी क्ल्क्लेन्त्ज्ल्सोया। वेयरणिणिरयपाला रइए ऊ पवाहन्ति ॥ 80 ॥ कप्पेन्ति करकएहिं तच्छिन्ति परोप्परं परसुएहिं । सिम्बलितरुमारहन्ती खरस्सरा तत्थ रइए ॥ 81 ॥ भीए य पलायन्ते समन्ततो तत्थ ते णिरुम्भन्ति । पसुणो जहा पसुबहे महघोसा तत्थ णेरइए ॥82॥5॥ पाइने महसदो दवे खेत्ते य कालभावे य वीरस्स उणिक्लेवो चकओ होइ गायत्रो ॥ 83 ॥ थुइणिक्खेवो चौहा आगन्तुअभूसणेहिं द्व्थुई। भावे सन्ताण गुणाण कित्तणा जे जहिं भणिया ॥ 84 ॥ पुच्छि जम्बुणामो अजसुहम्मा तओ कसी y। एव महम्पा वीरो जयमाह तहा जएजाहि ॥ 85 ॥ 6 ॥ सीले चउक्क दवे पाउरणाभरणभोयणाईसु । भावे उ ओहसीलं अभिक्खमासेवणा चैव ॥ 86 ॥ आहे सीलं चिरई विरयाविरई य अविरै असील्। धम्मा णाणतवाई अपसत्थ अहम्मकोवाई ॥ 87 ॥ परिभासिया कुसीला य एत्थ जावन्ति अविरया केई सुत्ति पसंसा सुद्धो कुत्ति दुगुञ्छा अपरिसुद्धो ॥ 88 ॥ अष्फासुयपडिसेविय णामं भुजो य सीलवाई y। फालुं वयन्ति सीलं अफासुया मो अजन्ता ॥ 89 ॥ जह णाम गोयमा चण्डिदेवगा वारिभहगा चैव जे अग्निहोत्तवाई जलसोयं जे य इच्छन्ति ॥ 90 ॥ 7 ॥ विरिए छकं दवे सचित्ताचित्तभीसगं चैव दुपयचउप्पयापयं एवं तिविहं तु सचित्तं ॥ 91 ॥ अचित्तं पुण विरियं आहारावरणपहरणाईसु । जह ओसहीण भणियं विरियं रसवीरियविवागो ॥ 92 ॥ आवरणे कवयाई चकाईयं च पहरणे होन्ति। खेत्तम्मि जम्मि खेत्ते काले जं जम्मि कालम्मि ॥ 93 ॥ भावो जीवस्स सवीरियस्स विरियम्मि लदि ग्विहा। ओरस्सिन्दियाज्झप्पिएस बहुसो बहुविहीयं ॥ 94 ॥ मणर्3अकाया आणापाणू संभव तहा य संभवे सोनाईणं सदाइएस बिसएस गहणं च ॥ 95 ॥ उज्जमधिधीरनं सोण्डीरतं खमा य गम्भीरं । उवओगजोगतवसंजमाइयं होइ अप्पे ॥ 96 ॥ सर्वपि य तं तिविहं पण्डिय बालविरियं च मीसं च अहवावि होइ दुविहं agAra'NagAriyaM चैव ॥ 97 ॥ सत्थं असिमाईय विज्जा मन्ते य देव्क्म्म्क्र्य्। पत्थिववारुणाग्गेय वाउ तह मीसमं चैव ॥ 98 ॥ 8 ॥ धम्मो पुत्रुद्दिट्ठो भावधम्मेण एत्थ अहिगारो। एसेव होइ धम्मो एसेव समाहिमग्गोनि ॥ 99 ॥ णामंठवणाधम्मो दव्वधम्मो य भावधम्मो य । सच्चित्ताचित्तमीसग गिहत्थदाणे दवियधम्मे ॥ 100 ॥ लोइयलउत्तरिओ दुविहो पुण होइ भावधम्मो u। दुविहोवि दुविहतिविहो पञ्चविहो होइ णायच्वो ॥ 101 ॥ पासत्थोसण्णकुसील संथवो ण किर बहई काउं सूयगडे अज्झयणे धम्मम्मि निकाइयं एयं ॥ 