Book Title: Aagam Manjusha 41B Mulsuttam Mool 02 B PindaNijjutti
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003943/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ _ namo namo निम्मलदंसणस्स पूज्य आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरूभ्यो नमः On ळिने - आगममंजूषा [41/2] पिंडनिज्जुत्ति * संकलन एवं प्रस्तुतकर्ता * मनि दीपरत्नसागर M.Com., M.Ed., Ph.D.] Page #2 -------------------------------------------------------------------------- ________________ || किंचित् प्रास्ताविकम् ॥ ये आगम-मंजूषा का संपादन आजसे 70 वर्ष पूर्व अर्थात् वीर संवत 2468, विक्रम संवत 1998, I. स. 1942 के दौरान हुआ था, जिनका संपादन पूज्य आगमोद्धारक आचार्यश्री आनंदसागररिजी म.सा. ने किया था। आज तक उन्ही के प्रस्थापित मार्ग की रोशनी में सब अपनी-अपनी दिशाए~ ढूंढते आगे bar3ह रहे हैं। हम 70 साल के बाद आज I.sa. 2012, विक्रम संवत 2068, वीर संवत -2538 में वो ही आगम- मंजूषा को कुछ उपयोगी परिवर्तनों के साथ इंटरनेट के माध्यम से सर्वथा सर्वप्रथम " OnLine-आगममंजूषा " नाम से प्रस्तुत कर रहे हैं। मूल आगम- मंजूषा के संपादन की किंचित् भिन्नता का स्वीकार * * है। [1]आवश्यक सूत्र-(आगम-40 ) में केवल मूल सूत्र नहीं है, मूल सूत्रों के साथ निर्युक्ति भी सामिल की गई है। [2]जीतकल्प सूत्र-(आगम - 38 ) में भी केवल मूल सूत्र नहीं है, मूलसूत्रों के साथ भाष्य भी सामिल किया है । [3]जीतकल्प सूत्र-(आगम-38) का वैकल्पिक सूत्र जो "पंचकल्प" है, उनके भाष्य को यहा~ सामिल किया गया [4] "ओघनिर्युक्ति"-(आगम-41 ) के वैकल्पिक आगम "पिंडनिर्युक्ति" को यहा~ समाविष्ट तो किया है, लेकिन उनका मुद्रण-स्थान बदल गया है। [5] "कल्प(बारसा)सूत्र" को भी मूल आगममंजूषा में सामिल किया गया है। Online-आगममंजूषा : Address: Mnui Deepratnasagar, MangalDeep society, Opp. DholeshwarMandir, POST :- THANGADH Dist.surendranagar. Mobile:-9825967397 jainmunideepratnasagar@gmail.com muni दीपरत्नसागर -मुनि दीपरत्नसागर डते:-12/11/2012 Page #3 -------------------------------------------------------------------------- ________________ श्रीपिण्डनियुक्तिः लपिंडे उम्गम उप्पायणेसणा जोयणा पमाणे y। इंगाल धूम कारण अट्ठविहा पिंडनिजुत्ती ॥ 1 ॥ पिंड निकाय समूहे संपिंडण पिंडणा य स्म्वाए। समुसरण 17 " निचय उपचय चए य जुम्मे य रासी य ॥ 2 ॥ पिंडस्स उ निक्खेवो चौकओ छक्कओ व कायो। निक्खेवं काऊणं परूवणा तस्स कायबा ॥ 3 ॥ कुलए य चउभागस्स संभवो छकए चउण्डं c। नियमेण संभवो अत्थि छक्कगं निक्खिवे तम्हा ॥ 4 ॥ नामंठवणापिंढो दवे खेत्ते य काल भावे या एसो खलु पिंडस्स उ निक्खेयो छबिहो होइ ॥ 5 ॥ गोण्णं समयकयं वा जं वावि हवेज तदुभएण kyN। तं चिंति नामपिंड ठवणापिंडं अओवोच्छं ॥ 6 ॥ गुणनिष्फलं गोणं तं चेव जहत्यम(स)त्थवी ति । तं पुण खवणो जलणो तवणो पवणो पईवो ya ॥ bhaassyN1|| पिंडण बहुदवाण पडिवक्खेणावि जत्थ पिंडक्खा । सो समयकओ पिंडो जह सुतं पिंडपडियाई ॥ 2 ॥ जस्स पुण पिंडवायट्ठयं पविट्ठस्स होइ स्ण्प्त्ती। गुडओयणपिडेहिं तं तदुभयपिंडमाइंसु ॥ 3 ॥ उभयाइरित्तमहया अन्नपि हु अस्थि लोइयं नाम्। अत्ताभिप्पायकयं जह सीहगदेवदत्ताई ॥ 4 ॥ गोण्णसमयारितं इणमन्नं वाऽवि सइयं नाम्। जह पिंडउत्ति कीरै कस्सइ नाम मणूसस्स ॥ 5 ॥ तुडेऽवि अभिप्पाए समयपसिद्धं न गिण्हए लोओ। जं पुण लोयपसिद्धं तं सामैया उवचरंति ॥ 6 ॥ भा। अक्खे वराडए वा कट्टे पुत्थे व चित्तकम्मे वा। सम्भावमसम्भावे ठवणापिंडं वियाणाहि ॥ 7 ॥ इको उ असम्भावे निण्हं ठवणा उ होइ स्म्भावे। चित्तेसु असम्भावे दारुअलेप्पोकले. 1255 पिंडनियुक्तिः - मुनि दीपरनसागर Page #4 -------------------------------------------------------------------------- ________________ सियरो bhA0आतिविहो उ दवपिंडो सचित्तो मीसओ अचित्तो या एकेकस्स य एत्तो नव नव भेआ उ पत्तेयं ॥ 8 ॥ पुढवी आउकाओ तेऊ वाऊ वणस्सई चेव । बेईदिय तेईदिय चौरो पंचेंदिया चेव ॥ 9 ॥ पुढवीकाओ तिविहो सचित्तो मीसओ य अश्चित्तो । सचित्तो पुण दुविहो निच्छयववहारओ चेव ॥ 10 ॥ निच्छयओ सभित्तो पुढविमहापत्रयाण भुम्ज्झे। अचिनमीसवजो सेसो ववहारसञ्चित्तो ॥ 1 ॥ खीरदुमहेतु पंथे कट्ठोले इंधणे य मीसो u। पोरिसि एग दुग तिगं बहुइंधणमझथोवे य ॥ 2 ॥ सीउण्हखारखने अग्गीलोन्नुसण्बिलेनेहे। बुकंनजोणिएणं पयोयणं तेणिमं होइ ॥ 3 ॥ अवरदिगविसबंधे लवणेण व सुरभिउवलएणं वा। अश्चित्तस्स उ गहणं पओयर्ण तेणिमं ca'naM ॥ 4 ॥ ठाणनिसियणतयट्टण उच्चाराईण चेव उस्स्ग्गो। घगडगलगलेयो एमाइ पओयणं बहुहा ॥ 5 ॥ आउकाओ तिविहो सचित्तो मीसओ य ashcitto। सचित्तो पुण दुविहो निच्छयववहारओ येव ॥ 6 ॥ घणौदही घणवलया करगसमुहहाण बहुमज्झे । अह निच्छयसचित्तो ववहारनयस्स अगडाई ॥ 7 ॥ उसिणोदगमणुवत्ते दंडे वासे ya pddiymittmi|मोत्तून्नादेस्तिग्ण् चाउलौदगेऽबहु पसन्न ॥ 8 ॥ भंडगपासचिरम्गा उत्तेडा चुम्बुया न स्ण्म्ण्ति। जा ताच मीसगं तंदुला य रज्झति jAva'ne ॥ 9 ॥ एए उ अणाएसा तित्रिवि kaalniymss'sNbhvo| लुक्सेयरभंडगपवणसंभवासंभवाईहि ॥ 20 ॥ जाव न बहुप्पसनं ता मीसं एस इत्थ आएसो। होइ पमाणमचित्तं बहुप्पसन्नं तु नायवं ॥1॥सीउन्न्ह्खार्ख्त्ते अम्गीलोन्नूसण्पिलेनेहे। बुकंतजोणिएणं पओयणं तेणिमं hor3a ॥ 2 ॥ परिसेयपियणहत्याइयोवणं चीरधोवणं चेव्। आयमण भाणधुवणं एमाइ पओयणं बहुहा ॥ 3 ॥ ऊबद्ध धुवण बाउस बंभविणासो अठाणठवणं c। संपाइमवाउबहो पावण भूओवधाओ य ॥ 4aa ऐभार चुरण पणए sIyalapAuraNa'jIra गेलपणे । ओहावण कायवहो वासासु अधोवणे दोसा ॥ 5 ॥ अप्पत्तेफिचय वासे सर्व उवहिं धुवंति जयणाए । असईए उदवस्स य जहन्नओ पायनिजोगो ॥ 6 ॥ आयरियगिलाणाण य मैला मैला पुणोऽचि धोव्ण्ति। मा हु गुरूण अवण्णो लोगंमि अजीरणं इयरे ॥ 7 ॥ पायरस पडोयारो दुनिसिज तिपट्ट पोत्ति स्यहरणं । एए उन वीसामे जयणा संकामणा धुवणं ॥ 8 ॥ पायस्स पडोयारो पत्तगवजोय पाय्निजोगी। दोनि निसिजाओ पुण अम्भितर बाहिरा चेव ॥8भाग् संथारुनरचोलगपट्टा तिनि उ हवंति नाय्ना। मुहपोनियत्ति पोत्ती एगनिसेजं च स्यहरणं ॥ 9 ॥ एए उन बीसामे पैदिणमुवओगओ य ज्य्न्नाए। संकामिऊण धोति(विज) छप्पझ्या तत्थ विहिणा u॥10॥भा0| जो पुण बीसामिजइ तं एवं वीय्रायान्नाए। पत्ते धोवणकाले उवहिं वीसामए साहू ॥ 9 ॥ अम्भितरपरिभोग उवरि पाउणै नाइदूरे y। तिन्नि य तिन्नि य एग निसिं तु काउं परिच्छिज्जा ॥ 30 ॥ धोवत्थं तिन्नि दिणा उवरिं पा(णिप्पा)उणै तह य (चेव) आसन्नं । धारेइ तिन्नि दियहे एगदिणं उवरि लंबतं ॥ 11 ॥ भाका केई एकेकनिसि संवासेउं तिहा प्रिच्छ्ति। पाउणै जै न लग्गति छप्पइया ताहि धोवंति ॥ 1 ॥ निचोदगस्स गहणं केई भाणेसु asui pddiseho। गिहिभायणेसु गहणं ठिय बासे मीसग छारो॥2॥ गुरुपच्चक्वाणिगिलाणसेहमाईण धोवणं पुवं । तो अप्पणो पुश्वमहाकडे य इयरे दुवे पच्छा ॥ 3 ॥ अच्छोडपिट्टणासु यन धुवे घोए पयावणं न क्रे। परिभोग अपरिभोगे छायायव पेह कल्लाणं ॥ 4 ॥ तिविहो ने उक्काओ सच्चित्तो मीसओ य अन्य्चित्तो। सञ्चित्तो पुण दुविहो निच्छयववहारओ चेच ॥ 5 ॥ इगपागाईणं बहुमज्झे विजुमाइ निच्छ्यो। इंगालाई इयरोत्ति मुम्मुरमाई उ मिस्सो उ ॥ 6 ॥ ओयणवंजणपाणगआयामुसिणोदगं च कुम्मासा। डगलगसरक्खसूई पिप्पलमाई उ उवोगो॥7॥ बाउकाओ तिविहो सचिनो मीसओ य अचित्तो। सच्चित्तो पुण दुविहो निच्छयववहारओ चेव ॥ 8 ॥ सवलय घणतणुयाया ऐहिम ऐदुद्दिणे य (सु) निच्छ्यो। ववहार पाइणाई अर्कताई य अच्चिनो॥9॥ अकंततघाणे देहाणुगए य पीलियाइसु y। अचित्त वाउकाओ (तो एवविहो) भणिओ कम्मट्टमहणेहिं ॥ 40 ॥ हत्यसयमेग गंता दइओ अचित्तु बीयए मीसो। तैयंमि उ सचिनो वस्थी पुण पोरिसिद्रिणेमु ॥ 1 ॥ निदेयरो य कालो एग्ण्त्सिन्निद्ध्म्ज्झिम्झ्न्नो। लुक्खोवि होइ तिविहो जहन्नमज्झो य उक्कोसो ॥ 2 ॥ एगंतसिणिदमी पोरिसिमेगं अचेअणो होइ। तिहे। चोत्थीए सचित्तो पवणो दैयाइ म्झ्गो॥4॥ पोरिसितिगमचिनो निज-14 हन्नंमि मीसग चुत्थी। सञ्चित्त पंचमीए एवं lukkhe'vi diNabuDDhI // 45 // daieNa वस्थिणा वा पओयणं होज वाउणा मुन्निन्नो। गेलन्नमिव होजा सचित्तमीसे परिहरेजा ॥12॥भाव् वणसैकाओ तिविहो सश्चित्तो मीसओ य ashcitto। सचित्तो पुण दुविहो निच्छयववहारओ चेव ॥ 3 ॥ savo'va'NatakAo sacitto hoi nicchynyss| ववहारस्स य सेसो मीसो प्वाय्रोहाई॥4aa पुष्फार्ण पत्ताणं सरडुफलाण तहेव ह्रियान्न्ण्। वेटमि मिलाणमी naayjiivvippjdN||15|bhaagsNthaarpaaydNddgkhomiy कप्पा य पीद्द्फ्ल्गाई। ओसहभेसज्जाणि य एमाइ पओयण बहुहा ॥ 6 ॥ बियतियचौरो पंचिदिया य तिप्पभी जत्य उ स्मेति। सट्टाणे सट्ठाणे सो पिंडो तेण कजमिणं ॥ 7 ॥ वेइंदियपरिभोगो अक्खाण ससिप्पसंखमाईणं । (314) 1256 पिडनियुक्तिः - मुनि दीपरत्नसागर * HATS Page #5 -------------------------------------------------------------------------- ________________ ****St 1 इंदियाण उद्देहिगादिजं वा वए वेज्जो ॥ 8 ॥ चौरिंदियाण मच्छियपरिहारो चेव आसमक्खिया चैव पंचेंदियपिंडंमि उ अश्ववहारी उ नेरइया ॥ 9 ॥ चम्मद्विदंतनहरोमसिंगाविलाइ ग्न्न्गोमुत्ते। खीरदधिमाइयाण व पंचिदियतिरियपरिभोगो ॥ 50 ॥ सम्चिने पञ्चावण पंथुवएसे य भिक्खदाणाई सीसट्टिग अच्चिते मीसद्विसरक्स पहपुच्छा ॥ 1 ॥ खमगाइ कालकाइए पुच्छि देवयं कंचि पंथे सुभासुभे वा पुच्छेई (च्छाए) दिन उवओओगो ॥ 2 ॥ अह मीसओ य पिंडो एएसिं चिय नवह पिंडाणं दुगसंजोगाईओ नायशो जाव चरमोति ॥ 3 ॥ सोवीरगोरसासववेसण भेस्ज्ञेह्साग्फ्ले। पोग्गललोणगुलोयण णेगा पिंडा उ संजोगे ॥ 4 ॥ तिन्नि उ पएससमया ठाणडीउ दबिए तयाएसा चौपंचमपिंडाणं जत्थ जया तप्परूवणया ॥ 5 ॥ मुत्तदविएस जुजै जै अन्नोन्नाणुवेहओ पिंडो मुत्तिविमुत्तेसुवि सो जुज्जइ नणु संखबाहुला ॥ 6 ॥ जह तिपएसो खंधो तिमुबि पएसेस जो स(सोज) मोगाढो । अविभागिण संबद्धो कहन्नु नेवं तदाधारो ? ॥ 7 ॥ अहवा चउन्ह नियमा जोगविभागेण जुज्जए पिंडो दोसु जहियं तु पिण्डो वणिजर्3a कीरए बावि ॥ 8 ॥ दुविहो उ भावपिण्डो पत्थओ चैव अप्पसत्यो य एएसि दोहंपिय पत्तेय परूवणं वोच्छं ॥ 9 ॥ एगविहाइदसविहो पसत्थओ चैव अप्पसत्थो य संजम विजाचरणे नाणादितिगं च तिविहो उ ॥ 60 ॥ नाणं दंसण तब संजमो य वय पंच उच्च जान्नेजा। पिंडेसण पाणेसण उग्गहपडिमा य पिंडम्मि ॥ 1 ॥ पवयणमाया नव भगुत्तिओ तह य समणधम्मो य एस पसत्यो पिंडो भणिओ कम्मद्रुमहोहिं ॥ 2 ॥ अपसत्थो य असंजम अन्नार्ण अविरई य मिच्छ्त्ण्। कोहायासवकाया कम्मेऽगुत्ती अ ( भयकम्मागुतीस्) हम्मो य ॥ 3 ॥ बज्झइ य जेण कम्मं सो सवो होइ अप्पसत्थो । मुच्चै जय जेण सो उण पसत्थओ नवरि बिन्नेओ ॥ 4 ॥ दंसणनाणचरिताण पज्जवा जे उ जत्तिया वावि। सो सो होइ तयक्खो पज्जवपेयाला पिंडो ॥ 5 ॥ कम्माण जेण भावेण अप्पगं (पं) चिणइ चिकणं पिंडं । सो होइ भावपिंडो पिंडयए पिंडणं (o) जम्हा ॥ 6 ॥ दवे अच्चित्तेणं भावंमि (वे य) पसस्थाएहिं पगयं उच्चारित्थसरिसा सीसमै (सेसा u) विकोणट्टाए ॥ 7 ॥ आहारौवहिसेज्जा पसत्थपिंडस्वग्गहं कुणै आहारे अहिगारो अहिं ठाणेहिं सो सुद्धो ॥ 8 ॥ निष्वाणं खलु कर्ज नाणाइतिगं च कारणं तस्स निवाणकारणाणं च कारणं होइ आहारी ॥ 9 ॥ जह कारणं तु तंतू पडस्स तेसिं च hA~ti पम्हाई । नाणाइतिगस्सेवं आहारो मोक्खनेम (मि) स्स ॥ 70 ॥ जह कारणमणुवह कर्ज साहेइ अविकलं नियमा मोक्खक्खमाणि एवं नाणाईणि उ अविगलाई ॥ 1 ॥ संखेवपिंडियत्थो एवं पिंडो मए समक्खाओ फुडवियडपायडत्थं वोच्छामी एसणं एत्तो ॥ 2 ॥ एसण गवेसण मम्गणा य उम्मीवणा य बोदवा एए उ एसणाए नामा एगडिया hA~ti ॥ 3 ॥ नामंठवणा दविए भावंमि य एसणा मुणेयवा दवे भावे एकेकया उ तिविहा मुणेया ॥ 4 ॥ जम्मं एसइ एगो मुयस्स अनो तमेसए नई सन्तुं एसइ अन्नो पण अन्नो य से मधुं ॥ 5 ॥ एमेव सेसएसुवि चउप्पयापयाचित्तमीसेसु जा जत्थ जुज्जए एसणा उ तं तत्थ जोएजा ॥ 6 ॥ भावेसणा उ तिविहा गवेसगणेसणा उ बोद्धवा गासेसणा उ कमसो पत्ता वीयरागेहिं ॥ 7 ॥ अगविटुस्स उ गहणं न होइ न य अगहियस्स परिभोगो एसणतिगस्स एसा नायवा आणुपुत्री उ ॥ 8 ॥ नाम ठपणा दविए भावमि (वेय) गवसणा मुणेरा दर्शमि कुरंगगया उम्गमौपायणा भावे ॥ 9 ॥ जियसत्तुदेविचित्तसमपविसणं कणगपिपासणया । दोहलदुम्बलपुच्छा कहणं ANA य पुरिसाणं ॥ 80 ॥ सीवनिसरिसमोयगकर (ब) णं सीवनिरुक्खहेद्वेसु आगमण कुरंगाणं पसत्थ अपसत्थ उवमा उ ॥ 1 ॥ वीअमेयं कुरंगाणं, जया सीवन्नि सीयै पुरावि वाया वार्यता, न उणं पुंजकपुंजका ॥ 2 ॥ हत्थिमाहणं गिम्हे अरहट्टेहिं भरणं च सरसीणं अचुदएण नलवणा आ (अहि) रूढा गयकुलागमणं ॥ 3 ॥ वीयमेयं गजकुलाणं, जया रोहंति नलवणा अन्नयावि झरंति हदा (झरा), न य एवं बहुओदगा ॥ 4 ॥ उग्गम उग्गोवण मग्गणा य एगडियाणि एयाणि नामं ठवणा दविए भावंमि य उम्गमो होइ ॥ 5 ॥ दमि लड्डुगाई भावे तिविहोग्गागमो मुणेयत्रो दंसणनाणचरिते चरिउग्गमेणेत्थ अहिगारो ॥ 6 ॥ जोइसतणीसहीणं मेहरिणकराणमुग्गमो दधे । सो पुण जत्तो य जया जहा यदनुग्गमो बच्चो ॥ 7 ॥ वासहरा अणुजत्ता अत्थाणी जोग्ग किड्डकाले य घडगसरावेसु कया उ मोयगा लड्डुगपियस्स ॥ 8 ॥ जोग्गा अजिण मारुय निसग्ग तिसमुत्थ तो सुइसमुत्थो । आहारुग्गमचिंता असुइत्ति दहा मलप्पभवो ॥ 9 ॥ तस्सेवं वेरग्गुग्गमेण सम्मत्तनाणचरणाणं जुगवं कमुग्गमो वा केवलनाणुग्गमो जाओ ॥ 90 ॥ दंसणनाणप्यभवं चरणं सुसु तेसु तस्युद्धी चरणेण कम्मसुद्धी उग्गमसुदीइ चरणसुदी ॥ 1 ॥ आहाकम्मुद्देसिय पूईकम्मे य मीसजाए य ठवणा पाहुडियाए पाओअर कीय पामिच्चे ॥ 2 ॥ परियट्टिए अभिहडे, उ भिन्ने मालोहडे इय्। अच्छिज्जे अनिसिडे, अज्झोयरए य सोलसमे ॥ 3 ॥ आहाकम्मियनामा एगट्ठा कस्स वावि किं वावि ? परपक्खे य सपक्खे चौरो गहणे य ANAI ॥ 4 ॥ आहा अहे य कम्मे आयाहम्मे य अत्तकम्मे y। पडिसेवण पडिसुणणा saMvAsa'NumoyaNA चैव ॥ 5 ॥ धणुजुयकाय भराणं कुटुंबरजधुरमाइयाणं च खंधाई हिययं चि (मि)य दवाहा अंतए 1257 पिंडनिर्युक्तिः 1 मुनि दीपरत्नसागर Page #6 -------------------------------------------------------------------------- ________________ घ्न्नुन्नो॥6॥ ओरालसरीराणं उडवण तिवायणं च जस्सट्ठा । मणमाहिता कीरह आहाकम्मं तयं चेति ॥ 7 ॥ ओरालग्गहणेणं तिरिक्खमणुयाऽहवा सुहुमवजा । उहवणं पुण जाणसु ऐवायविवजियं पीद्द्ण्॥16॥भाकाकाय्विम्न्नो तिनि उ अहवा देहाउइंदियप्पाणा । सामित्तावायाणे होड तिवाओ य करणेसु (y)॥7॥ हिययंमि समाहेउं एगमणेगं च गागं जो u। वहणं करेइ दाया कायेण तमाहकम्मनि ॥18॥भाज्ण् दवं उदगाइसु छूढमहे वयै जं च भारेणं । सीईए रजुएण व ओयरणं दबाहेकम्मं ॥ 8 ॥ संजमठाणाणं कंडगाण लेसात्थीइबिसेसान्न्ण्। भावं अहे करेई नम्हानं bhAva'hekammaM // 9 // नत्थाणंना उचरित्तपजवाहोंति स्ण्ज्म्त्त्त्थान्न्ण्। संखइयाणि उताणि कंडग होइ नाय्व्ण्॥19॥ bhA0A संखाईयाणि उ फंडगाणि छट्ठाणगं विन्निदिहूं। छट्ठाणा उ असंखा संजमसेढी मुणेयवा ॥ 20 ॥ किण्हाइया उन्लेसा उकोस्विमुद्धित्थीविसेसाओ। एएसि विसुद्धाणं अप नम्गाहगो कुन्नि॥21॥भाग्भावोव्यार्माहेउम्प्प्गे किंचिनुणचरणग्यो । आहाकम्मम्गाही अहो अहो नेइ अप्पाणं ॥ 10 ॥ बंधै अहे भवाऊ पकरेइ अहोमुहाई क्म्माई। घणकरणं तिघेण उ भावेण चओ उवचओ य ॥ 1 ॥ तेसिं गुरूणमुदएण अप्पगं दुग्गइए प्वीन्। न चएइ विधारेउं अहरगति निति कम्माई ॥ 2 ॥ अट्ठाएं अणट्ठाए छक्कायपमर्ण तु जो कुन्नि। अनियाए य नियाए आयाहम्मं तयं चेति ॥ 3 ॥ जाणंतु अजाणतो नहेव u(नि)दिसिय ओहओ वादि । जाणगमजाणगे वा पहेइ अनिया निया एसा ॥ 22 ॥ भाका दबाया खल काया भावाया तिनि नाणमाईणि । परपाणपाटणरओ चरणायं अप्पणो ह्न्नि॥4॥ निच्छयनयस्स चरणायवि(णोच)घाए नान्न्द्स्न्न्व्होऽवि। ववहारम्स उ चरणे ह्यमि भयणा उ सेसाणं ॥ 5 ॥ दवंमि अत्तकम्मं जं जो उ ममायए तगं द्व्ण्। भावे असहपरिणओ परकम्मं अत्तणो कुणै ॥ 6 ॥ आहाकम्मपरिणओ फासुयमवि स्ण्किलित्त्त्थ्प्रिन्नामो। आइयमाणो बज्झह तं जाणसु अत्तकम्मन्ति ॥ 7 ॥ परकम्म a(म)त्तकम्मीकरे । तं जो उ गिहिउं भुजे। तत्य भवे परकिरिया कहनु अनत्थ संकमई ? ॥ 8 ॥ कूडौवमाइ केई परप्पउत्तेऽवि बेनि ब्ण्धोत्ति। भणइ गुरूवि पमत्तो बज्झइ कूडे अदक्खो य ॥ 9 ॥ एमेव भावकूडे बज्झइ जो असुभ्भाव्प्रिन्नामो। तम्हा उ असुभभावो बजेयत्रो पयत्तेणं ॥ 110 ॥ काम सयं न कुबै जाणतो पुण तहावि तम्गाही । वड्ढेइ तप्पसंग अगिण्हमाणो u7 वारेइ ॥ 1 ॥ अत्तीकरेइ कम्म पडिसेवाईहिं तं पुण इमेहि। तत्थ गुरू आइपयं लहु लहु लहुगा कमेणियरे ॥ 2 ॥ पडिसेवणमाईणं daaraann'nnumoynnaavsaannaannN| जहसंभवं सरूवं सोदाहरणं पवक्खामि ॥ 3 ॥ अनेणाहाकम्म उवणीयं असइ चोइओ भणइ । परहत्येणंगारे कड्ढतो जह न डज्झइ हु॥4॥ एवं खु अहं सुद्धो दोसो देंतस्स कूद्दुव्माए। समयत्थमजाणतो मुढो पडिसेवणं कुणै ॥ 5 ॥ उवओगंमि य लाभ कम्मरमाहिस्स चित्त्र्क्ख्त्त्त्था। आलोइए सुलदं भणइ भणंतस्स पडिसुणणा ॥ 6 ॥ संचासो उ पसिद्धो अणुमायण क्म्म्भोय्ग्प्स्ण्सा। एएसिमुदाहरणा एए उ कमेण नायबा ॥ 7 ॥ पडिसेवणाए~ तेणा पडिसुणणाए उ रायपुत्तो u। संचासंमि य पहली अणुमोयण रायदुट्टो y॥8॥ गोणीहरण सभूमी नेऊणं गोणिओ पहे भ्क्खे। निविसया परिवेसण ठियावि ते कविया पत्थे ॥ 9 ॥ जेऽविय परिवेसंती, भायणाणि धरंति y। तेऽपि बझंति तिबेण, कम्मुणा किमु भोइणो ? ॥ 