102 ॥ 9 ॥ आयाणपणाचं गोण्णं णामं पुणो स्माहित्ति। णिक्खिविऊण समाहिं भावसमाहीह पगयं तु ॥ 103 ॥ णामंठवणादविए खेत्ते काले तहेव भावे y। एसो उ समाहीए णिक्स्वेवो छब्विहो होइ ॥ 104 ॥ पञ्चसु विसएसु सुभेसु दव्वंमी ता भवे समाहिति । खेत्तं तु जम्मि खेने काले कालो जहिं जो उ ॥ 105 ॥ भावसमाहि चउब्विह दंसणणाणे तवे चरिते य चउसुवि समाहियप्पा सम्मं चरणडिओ साहू ॥ 106 ॥ 10 ॥ णामं ठवणा दविए खेत्ते काले नहेब भावे y। एमो खलु मग्गस्स य णिक्खेवो छविहो होइ ॥ 107 ॥ फलगलयन्दोलग वित्तस्ज्जुदवणबिलपासमो य । स्त्रीलगायपक्खिपहे छत्त जलागास दवम्मि ॥ 108 ॥ खेत्तम्मि जम्मि खित्ते काले कालो जहि हवै जो u। भावम्मि होइ दुविहो पसत्थ तह अप्पसत्थो य ॥ 109 ॥ दुविहम्मिवि तिगभेदो णेओ तस्स उ विणिच्छओ दुविहो। सुगैफल दुग्गइफलो पमयं सुगईफलेणित्थ ॥ 110 ॥ दुग्गइफलवाईणं तिष्णि तिसट्टा सयाइ~ वाईन्न्ण्। खेमे य खेमरुवे चक्कगं मग्गमाईसु ॥ 111 ॥ सम्मप्पणिओ मग्गो णाणे तह दंसणे चरिते y। चरगपरिवायाई चिण्णो मिच्छन्नमग्गो उ ॥ 112 ॥ इड्डिरससायगुरुया छज्जीवनिकायधायनिरया y। जे उवदिसन्ति मग्गं कुमग्गमग्गस्सिया ते उ ॥ 113 ॥ तव संजमप्पहाणा गुणधारी जे वयन्ति सम्भावं । सवजगजीवहियं तमाहू सम्मप्पणीयमिणं ॥ 114 ॥ पन्थो मग्गो णाओ विहि घी सुगई हियं तह सुहं c। पत्थं सेयं णिव्वुइ णिवाणं सिवकरं चैव ॥ 115 ॥ 11 ॥ समवसरणेवि उक्कं सच्चित्ताचित्तमीसगं देते। वेत्तम्मि जम्मि खेते काले जम्मि कालम्मि ॥ 116 ॥ भावसमोसरणं पुण णायचं छविहम्मि भावम्मि अहवा किरिय अकिरिया अन्नाणी चेव वेणइया ॥ 117 ॥ अस्थिति किरियवाई वयन्ति नस्थित्ति अकिरियवाई y। अन्नाणी अनाणं वेणइया वेणइयवाई ॥ 118 ॥ असियस्यं किरियाणं अकिरियाणं च होइ चुलसीई अन्नाणिय सत्तट्ठी वेणइयाणं च बत्तीसा ॥ 119 ॥ तेमि मनाणुमए पत्रवणा वण्णिया iha'jjhayaNe । सम्भावणिच्छयत्थं समोसरणमाह तेणं तु ॥ 120 ॥ सम्मद्दिट्ठी किरियाबाई मिच्छा य सेसगा बाई। जहिऊण मिच्छवायं सेव (प्र. सहह) ह वार्य इमं सचं ॥ 121 ॥ 12 ॥ णामतहं ठवणतहं दवतहं चेव होइ भावतहं । दवतहं पुण जो जस्स सभावो होइ दशस्स ॥ 122 ॥ भावतहं पूर्ण नियमा णायचं छविहम्मि भाव्म्मि। अहवाऽवि नाण। दंसणचरितविणएण अझपे ॥ 