120 ॥ सामत्यण ह य तुहिको। तिण्हंपि हु पडिमुणणा रण्णा सिटुंमि सा नस्थि ॥ 1 ॥ भुंजन मुंजे जसु तइओ तुसिणीउ भुंजए प्द्ध्मो। तिण्हंपि हु पंडिसुणणा पडिसेहंतस्त सा नत्थि ॥ 2 ॥ आणेनु जगा कम्मुणा उ बीयस्स वाइओ दोसो। तैयस्स य माणसिओ तीहिं विसुद्धो चउत्यो उ ॥ 3 ॥ पडिसेवण पडिमुणणा saMvAsa'NumoyaNA उ चुरोवि। पियमारगरायसुए विभासियवा जैजणेऽवि ॥ 4 ॥ पालीवहमिनट्ठा चोरा वणिया वयं न चोर्त्ति। न पलाणा पावकर(वस्य)त्ति काउंरन्ना उबाल्द्धा॥5॥ आहाकडभोईहिं सहवासो तह य तश्विवजपि । दसणगंधपरिकहा भाविति मुलहवित्तिपि ॥6॥रायोरोह्व्राहे विभूसिओ घाइओ नयरमज्झे । धनाधन्नत्ति कहा वहावहो कप्पडियखोला ॥ 7 ॥ साउं पज्जन आयरेण काले रिउक्खमं नीइ। तम्गुणविकत्थणाए अभुंजमाणेऽवि अणुमन्ना ॥ 8 ॥ आहा अहे य कम्मे आयाहम्मे य अत्तकम्मे y। जह बंजणनाणतं attheNa'vi पुच्छए एवं ॥ 9 ॥ एगहा एगवंजण एगट्ठा नाणवंजणा चेव । नाणट्ठ एगवंजण नाणट्ठा बंजणानाणा ॥ 130 ॥ दिटुं खीरें खीर एगर्ल्ड एगपंजणं लोए। एगहु~ बहुनामं दुद्ध पओ पीलु खीरं च ॥ 1 ॥ गोमहिसियाखीरं नाणहू~ एगवंजणं नेयं (लोए)| घडपडसगडरहाई होइ पिहत्थं पिहनामं ॥ 2 ॥ आहाकम्माईणं होइ दुरुत्ताई पढमभंगो u। आहाहेकम्मति य (अहे य कम्मे) बीओ सकिंद इव भंगो ॥ 3 ॥ AhAkamma'tariyA असणाई u cauro tiybhNgo| AhAkamma paDuccA niyamA sunno crimbhNgo||4|| इंदत्थं जह सदा पुरंदराई उनाइव्त्त्ण्ते। अहकम्म आयहम्मा तह आहं नाइवत्तंते ॥ 5 ॥ आहाकम्मेण अहे करेति जं हणइ पान्न्भूयाई। जं तं आइयमाणो परकम अत्तणो कुणै ॥ 6 ॥ कस्सत्ति पुच्छियमी नियमा साहम्मियस्स तं होइ । साहम्मियस्स तम्हा कायश्च परूवणा विहिणा (परूवर्ण तस्स बोच्छामि)॥7॥ नामं ठवणा दविए खेत्ते काले य पवयणे लिण्गे। इंसण नाण चरित्ते अभिग्गहे भावणाओ य 1258 पिंडनियुक्तिः - मुनि दीपरनसागर Page #7 -------------------------------------------------------------------------- ________________ P4 // 8 // नामंमि सरिसनामा ठवणाए क्द्द्क्म्म्माईया। दमि जो उ भविओ साहमिसरीरगं चेव (ज्ण्च्)॥9॥ खेने समाणदेसी कालंमि समाण( उएक्)काल्स्ण्भूओ। पवयणि संघे. गयरो लिंगे स्यहरणमुहपोली ॥ 140 ॥ सण नाणे धरणे तिग पण पण niviha hoi u crine| दवाइओ अभिग्गह अह भावणमो अणिचाई ॥ 1 ॥ जावंत देवदत्ता गिही व अगिही व नेसि दाहामि। नो कणई गिहीणं दाहंनि विसेसियं कप्पे ॥ 2 ॥ पासंडीसु(ण)वि एवं मीसामीसेसु होइहु विभासा। समणेसु संजयाण उ विसरिसनामाणविन कप्पे ॥ 3 ॥ नीसमनीसा व कडं ठवणासाहम्मिम्मि उ विभासा । दवे मयनणभनं न न नु कुच्छा विवजेजा ॥ 4 ॥ पासंडियसमणाणं गिहिनिम्गंधाण व उ विभासा। जहनामंमि नहेव य खेने काले य नाय ॥ 5 ॥ दस सिहागा सावग परयणसाहम्मियान लिंगेण । लिंगेण उसाहम्मी नो पदयण niShagA सो॥6॥ विसरिसदसणजना पक्यणसाहम्मियान द्ण्स्न्नो। निन्धगरा पनेया नो पदयणदंससाहम्मी ॥ 7 ॥ नाणचरिना एवं नाया होनि पवयणेणं तु । पवयणओ साहम्मी नाभिग्गहसावगा जइणों ॥ 8 ॥ sAhamma'bhiggaheNaM नो पदयण niSha निन्य प्नेया। एवं पक्ष्यणभावण एनो सेसाण वाच्छामि ॥9॥लिगाईहिवि एवं एकेकेणं नु उवरिमा नेया। जेऽनन्ने उवरिडा ते मोतुं सेसए एवं ॥ 150 ॥ लिंगेण उ साहम्मी न दसणे वीसुदसि जह niShA । पनेयबुद निन्थंकरा य पीयमि भगमि ॥1॥लिण्गेन्न् उ नाभिग्गह अणभिग्गह vIsu'bhiggahA चेव । जैसावग बियभंग पनेयबुहा य तित्थयरा ॥ 2 ॥ एवं लिंगेण भावण दसणनाणे य पदमभंगो उ । जैसावग विसुनाणी एवं चिय वीयभंगोऽवि ॥ 3 ॥ दसणचरणे पढमो सावग जइणो य वीयभंगो u। जइणो विसरिसदंसी दंसे य अभिगहे बोच्छं ॥ 4 ॥ साग jaibIsa'bhimaha पटमा बीओ य भावणा चेव्ण्। nANeNa'pi नेजवं एनो चरण बोच्छामि ॥ 5 ॥ जइणा वीसाभिम्गह पढमा विय bhAvaNAmu'vi बोच्छं दोण्हनिमाणित्तो ॥ 6 ॥ जइणो सावग निण्हव पढमे बिहए य हुंति भंगे y। केवलनाणे नित्थंकरम्स नो कप्पद कयं तु ॥ 7 ॥ पत्तेयबुद्ध निण्हव उवासए केवटीवि आसजा सइयाइए य भावे पहुच भंगे उ जोएजा ॥ 8 ॥ जत्थ उ नइओ भंगो तत्थ न कप्पं तु सेसए भ्य्न्ना। नित्थंकरकेवलिणो जह कप्पं नो य सेसाणं ॥ 9 ॥ किं तं आहाकम्मनि पुच्छिए तस्सरुवकहणत्थं । संभवपदरितणत्यं च तस्स असणाइयं भणइ ॥ 160 ॥ सालीमाई अवडे फले य मुंठाइ साइमं होइ । नस्स कडनिट्ठियमी मुदमसुद्धे य चत्नारि ॥ 1 ॥ कोदवरालगगामे वसही रमणिज भिक्ख स्ज्झाए। खेत्तपडिलेहसंजय साययपुच्छुज्जुए कहणा ॥ 2 ॥ जुज्जइ गणस्स खेनं नवरि गुरुणं तु नस्थि पाउम्गं । सालित्ति कए कंपण परि. भायण निययगेहेसु ॥ 3 ॥ वोलिंता ते व अन्ने वा, अहता तत्थ गोय्र्ण्। सुणंति एसणाजुत्ता, वालादिजणसंकहा ॥ 4 ॥ एए ते जेसिमो रखो, सालिकूरो घरे घ्रे। दिन्नो वा सेसय देमि, | देहि वा विनि वा इमं ॥ 5 ॥ थके थकावर्3इयं अभत्तए सालिभत्तयं जाय्ण्। मज्झ य पैस्स मरणं दियरस्स य से मया भज्जा ॥ 6 ॥ चाउलोदगपि से देहि. सालीआयाम्क्ण्जिय्ण्। किमे. यंति कयं ? नाउं, vajaMta'nnaM वयंति य ॥ 7 ॥ लोणागडोदए एवं, खाणिनु म्हुरोद्र्ग्। dakkieNa'cchate ताव, जाव साहुत्ति आगया ॥ 8 ॥ ककडिय अंबगा वा दाडिम दक्वा य बीय्पूराई। khAima'higaraNakaraNati साइमं तिगडुगाईयं ॥ 9 ॥ असणाईण चउण्हवि आम जं साहुगणपाउम्गं । तं निट्टियं वियाणसु उवरखडं तू कडं होइ॥17॥ कंडियनिगुणुकंडा उ निट्ठिया णेगदुगुणकंडा उ । णिट्ठियकडो उ कूरो आहाकम्म दुगुणमाहु ॥ 1 ॥ छायपि विवजंती केई फ्ल्हेउगाइवुन्स्स्। तं नु न जुज्जइ जम्हा फलंपि कप्पं बीयभंगे ॥ 2 ॥ परपचइया छाया नवि सा रुक्खोव वट्टिया क्त्ता|न्त्त्त्थ्च्छाए उदुमे कप्पइ एवं भणंतस्स ॥3॥ब्द्द्द्दि हायै छाया तस्थि(च्छि) पूइयंपियन कप्पान य आहाय मुविहिए निवनयई खी च्छायं ॥ 4 ॥ अघणघणचारिगगणे छाया नट्ठा दिया पुणो होइ । कप्पइ निरायवे नाम आयवे तं विवजेउं (ज्ण्ति)॥5॥ तम्हान एस दोसो संभवई क्म्म्ल्क्स्स्न्न्विह्न्नो। नंपिय हु ऐ. घिणिल्डा बजेमाणा अदोसिला ॥ 6 ॥ परपक्खो उ गिहत्या समणा समणीउ होइ उ स्प्क्खो। फामुकदं रदं वा निट्ठियमियरं कर्ड सर्व ॥ 7 ॥ नस्स कडनिट्ठियमी अन्नम्स कडमि निहिए तस्स । चउभंगो इत्थ भवे चरमदुगे होइ कप्पं तु ॥ 8 ॥ चौरो ऐक्कम वैकमो य ऐयार तह अन्नायारो। निदरिसण चउण्हवि आहाकम्मे निमंनणया ॥ 9 ॥ सालीघयगलगोरस नवेसु बडीफलेसु जाएसुण्। दाणे अहिगमसड्ढे आहाय कए निमंतेइ ॥ 18 ॥ आहाकम्मरगहणे ऐकमाईसु बट्टए चउसु । नेउरहारिगहत्थी चाउनिगद्गएगचलणेणं ॥ 1 ॥ आहाकम्मामंतण पडिसुणमाणे ऐकमो होइ । पयभेयाउ वैकम गहिए तइएयरो गिलिए ॥ 2 ॥ आणाइणो य दोसा गहणे जं भणियमह इमे ते u। ANAbhaMga'NavatthA मिन्छन विराहणा चेव ॥ 3 ॥ आणं सबजिणाणं गिण्हंतो तं ऐकमै लुद्दो। आणं ca'ikamaMto कस्साएसा कुणै सेसं ? ॥ 4aa एकेण कयमकजं करेइ तप्पचया पुणो अन्नो । सायाबहुलपरंपर वोच्छेओ संजमतवाणं ॥ 5 ॥ जो जहवायं न कुणई मिच्छदिट्टी तओ हु को अनो? / वड्ढेइ य मिच्छत्तं परस्स संकं जणेमाणो ॥ 6 ॥ वड्ढेइ तप्पसंग गेही य परस्स अप्पणो वेव्। 1259.पिंडनियुक्तिः - मुनि दीपरनसागर Page #8 -------------------------------------------------------------------------- ________________ व AKASH सजियंपि भिन्नदाढो न मुयह निबंधसो पच्छा ॥ 7 ॥ खर्3e निडे य रुया सुत्ते हाणी तिगिच्छणे काया। पडियरगाणवि हाणी कुणै किलेसं किलिस्संतो ॥ 8 ॥ जह कम्मं तु अकप्पं नच्छिकं वाऽवि भायणठियं वा। परिहरणं नस्सेव य गहियमदोसं च तह भणइ ॥ 9 ॥ अम्भोजे गमणाइ य पुच्छा दबकुलदेस(खित्तभावे y। एव जयंते छलणा दिटुंता नत्यिमे दोन्नि ॥ 190 ॥ जह वंतं तु अभोज भत्तं जैविय सुसक्यं आसि। एवमसंजमवमणे अणेसणिजं अभोज तु॥1॥ मजारखइयमंसा मंसासिस्थि कुणिमं सुणयवत । वन्नाइ अन्नमप्पाइयंति कि तं भवे भोजं? ॥ 2 ॥ केई भणंति पहिए अट्ठा(द्धा)णे मंसपेसिवोसिरणं । संभारिय परिवेस(वह)ण वारेइ सुओ करे घेर्नु॥3॥ अपिलाकरहीखीरं ल्हसुण पलंडू सुरा ya gomNsN। ceyasamaevi अमयं किंचि अभोज अपेज्जं च ॥ 4 ॥ वनाइजुयावि बली सपललफलसेहरा असुइन्त्था। असुइस्स विप्पुसेणवि जह छिकाओ अभोज्जा(हुति भिक्खा)o ॥ 5 ॥ एमेव उज्झियंमिवि आहाकम्ममि अकयए क्प्पे। होइ अभोज भाणे जत्य व सुदपि तं पडियं ॥6॥व्ण्तुचार्स्रिच्छे कम्मं सौमवि कोविओ भीओ । परिहरै सावि य दहा विहिजविहीए य परिहरणा ॥ 7 ॥ सालीओअणहत्थं दठं भणइ अविकोविओ देति। कत्तोच उत्ति साली ? वणि जाणइ पुच्छ तं गंतुं ॥ 8 ॥ गंतूण आवणं सो वाणियगं पुच्छए कओ साली?| पञ्चंते मगहाए गोबरगामो तहिं वयह ॥ 9 ॥ कम्मासंकाएं पहं मोत्तुं कंटाहिसावया अदिसिण्। छायपि विवर्जतो डझै उण्हेण मुच्छाई ॥ 20 ॥ इय अविहीपरिहारी नाणाईणं न होइ आभागी। दबकुलदेसभावे विहिपरिहरणा इमा तत्थ ॥ 1 ॥ ओयणसमीमसत्तुगकुम्मासाई उ होति द्वाई। बहुजणमप्पजणं वा कुलं तु देसो सुरहाई ॥ 2 ॥ Ayara'NAyara भावे सयं व अन्नेण वाऽवि दाव्न्न्या। एएसि तु पयाणं चौपय तिपया व भयणा u॥3॥ अणुचियदेसं द(स)वं कुलमप्पं आयरो य तो पुच्छा। बहुएवि नत्थि पुच्छा सदेसदविए अभावेऽवि॥4॥ तुज्झट्ठाए कयमिणमन्नोन्नमवेक्खए य सविलक्खं । व(त)जति गाढरट्ठा का भे तत्तित्ति वा गिण्हे ॥ 5 ॥ गूढायारा न करेंति आयरं पुच्छियावि न खेण्ति। थोवंति व नो पुट्टा तं च असुद्धं कहं तत्थ ? ॥ 6 ॥ आहाकम्मपरिणओ फासुयभोईवि बंधओ होइ। सुद्धं गवेसमाणो आहाकम्मेवि सो सुद्धो॥7॥ संघुदिढं सौं एइ दुयं कोइ भोइए प्नो। दिअंति देहि मज्झतिगाउ सौं तओ लम्गो ॥8॥मासिय्पार्न्न्ग्त्त्त्था गमणं आसनगामगं ख्म्गे। सड्ढी पायसकरणं कयाइ अज्जे जिही खमओ ॥ 9 ॥ खेङ्गमङगलेच्छारियाणि डिंभग निभच्छ रुण्त्त्न्न्या। हंदि समणत्ति पायस घयगुलजुय जावणट्टाए ॥ 210 ॥ एगतमवकमणं जै साहू इज्ज होज तिन्नो मि। तणुकोट्टमि अमुच्छा भुत्तमि य केवलं नाणं ॥ 1 ॥ चंदोदयं च सूरोदयं च रनो उ दोनि उज्जान्ना। तेसि विवरियगमणे आणाकोवो तओ दंडो ॥ 2 ॥ सूरोदयं गच्छमहं पभाए, चंदोदयं जंतु त्न्नाइहारा। दुहा खी पञ्चुरसंतिकाउं, रायावि चंदोदयमेव गच्छे ॥ 3 ॥ पत्तलदुमसालगया इच्छामु निबंगणत्ति dushcittaa। उजाणपालएहिं गहिया य हया य बद्धाय ॥ 4 ॥ सहस पइट्ठा दिवा इयरेहि निवंगणत्ति तो ब्दा। नितस्स य अवरण्हे दंसणमुभओ वहविसम्मा ॥ 5 ॥ जह ते दसणकखी अपूरीच्छा विणासिया र्न्न्न्ना। दिद्वेऽवियरे मुक्का एमेव इहं स्मोयारो॥6॥ आहाकम्मं भुंजइ न पडिकमए य तम्स त्थान्न्स्स्। एमेव अडै बोडो लुक्कविलुको जह क्वोद्दो॥7॥ आहाकम्मदारं भणियमियाणि पुरा स्मुहित्त्त्थ्। उद्देसियंति वोच्छ समासओ तं दुहा होइ ॥ 8 ॥ ओहेण विभागेण य ओहे ठप्पं तु बारस विभागे। उहिट्ठ कडे कम्मे एकेकि चौकओ भेओ ॥ 9 ॥ जीवामु कहरि ओमे निययं भिक्खावि कैयई देमी। हंदि हुनस्थि अदिन्नं भुज्जइ अकयं न य फलेइ ॥ 220 ॥ | सा उ अविसेसियं चिय मियंमि भत्तमि तंदु(चाउ)ले एह्ह्। पासंडीण गिहीण व जो एही तस्स भिक्खट्ठा ॥ 1 ॥ छउमत्योघुदेस कहं वियाणाइ? चोइए भणइ । उवउत्तो गुरु एवं गिह्त्य्स्दाइचित्त्त्थाए|sh दिन्ना उ ताउ पंचवि रेहाउ करेइ देइ(न्त) व ग्न्न्ण्ति। देह इओ मा य इओ अवणेह य एत्तिया भिक्खा ॥ 3 ॥ सहा(ड्ढा)इएसु साह मुच्छ न करेज गोयरगओ y। एसणजुत्तो होजा गोणीवच्छो गवत्तिय ॥ 4 ॥ ऊसवमंडणवम्गा न पाणियं वच्छए नविय चारिण्। वणियागम अवरण्हे बच्छगरखणं खरंटणया ॥ 5 ॥ पंचविहबिसयसोक्सक्खणी बहू समहियं गिहं तं तु|n गणेइ गोणिवच्छो मुच्छिय गढिओ गवतंमि ॥6॥ग्म्न्नाग्म्न्नुक्खेवे भासिय सोयाईण्दियाउत्तो। एसणमणेसणं वा तह जाणैतम्मणो समणो ॥ 7 ॥ महईएं संखडीए उबरियं कुरवंजणाईयं । पौरं दळूण गिही भणइ इमं देहि पुषणट्ठा ॥ 