123 ॥ जह सुत्तं तह अत्यो चरणं चारो तहत्ति णायां । सन्तम्मि पसंसाए पगयं असई दुगुञ्छाए ॥ 124 ॥ आयरियपरंपरएण आगये जो उ छेय्बुद्धीए। कोवेइ छेयवाई जमालिनासं स णासिहि ॥ 125 ॥ ण करेइ दुक्खमोक्खं उजममाणोऽवि संजमतवेसुं । तम्हा अन्नुकरिसो बजेअवो जैजणेणं ॥ 126 ॥ 13 ॥ गन्यो पृब्बुदिट्टो दुविडो मिस्मो य होणायो । पावण सिक्वावण पगयं सिक्खावणाए उ ॥ 127 ॥ सो सिक्खगो य दुविहो गहणे आसेवाणाय न्नायो। गहणम्मि होइ तिविडो सुत्ते अत्थे तदुभए य ॥ 128 ॥ आसेव2248 श्री सूत्रांम नियुकि मुनि दीपरत्नसागर Page #6 -------------------------------------------------------------------------- ________________ णाय दुविहो मूल्गुणे चेव उत्तरगुणे y|मूल्गुन्ने पञ्चविहो उत्तरगुण चारसविहो u॥129॥ आयरिओऽवि य दुविहो पव्वावन्तो य सिक्ववन्तो या सिक्खावन्तो दुविहो गहणे आसेवणे चेव II ॥ 130 ॥ गाहावन्तो तिविहो सुत्ते अत्थे य तदुभए चेव्। मूलगुण उत्तरगृणे दुविहो आसेवणाए u॥131॥14॥ आयाणे गहणम्मि य णिक्खेबो होइ दोन्हवि चुको|एग्त्तुण् नाणटुंच होज पायं त आयान्ने॥132॥ जं पढमस्मन्तिमए विदयस्स उतं हवेज आदिम्मि । एएणायाणिज एसो अघोऽवि पजाओ ॥133॥न्नामाई ठवणाई दवाई चेव होइ भावाई। दवाई पण दव्यास जो सभावो सए ठाणे ॥134।आग्म्न्नोआग्मो भावाईतं बहा उव्दिस्न्ति। णोआगमओ भावो प्त्र्विहोहोह्न्नाय्च्यो।135॥आग्मोस्स्न्न् आदी गणिपिडगं होड वार्सात्। गन्थसिलोगो पदपादाक्खराई च त्त्यादी॥136॥15॥न्नाम्ण्त्थ्व्न्नागाहा दव्वगाहा य भाव्गाहाय्। पोत्थगपत्तगलिहिया सा होई दग्बगाहा u॥13आहोइ पुण भावगाहा सागास्वजो. ग्भाव्न्निफ्ना। महुराभिहाणजुत्ता तेणं गाहत्ति णं चिन्ति॥138॥ गाहीकया व अत्था अहवण सामुद्दएण छ्न्देन्न्। एएण होइ गाहा एसो अन्नोऽवि प्जाओ॥139॥ पण्णरससुअज्झयणेसु पिण्डियत्येसु जो अविथ्त्ति|pinnddiyvynnenn'tthN गहेइ तम्हा तओ गाहा॥140॥सोल्स्मे अज्झयणे अणगारगुणाण वण्णणा भ्न्निया|गाहासोल्स्न्नाम्ण् अज्झयणमिणं ववदिसेन्ति ॥ 141 ॥ a.16॥shru.1|| णामंठवणादविए खेत्ते काले तहेव भावे या एसोखलु महतम्मी निक्खेवो छविहो होइ ॥ 142 ॥ णामंठवणादविए खेत्ते काले तहेव भावे याएसो खलु अझयणे निक्खेवो छविहो होइ॥