8 ॥ तत्थ विभागुद्देसियमेवं संभवै पुव्मुद्दित्त्त्थ्। सीसगणहियट्ठाए तं चेव विभागओ भणइ ॥ 23 ॥ भाका उद्देसियं समुद्देसियं च आएसियं स्माएस्ण्। एवं कडे य कम्मे एकेकि चउक्कओ भेओ॥9॥ जावंतियमुद्देसं पासंडीणं भवे समुद्देसं । समणाणं आएसं निगंथाणं समाएसं ॥ 23 ॥ छिन्नमछिन्नं दुविहं दवे खेत्ते य काल भावे य । निष्फाइयनिष्फन्नं नायवं जं जहिं कमै ॥ 1 ॥ भत्तुवरियं खलु संखडीएं तदिवसमन्नदिवसे या । अंतो बहिं च सर्व सवदिणं देहि अच्छिन्नं ॥ 2 ॥ देहि इमं मा सेसं अंतो वाहिरगयं व एगयरं । जाव अमुगत्ति बेला अमुगं वेलं च आरम्भ ॥ 3 ॥ दवाईछिन्नपि हु जद भणई आरओऽवि मा देह । तो (315) 1260 पिंडनियुक्तिः - मुनि दीपरनसागर *24 कप 44 Page #9 -------------------------------------------------------------------------- ________________ 1 कप्पा छिन्नपि अचिन्नकर्ड परिहानि ॥ 4 ॥ अमुगाणंति व विजौ अमुकाणं मनि एत्थ उ विभासा। जन्य जईण विसिट्ठा निरसो नं परिहानि (रिजा) ॥ 5 ॥ संदिम्सनं जो सुणै कप्पए नम्स सेसए त्थ्व्न्ना। संकलिय साहर्ण वा करेंनि अमुए इमा मेरा ॥6॥मा एयं देहि दम पुढे सिटुंमि नं प्रिह्र्नि। जं दिन्नं नं दिन्नं मा संपड देहि geShati ॥ 7 ॥ रसभायणहे वा मा कुच्छिहिई मुहं व दाहामि। दहिमाई आयनं करो कुरं कई एयं ॥ 8 ॥ मा काहंनि अवणं परिकन्लियं प दिनह सुहं न । वियरेण फाणिएण व निदेण समं नुबईनि ॥ 9 ॥ एमेव य kammaMmi'vi उल्हवणे नवरि नत्थ नाणनं । नावियविन्लीणएणं मोयगचुनीपुणकरणं ॥ 240 ॥ अमुगंनि पुणो रदं दाहमकप्पं नारो कप्पा खेने अंनो बाहि कारे मुइई परेवं वा ॥ 1 ॥ जं जह व कयं दाहं न कापड आरओ नहा अक्ये। कयपाकमणिट्ठन्ति ठियपि जावन्नियं मोनुं ॥ 2 ॥ उकायनिरणुकंपा जिणपत्यणचाहिरा बहि phodd'aa। एवं वयंनि फोडा लुकविलुका जह कबोडा ॥ 102 ॥ पूईकम्मं दुविहं दवे भावे य होइ नायव । दश्चमि छगणधम्मिय भामि य वायरं मुहमं ॥ 3 ॥ गंधाइगुणसमिदं जं दवं अगुढगघदवज्यं । पूइनि परिहरिजानं जाणसु dshpuuini॥4॥ गोहिनिउनो धम्मी सहाएं आस्न्न्गोविम्नाए। समियमुरवातमीसं अजिन्न सन्ना महिसिपोहो ॥ 5 ॥ संजायन्टिनभने गोट्ठिगगंधोनि v(c)इव्न्निआयो। उस्खणिय अन्नछगणेण लिंपर्ण दवपूई ऊ ॥ 6 ॥ उग्गमकोडीअवयवमिनेणवि मीसियं सुमुद्पि। मुदपि यरा य पाइद्दिया। पई अज्झायरओ उम्गमकोडी भवे एसा ॥8॥वाय्र् मुहर्म भावे उ पृडयं मुहममवरि बोच्छामि। उवगरण भनपाणे दुविहं पुणब बायरं pRI ॥ 9 ॥ चुइक्सलिया डोए दबी य मीसग पूई। डाए लोणे हिंगू संकामण फोडणे धूमे ॥ 250 ॥ सिझनम्मुवया दिजनम्स व कोड जं दवं । न उवकरणं चुहर्3I उक्खा दशी य डोयाई ॥ 1 ॥ चाडक्खा कम्माई आइमभंगेसु तीमुवि अकप्पं । पडिकुटुं नन्थन्थं अन्नन्थगयं अणुनायं ॥ 2 ॥ कम्मियकरममिम्सा cUr3I उक्सा य फड्गजया u। uvagaraNapRimeyaM डोए दंडे व एगयरे ॥ 3 ॥ दवीटेनि जं वनं. कम्मदवीएं जं दे। कम्मं घट्टिय सुदं तु, घट्टए (A) हारपूइयं ॥ 4 ॥ अनट्ठिय आयाणे डायं लोणं च कम्म हिगं वा। नं भनपाणपई फोडण अन्नं व जं है ॥ 4 ॥ संकामेउं कम्मं सिद्ध जंकिंचि नन्ध टूटं वा। अंगारधूमि थाली वेसण हेट्ठा मुणीहि (कम्मियवेसणांगारथाली हेहामुही)धूमो॥6॥ इंधण. धूमेगंधेअवयवमाईहि सुहमपूई u। सुंदरमेयं पूई चोयग भणिए गुरू भ्न्नि॥7॥ इंधणधुमेगंधेअवयवमाई न पुइयं होइ। जेसि तु एस पूई सोही नवि विजए नेसिं ॥8॥इण्ध्न्न्ग्न्नीअव्य्व् धूमो वष्फो य अवगंधो या सर्व फुसंनि लोयं भन्नै सनओ पूई ॥ 5 ॥ नणु मुहमपूइयम्सा pRvRhidumsa'saMbhavo एवं । इंधणधूमाईहिं नम्हा पृढनि सिद्धमिणं ॥ 26 ॥ चोयग! इंधणमाइहिं चौहिवि मुहमपूइयं होइ। पन्नवणामिनमियं परिहरणा नन्थि एयस्स ॥ 1 ॥ सज्झमसज्झं कर्ज सज्झं साहिजएन उ अस्झ्ण्। जो 3 असज्झ साहै किलिस्सैन नं च साहेई ॥ 2 ॥ आहाकम्मियभायणपष्फोहण काउ अकयए क्प्पे। गहियं तु(नि) सुहमपई धोवणमाईहिं परिहरणा ॥ 3 ॥ धोयंपि निराचय न होइ जाह्न क्म्म्घ्न्न्मि। न य अहव्वा उ गुणा भन्नई मुद्दा कओ एवं? ॥4॥लोएवि अमुइगंधा विपरिणया दूरओ न दृस्ण्नि|n य मारंनि परिणया दूरगया अवि विसावयवा ॥ 5 ॥ सेसेहि उ दवेहि जावैयं फुसइ ननियं पूई । लेवेहि निहि उ पूर्व कप्पर्3a कप्पे कए तिगुणे ॥ 6 ॥ इंधणमाई मोनुं चौरो सेसाणि होनि द्वाई। नेसि पुण परिमाणं नयप्पमाणाउ आरम्भ ॥ 7 ॥ पढमदिवसंमि कम्मं तिमि उ दिवसाणि पृडयं होइ । पूईमु nimuna kappar3a kappar3a naio जया क्प्पो॥8॥ समणकडाहाकम्म समणाणे जंकडेण मीसं तु। आहार उवहि वसही सर्व नं पृश्यं hoha ॥ ॥ saiDhamsa thevadivasemu संखडी आसि संघभत्तं वा। पुच्छिनु निउणपुच्छं संलावाओ pa'gArINaM ॥ 270 // मीसजायं जावंनियं च पासंडिसाहमीसं c। सहसंतरं न कप्पर्3a कप्पइ कप्पे कए तिगुणे ॥ 1 ॥ दुग्गासे तं समैच्छिउ~ व अदाणसीसए ज्ञा|स्द्द्द्धी बहुभिक्खयरे मीसजाय कर कोई ॥24॥भा0aa जावंता सिद्ध नेय(न एइ) नं देह कामियं जर्ण बहुसु व अपहुपते भणाइ अपि हि ॥ 2 ॥ अनट्ठा रचते पासंडीणपि वीयओ भ्न्नि। निग्गंथट्ठा नहओ अत्नट्ठाएऽपि रचने (सों होइ)॥3॥ विसपाइयपिसियासी मरह तमनोवि खाइउं मरै । इय पारंपरमरणे अणुमरद सहस्ससो जाच ॥ 4 ॥ एवं मीसज्जार्य चरणप्पं हणइ साहु मुविमुद्ण्। नम्हा नं नो कप्पर्3a पुरिससहसंतरगयपि ॥ 5 ॥ निच्छोडिए करीसेण वावि उच्चहिए नो क्प्पा। सुक्खावित्ता गिरोहह अन्न चउत्थे अमुकेऽपि ॥ 6 ॥ सट्टाणपरहाणे दुविहं ठवियं नु होइनाया। खीराइ परंपरए हत्यगय परंतरं जाव ॥ 7 ॥ चाडी उवाली वा ठाणसठाणं तु भायणं पिद्ध्रे। सहाणवाणमि य भायणठाणे य चउभंगो ॥ 25 ॥ भा0| लम्बगवारगमाई होइ परहाणमो पडणेगविहं । सट्ठाणे पिढरे उबगे य एमेव दूरे य ॥ 8 ॥ एकेक तं दुविहं अणंतर परंपरे य नायत्रं । अविकारि कयं दव्वं तं चैव अणंतर होइ ॥ 