14shaannaamNtthvnnaadvie खेत्ते काले य गगण संठाणे । भावे य अट्ठमे खलु णिक्खेवो पोण्डरीयस्स ॥ 144aa जो जीवो भविओ खलववजिकामो य पुण्डरीयम्मिआसो दब्वपुण्डरीओ भावम्मि विजाणओ भ्न्निओ॥145॥ एगमविए य बढाउए य अभिमुहियनामगोए y। एए तिष्णिवि देसा dabammi ya ponnddriiyss||146|| तेरिच्छिया मणुस्सा देवगणा चेव हान्ति जे पवरा । ने होन्ति पुण्डरीया सेसा पुण कण्डरीया u॥147॥ जलयर थलयर खयरा जे पवरा चेव होन्ति कन्ता y। जे य सभावेऽणुमया ते होन्ती पोण्डरीया u॥148॥ अरिहन्त चकवट्टी चारण विजाहरा दसारा y। जे अन्न इदिमन्ता ते होन्ती पोण्डरीया u॥149॥ भवणवैवाणमन्तरजोइसवेमाणियाण देवान्न्ण्। जे तेसि पवरा खलु ते होन्ती पोण्डरीया u॥150॥ कसाणं दुसाणं मणिमोत्तियसिलपवालमाईणं । जे य अचित्ता पवरा ते होन्ती पोण्डरीया u॥151॥ अचित्तमीसगेसुं दब्बेसुं जे हवंति पवरा u|ते होंति पोण्डरीया सेसा पुण कंडरीया उ ॥ 152 ॥ जाई खेत्ताइ खलु सुहाणुभावाई होन्ति लोगम्मि । देवकुरुमाझ्याई ताई खेत्ताई पवराई ॥ 153 ॥ जीवा भवडिईए कायठिईए य होन्ति जे प्व्रा। ते होन्ति पोण्डरीया अवसेसा कण्डरीया u॥154॥ गणणाए रज्जू खलु संठाणं ceva honti curNsN| एयाई पोण्डरीयाई होन्ति सेसाई इय्राई॥155॥ ओदइए उवसमिए खइए य तहा खओवसमिए या परिणामसंनिवाए जे पवरा तेऽवि ते चेव ॥ 156 ॥ अहवावि नाणदसणचरित्तविणए तहेव अज्झ्प्पे। जे पवरा होन्ति मुणी ते पवरा पुण्डरीया u॥15॥ एत्यं पुण अहिगारोवणस्सैकायपुण्डरीएणं । भाव. म्मि य समणेणं अज्झयणे पोण्डरीयम्मि ॥ 158 ॥ उवमा य पोण्डरीए तस्सेव य उवचएण निजुनी। अधिगारो पुण भणिओ जिणोवदेसेण सिदित्ति ॥159॥सुर्म्न्नुय्तिरिय्निरोव्गेसु मण्या पहू चरित्तम्मि । अविय महाजणनेयत्ति चकवट्टिम्मि अधिगारो॥160॥ अविय हु भारियकम्मा नियमा उक्स्स्निर्य्त्थिद्द्गामी। तेवि हु जिणोवएसेण तेणेब भवेण सिज्झन्ति ॥ 161 ॥ जलमालकदमालं बहुविहवडिगहणं च पुक्सरिणिं । जंघाहि व बाहाहि व नावाहि व (म.वा वा) तं दुरवगाहं ॥ 162 ॥ पउमं उआडंघेत्तुं ओयरमाणस्स होइ वाव्नी। किं नस्थि मे उवाओ जेणुलंघेज अविवनो? ॥ 163 ॥ विजा व देवकम्मं अहवा आगासिया विउव्व्न्न्या। पउम उल्लंघेनुं न एसुवाओ जिन्न्क्खाओ॥164॥सुद्ध्प्पोग्विजा सिदा उजिणस्स जान्न्न्नाविजा। भवियजणपोण्डरीया उजाए सिदि गतिमुवेन्ति ॥ 165 ॥ 1 ॥ किरियाओ भणियाओ किरियाठाणंति तेण अज्झयणं । अहिगारो पुण भणिओ बन्धे तह मोक्खमग्गे y॥166॥दो किरिएजणया य प्योगुवाय्क्र्न्निज्स्मुयान्ने। इरियावह संमत्ते सम्म.मेच्छाय मिच्छत्ते ॥16॥नाम् ठवणा दविए khela'ddhA उड्ढ उवरई vshii। संजम पगह जोहे अचल गणण संधणा भावे॥168॥ समयाणियाणिह तओ सम्मपौने य भाव्त्थान्न्म्मि। किरियाहि पुरिस पावाइए उसब्बे परिक्खेजा ॥169॥2॥नाम्ण्त्थ्व्न्नाद्विए खेत्तेभावे य होइ बोद्व्यो। एसो खलु आहारे निक्वेवो होइ पञ्चविहो ॥ 170 ॥ दव्वे सञ्चित्ताई खेत्ते नयरस्स जणवओ होइ|भावाहारो तिविहो ओए लोमे य पक्खेवे ॥ 171 ॥ सरीरेणोयाहारो तयाय फासेण लोमाहारो। पक्खेवाहारो पुण कावलिओ होइ नाय्व्यो॥172॥ ओयाहारा जीवा सव्वे अपजत्तगा मुन्नेय्व्या। पजत्तगा य मे पक्खेवे होन्ति नाय्च्या॥17॥ एगिन्दियदेवाणं नेहयाणं च नन्थि पक्खे. बो। सेसाणं पक्खेवो संसारत्याण जीवाणं ॥ 174 ॥ एकच दोवसमए तिषिण व समए महत्तमदं वा। सा वजिया अन्नाहारा|म्न्थ्म्मि दोषिण लोए य पूरिए तिण्णि समया u॥176॥ अन्तोमुत्तमदं सेलेसीए भवे अन्नाहारा। साईयमनिहणं पुण सिदा गाहारगा होन्ति॥177॥ जोएण कम्मएणं आहारेई अणन्तरं जीवो। तेण परं मीसेणं जाव सरीरस्स निष्फत्ती ॥ 178 ॥ णामं ठवणपरिना दव्वे भावे य होइ नायव्वा । दव्वपरिक्षा तिविहा भावपरिना भवे दुविहा॥ 179 ॥ 3 ॥ 9348249श्री सूत्रकृतांग नियुक्ति मुनि दीपरत्नसागर Page #7 -------------------------------------------------------------------------- ________________ / णामंठवणादविए ऐच्छ पडिसेहए य भाव y। एसो पञ्चक्खाणस्स छव्विहो होइ निक्वेवो ॥ 180 ॥ मुलगुणेसु य पगयं पञ्चक्खाणे इहं अधीगारो। होज हु तप्पच्चैया अप्पञ्चक्खाणकिरिया u॥181॥4॥न्नाम्ण्त्थ्व्न्नाऽऽयारे दब्वे भावे य होइ नायब्बो । एमेव य सुत्तस्सा निक्वेयो चउविदो होइ ॥ 182 ॥ आयारसुयं भणिय बजेयच्वा सया अणायारा । अबहुसुयस्स हु होज विराहणा इत्थ जइयव्वं ॥ 183 ॥ एयस्स उ पडिसेहो इहमजायणम्मि होइ नाय्व्यो। तो अणगारसुयंति य होई नामं तु एयस्स ॥ 184 ॥ 5 ॥ नामंठवणाअई दव्व चेव होइ भाव्ह्ण्। एसो खल अहस्म उ निक्वेवो चउविहो होड ॥ 185 ॥ उदगई सारह छवियह वसह तह silesh। एयं दव्यई खल भावेणं होह रागदं ॥ 186 ॥ एगभवियवद्धाऊए य अभिमाहियनामगोए y। एए तिण्णि पगारा दव्वहे होन्ति नायग्वा ॥ 187 ॥ अहपुरे अहसुतो नामेणं अहओत्ति अन्न्गारो। तत्तो समुट्ठियमिणं अज्झयणं अदैजंति ॥ 188 ॥ कामं दुवालसङ्ग जिणवयणं सासयं म्हाभागे। सव्वज्झयणाई तहा सव्वक्खरसंनिवाया y॥189॥ तहवि य कोई अस्थो उप्पज्जइ तम्मि तम्मि स्म्य्म्मि। पुय्वभणिओऽणुमओ य होइ इसिभासिएसु जहा ॥ 190 ॥ अज. हएण गोसालभिक्खवम्भवईतिदण्डीणं । जहहस्थिताक्साणं कहियं हणमो तहा बोच्छ्॥19॥गामे वसन्तपुरए सामइओ घरणिसहिओं निक्व्न्तो। भिक्खायरियादिद्वा ओहासिय भत्तवे. हासं ॥ 152 ॥ संवेगसमावनो माई भत्तं चैत्तु दिय्लोए। चइऊणं अहपुरे अहसुओ अहओ जाओ ॥ 193 ॥ पीई य दोण्ह दूओ पुच्छणमभयस्स पट्ठवेसोऽपि । तेणावि सम्मदिद्विति होज पडिमा रहम्मि गया ॥ 194 ॥ दटुं संवुदो रक्खिओ य आसाण वाहण प्लाओ। पव्वावन्तो धरिओ रजं न करेइ को अनो? ॥ 195 ॥ अगणिन्तो निक्वन्तो विहरै पडिमाइ दारिगाब्रिओ। सुवरण वसुहाराओ रमो कहणं च देवीए॥196॥ तं नेइ पिया तीसे पुच्छण कहणं च वरण दो बारे। जाणासि ? पायचिंधं आगमणं कहण निग्ग्म्न्न्ण्॥19॥ पडिमागयस्समीवे सप्परिवारा अभिक्ख पडिक्यणं । भोग सुयाऽऽपुच्छण सुअवन्ध पुण्णे य निग्गमणं ॥ 198 ॥ रायगिहागम चोरा रायभया कहण तेसि दिक्खा य । गोसालभिक्खुबम्भीतिदण्डिया ताबसेहि सह वाओ ॥ 199 / / (प्र.हत्थी य तेसि कसणं जिण वीरसगास निक्खमणं) वाए पराइया ते सव्वेवि य सरणमभुवगया u। अगसहिया सव्ये जिणवीरसगासें निक्खन्ता ॥20॥न्न् दुकरं वारणपासमोयणं, गयस्स मत्तस्स वणम्मि रायं ! जहा उ चत्तावलिएण तन्तुणा, सुदुकर मे पडिहाइ मोयणं ॥201॥6॥न्नामल्ण् ठवणालंदब्बालं चेव होइ भावल्ण्। एसो अलसहम्मि उ निक्खेचो चरविहो होइ ॥ 202 ॥ पजत्तीभाव खलु पढमो बीओ भवे अल्ण्कारे। तइयो ऊ (प.विय) पडिसेहे alasaho hoi naayvvo||20||pddisehnne णगारस्स इत्थीसहेण चेव alsho। रायगिहे नयरम्मी नालन्दा होइ चाहि रिया॥204॥नाल्न्दाएं समीवेमणोरहे (प्र.हरे) भासि इन्दभुइणा u|अज्झ्य्न्न्ण् उदगस्स उएयं नाल्न्दिज्ण्तु॥205/पासाव्चिजो पुच्छियाइओ अज्जगोयमं उद्गो|साव्ग्पुच्छा धम्मं सौं कहियम्मि उव्स्न्तो॥206॥ इति चरमश्रुतकेवलिभगवद्भदबाहुस्वामिप्रणीता श्रीसूत्रकृताङ्गनियुक्तिः,उत्कीर्णेयं श्रीसिद्धक्षेत्रीयागममन्दिरे वीर 2467 ॥