9 ॥ उचक्खीराईयं विगारि अविगारि घयगुलाईयं । परियावजणदोसा ओयणदहिमाईय 1261 पिंडनियुतिः - मुनि दीपरत्नसागर Page #10 -------------------------------------------------------------------------- ________________ वावि ॥ 280 ॥ उग्भट्ट परिन्नायं अन्नं लद्धं पओयणे घेच्छी रिणभीया व अगारी दहित्ति दाहं सुए ठवणा ॥ 1 ॥ नवणीय मंथुतर्क व जाव अत्तट्टिया व गिव्हंति देसृणा जाब पर्य कुसणंपिय जत्तियं कालं ॥ 2 ॥ रसककवपिंडगुलामच्छंडियखंडसकराणं च होइ परंपरठवणा अन्नत्थ व जुजए जत्थ ॥ 3 ॥ भिक्खग्गाही एगत्थ कुणै बीओ उ दोसु उवओगं । तेण पर उक्खिता पाहुडिया होइ ठवणा उ ॥ 4 ॥ पाहुडियावि हु दुविहा बायरं सुदुमा य होइ नायवा ओसकणमुस्सकण कब्बडीए समोसरणे ॥ 5 ॥ कन्तामि ताव पेलूं तो ते दाहामि पुत ! मा रोव तं जै मुणेइ साहू न गच्छए तत्थ आरंभो ॥ 26 ॥ bhA0 / अन्नट्ट उट्टिया वा तुम्भवि देमित्ति (दाहामि) किंपि परिहरति । किह दाणि न उडिहिसी ? साहुपभावेण लब्भामो ॥ 27 ॥ bhA0 / मा ताव झंख पुत्तय परिवाडीए इहेहि सो साहू एयस्स उट्टिया ते दाहं सौं विवज्जेइ ॥ 6 ॥ अंगुलियाए धेनुं कढइ कप्पट्टओ घरं जत्तो (तेन्न्ण्)| किंति क. हिए न गच्छइ पाहुडिया एस सुहुमा उ ॥ 7 ॥ पुत्तस्स विवाहदिणं ओसरणे ऐच्छिए मुणिय सड्ढा ओसकंतोसरणे संखडिपाहेणगदबट्टा ॥ 8 ॥ अप्पत्तंमि य ठवियं ओसरणे होहीति उस्सकणं तं पागडमियरं वा करेह उज्जू अणुज्जू वा ॥ 9 ॥ मंगलहेडं पुन्नट्टया व ओसकियं दुहा पगयं उस्सकियंपि किंति य पुढे सिद्धे विवति ॥ 290 ॥ पाहुडिभत्तं मुंजइ न पडिकमए य तस्स ठाणस्स । एमेव अडै बोडो लुकविलको जह कवोडो ॥ 1 ॥ लोयविरलुत्तमं तवोकिसं जडखौरियसरीरं जुगमेत्तंतरदिहिं अतुरियचवलं समिहमितं ॥ 2 ॥ दद्रूण य अ (तम)णगार सड्ढी संवेगमागया काई vipula'nnapANa घेत्तूण निम्गया निम्मओ सोऽवि ॥ 3 ॥ नीयदुवारंमि घरे न सुज्झई एसणत्तिकाऊणं । नीहंमिए अगारी अच्छ विलिया va'gahieNaM ॥ 4 // चरणकरणालसंमी अन्नंमि य आगए गहिय पुच्छा। इहलोगं परलोग कहेइ चइउं इमं लोगं ॥ 5 ॥ नीयदुवारंमि घरे भिक्खं निच्छंति एसणासमिया । जं पुच्छसि मज्झ कहं कप्पइ? लिंगोवजीवी 'हं ॥ 6 ॥ साहुगुणेसण कहणं आउट्टा तंमि (तस्स) तिप्पर्3a तहेब । कुक्कुडि चरंति एए वयं तु चिन्नङ्गया बीओ ॥ 7 ॥ पाओकरणं दुविहं पागडकरणं पगासकरणं c। पागड संकामण कुड्डदारपाए य छिन्ने व ॥ 8 ॥ रयणपईवे जोई न कप्पइ पगासणा सुविहियाणं । अत्तट्ठिय परिभोत्तुं कप्पइ कप्पे अकाऊणं ॥ 9 ॥ संचारिमा य चुली बहिं व चुली पुरा कया तेसिं । तहि रंधति कयाई उवही पूई य पाओ य ॥ 300 ॥ नेच्छह तमिसंमि तओ बाहिरचुलीएं साहु सिद्ध (दृ) ण्णे इय सौं परिहरए पुढे सिद्धमिवि तब ॥ 1 ॥ मच्छिम्मा अंतो याहि पचायं पगासमासनं इय अत्तट्ठिय गहणं पागडकरणे विभासेयं ( सा उ ) ॥ 2 ॥ कुइडस्स कुणै छिड्डं दारं वड्डे (हे) इ कुणै अन्नं वा । अवणेइ छायणं वा ठावै रयणं व दिव्यंतं ॥ 3 ॥ जोइ पैवं कुणै व तहेव कहणं तु पुढे दु (स्य्) द्वे वा अन्तट्टिए उ गहणं जोइ पईवे उ वजित्ता (जेई) ॥ 4 ॥ पागडपयासकरणे कयंमि सहसा व av'nnaabhogaa। गहियं विगिंचिऊणं गेण्डि अन्नं अकयकप्पे ॥ 5 ॥ कीयगर्डपिय दुविहं दधे भावे य दुविहमेकेकं । आयकियं च परकियं परदद्वं tiviha'cittAi ॥ 6 // आयकिय पुण दुविहं दधे भावे य दश चुन्नाई। भावंमि parassa'TTA अहवावी अप्पणा चैव ॥ 7 ॥ निम्मलगंधगुलियावन्नयपोत्ताइ आ (या) यकय दवे गेलने उड्डाहो पौणे चडुगारि अहिगरणं ॥ 8 ॥ वैयाइ मखमाई परभावकर्यं तु स्ण्ज्य्द्वाए। उप्पायणा निमंतण कीडगड अभिहडे ठविए ॥ 9 ॥ सागारि मंख छंदण पडिसेहो पुच्छ बहु गए वासे कयरिं दिसिं गमिस्सह ? अमुई तहिं संथवं कुणै ॥ 310 ॥ दिजंते पडिसेहो कजे घेच्छं निमंतणं जइणं पुत्रगय आगए संछुहई एगगेहंमि ॥ 1 ॥ धम्मक वाय खमणं निमित्त आयावणे सुयट्टाणं जाई कुल गण कम्मे सिप्पम्मिय भावकीयं तु ॥ 2 ॥ धम्मकहाअक्खित्ते धम्मकहाउडियाण वा गिव्हे। क (हयं ) ति साहवो चिय तुमं व कहि ? पुच्छिए तुसिणी ॥ 3 ॥ किं वा कहिज छारा दगसोयरिया व ahv'gaartthaa। किं छगलगगलवलया मुंडकुटुंबी व किं कहए ? ॥ 4 ॥ एमेव बाइ खमए निमित्तमायावगम्मि य विभासा सुयठाणं गणिमाई अह्वा वाणायरियमाई ॥ 5 ॥ पामिपि दुविहं लोइय लोगुत्तरं समासेण । लोइय सज्झिलगाई लोगुत्तर वत्थमाईसु ॥ 6 ॥ सुयाभिगमनाय विही बहि पुच्छा एग जीवै ससा ते पविसण पाग निवारण उच्छिदण ते जइदाणं ॥ 7 ॥ अपरिमियनेहबुड्ढी दासत्तं सो य आगओ पुच्छा दासत्तकहण मा रुप अचिरा मोएमि एत्ताहे (अप्पा भे) ॥ 8 ॥ भिक्ख दगसमारंभे कह कहिं भिवसहित संवेया आहरणं विसज कहणा कैवया उ ॥ 9 ॥ एए चैव य दोसा सविसेसयरा उ व्त्थ्पाएसुण्। लोइयपामिच्चेसुं लोगुत्तरिया इमे अन्ने ॥ 320 ॥ मैलिय कालिय खोसि(मि)य हिय नट्टे वावि अन्न मग्गते । अवि सुंदरेवि दिण्णे दुक्कररोई कलहमाई ॥ 1 ॥ उच्चताए दाणं दुलभ खग्गूढ अलस पामिचे तंपिय गुरुस्स पागा ) से ठवेइ सो देइ मा कलहो ॥ 2 ॥ परियट्टियंपि दुविहं लोइय लोगुत्तरं समासेणं एक्केक्कंपिय दुविहं तदवे अन्नदधे य ॥ 3 ॥ अवरोप्परसज्झिलगा संजुत्ता दोषि अन्नमन्नेणं पोरगलिय संजयट्ठा परियट्टण संखडे बोही ॥ 4 ॥ अणुकंप भगिणिगेहे दरिद्द परियट्टणा य कूरस्स । पुच्छा कोहवकूरे मच्छर णाइक्ख पंतावे ॥ 5 ॥ इयरोऽविय पंतावे निसि ओसवियाण तेसि दिक्खा 1262 पिंडनिर्युक्तिः मुनि दीपरत्नसागर Page #11 -------------------------------------------------------------------------- ________________ 1 य तम्हा उ न त कह वा जे ओसमेहिंति ? ॥ 6 ॥ ऊणहिय दुब्बलं वा खर गुरु छिन्नं महल असीयसहं दुवन्नं वा नाउं विपरिणमे अन्नभणिओ वा ॥ 7 ॥ एगस्स माणजुत्तं न उ बिए एवमाइकजेसु । गुरुपामूले ठेवणं सो दलयह अग्रहा कलहो ॥ 8 ॥ आइनमणाइनं निसिहाभिहडं च नोनिसीहं च निसिहाभिहडं ठप्पं वोच्छामी नोनिसीहं तु ॥ 9 ॥ सग्गाम परम्गामे सदेस परदेसमेव बोद्धवं दुविहं तु परग्गामे जलथल नावोडुजंघाए ॥ 330 ॥ जंघा बाह तरीइ व जले थले खंधआरसुरनिबद्धा संजम आयविराण तहियं पुण संजमे काया ॥ 1 ॥ अत्थाहगाह (पं) कामगरोहारा जले अवाया उ कंटाहितेणसावय थलंमि एए भवे दोसा ॥ 2 ॥ सग्गामेऽविय दुविहं घरंतरं नोघरंतरं चैव तिघरंतरा परेण घरंतरं तं तु नाय ॥ 3 ॥ nogharaMtara'NegavihaM वा (पा) डगसाहीनिवेसण गिहेसु काये खंधे मिम्मय कंसेण व तं तु आणेजा ॥ 4 ॥ सुनं व असइ कालो पगयं व पहेणगंव पासुत्ता। इस एड काइ घेत्तुं दीवेइ य कारणं तं तु ॥ 5 ॥ एसेब कमो नियमा निसिहाभिहडेऽवि होइ नायो। अवीअदायगभावं निसीहिअं तं तु नाययं ॥ 6 ॥ ऐदूरजलंतरिया कम्मासंकाएं मा न घेच्छति । आणेति संखडीओ सड्ढो सड्डी व पच्छनं ॥ 7 ॥ निग्गम देउल दाणं दियाइ सन्नाइ निग्गए दाणं सिमि सेसगमणं dita'nne वारयंतेऽन्ने ॥ 8 ॥ भुंजण अजीर पुरिमड्ढगाइ अच्छेति भुत्तसेस वा आगमनिसीहिगाई न भुंजई सावगासंका ॥ 9 ॥ उक्खितं निक्खिप्पर आसमयं महगंमि पास्गे। खामितु गया सड्ढा तेऽवि य सुद्धा असदभावा ॥ 340 ॥ लद्धं (नीयं ) पण मे अमुगत्थगयाएं संखडीए वा बंदणगट्टपविट्टा देइ तयं पट्टिय नियत्ता ॥ 1 ॥ नीयं पहेणगं मे नियगाणं निच्छियं वतं तेहिं सागरि सयज्झियं वा पडिकुडा संखडे रुट्ठा ॥ 2 ॥ एवं तु अणाइनं दुविहंपिय आहढं समक्खायं आइनंपिय दुविहं देसे तह देसदेसे य ॥ 3 ॥ हत्थसयं खलु देसो आरेणं होइ देसदेसो य आइन्नमिविति (ण्णे तिन्नि) गिहा तं चिय उवओगपुजागा (काऊणं ॥ 4 ॥ परिवेसणपतीए दूरपवेसे य घसालगिहे हत्थसया आइनं गहणं परओ उ पडिकुद्धं ॥ 5 ॥ होइ पुण देसदेसो अंतो गिह सा न दीसए जत्थ उक्खेवाई तत्थ उ सोयाई देइ उपओगं ॥ 350 ॥ उक्कोर्स मज्झिम जहन्नगं च तिविहं तु होइ आइन्नं करपरियत जहन्नं सयमुकस मज्झिमं सेसं ॥ 6 ॥ पिहिउभिन्नकवाडे फाय अल्फाए य बोद्ध अफासुय पुढविमाई फासूय लगणाइदद्दरए ॥ 7 ॥ उच्मिन्ने छक्काया दाणे कयविकए य अहिगरणं ते चैव कवाडंमिवि सविसेसा जंतमाईसु ॥ 8 ॥ सचित्तपु* ढविलितं लेल सिलं वाऽवि दाउमीलितं । सञ्चित्तपुढविलेवो चिरंपि उदगं अचिरलित्ते ॥ 9 ॥ एवं तु पुत्र ( णो ) लित्ते काया उलिंपणेऽवि ते चेव (माणओ हुज्जा) / तिम्मेउं उचलिंपड जउमुदं वाबि तावेउं ॥ 350 ॥ जह चैव पुलित्ते काया दाउं पुणोऽवि तह चेव उवलिप्यंते काया मुइअंगाई नवरि छट्ठे ॥ 1 ॥ परस्स तं देइ सए व गेहे, ते व लोणं व घयं गुलं वा उग्घाडिए तंमि करे अवस्सं स विकयं तेण किणाइ अन्नं ॥ 2 ॥ दाणकयविक्रया चेव होइ अहिगरणमजयभावस्स निवयंति जे य तहियं जीवा मुइयंगमूसाई ॥ 3 ॥ जहेब कुंभाइसु पुचलिते, उग्भिजमाणे य हवंति काया ओलिंपमाणेवि तहा तहेव, काया कवाडंमि विभासिया ॥ 4 ॥ घरकोइलसंचारा आवतण पीढगाइ हेतुवरिं निंवे ठिए य अंतो डिंभाईपेलणे दोसा ॥ 5 ॥ घेप्पर अकुंचियागंमि कवाडे paidiNe privhte| अजऊमुद्दिय गंठी परिभुज्जइ दद्दरो जो य ॥ 6 ॥ मालोहडेपि दुविहं जहन्नमुकोसगं च बोद अग्गतले (पए) हि जहां तचिवरीयं तु उक्कोसं ॥ 7 ॥ भिक्खु जनगंमी गेरुय उक्कोसगंमि दितो अडिसनमालपडणे य एवमाई भवे दोसा ॥ 8 ॥ मालाभिमुहं दद्रूण अगारिं निग्गओ तओ साहू । तचत्रिय आगमणं पुच्छा य अदिन्नदाणन्ति ॥ 9 ॥ मालंमि कुट्ठ मोयग सुगंध अहि पविसणं करे द्ध्क्का। अन्नदिण साहु आगम निद्दय कहणा य संवोही ॥ 6 ॥ आसंदिपीडमंचकजंतोडूखल पडत उभ्य्व्हे। वोच्छेयपओसाई उड्डाहमनाणिवाओ य ॥ 1 ॥ एमेव य उकोसे वारण निस्सेणि गुत्रिणीपडणं । गम्भित्थिकुच्छिफोडण पुरओ मरणं कण बोही ॥ 2 ॥ उढमहे तिरियंपिय अहवा मालोह भवे तिविहं । उड्ढमहे ओयरणं भणियं कुंभाइसू उभयं ॥ 3 ॥ दद्दरसिलसोवाणे पुत्रारूढे अन्नुच्मुक्खित्ते। मालोहढं न होइ सेसं मालोहर्ड होइ ॥ 4 ॥ तिरियायय उज्जुगएण गिण्हई जं करेण पासंतो एयमणुचुक्खितं उच्चुक्खित्तं भवे सेसं ॥ 5 ॥ अच्छिपिय तिविहं पभू य सामी य तेणए चैव्। अच्छिजं पडिकुडं समणाण न कप्पए घेत्तुं ॥ 6 ॥ गोवालए य भयए खरए पुत्ते य धूय सुहाए। अचियत्तसंखडाई केइ पओसं जहा गोवो ॥ 7 ॥ गोवपओ अच्छेतुं दिनं तु जैस्स भैदिणे पहुणा पयभाणूर्ण द सिह भोई रुवे चेडा ॥ 8 ॥ पडियरण पओसेणं भावं नाउं जैस्स आलावो। तन्निब्वंधा गहियं हंदि स ( उ ) मुको सि मा बीयं ॥ 9 ॥ नानिषिद्धं लम्भै दासीवि न भुजए रिते भत्ता । दोन्नेगयरपओसं जं काही अंतराय च ॥ 370 ॥ सामी चारभडा वा संजय दठूण तेसि अत्त्त्थाए। कलुणार्ण अच्छेजं (तु) साहूण न कप्पए घेत्तुं ॥ 1 ॥ आहारोवहिमाई जै अट्ठाए उ कोइ अच्छिदे । संखडि असंखडीए तं गिण्हंते इमे दोसा ॥ 2 ॥ अचियत्तमंतरायं तेनाइड eg'nnegvoccheo। निच्छुभणाई दोसा तस्स अ (विद्याल) लंभे य जं पावे ॥ 3 ॥ 1263 पिंडनिर्युक्तिः मुनि दीपरत्नसागर d दिल Page #12 -------------------------------------------------------------------------- ________________ नेणो व संजयट्ठा करणाणं अप्पणो व अत्त्त्थाए। वोच्छेय पओसं वान कप्पई kappa'NunnAyaM // 4 // संजयभद्दा नेणा आयंती वा असंथरे जिन्न्। जै देति न घेत निच्छम वोच्छेउ मा होजा ॥ 5 ॥ घयसनुयदिटुंतो (नेणगएण घेनुं) समणुन्नाया व घेनुर्ण (गिहीवि) प्च्छा। दें(वें)ति तयं तेसि चिय समणुन्नाया व मुंजंनि ॥ 6 ॥ धयसनगदिटुंनो अंबापाए य नपिया पिय्रो। काममकामे धम्मो णिओइए अम्हवि कयाई ॥ 450 ॥ अणिसिद्धं पडिकुटुं अणुनायं कप्पए सुविहियान्न्ण्। लड्डुग चोलग जंते संखडि खीरावणाईस ॥ 7 ॥ बत्तीसा सामन्ने ने कहि हाउं गयति इअ युने। परसंनिएण पुन्नं न नरसि काउंति पचाह ॥ 8 ॥ अविय हु बत्तीसाए दिन्नेहि नबेग मोयगो न भवे । अप्पवयं वहुआयं जै जाणसि देहि नो मज्झं ॥ 9 ॥ लाभिय नेतो पुट्टो किं लदं ? नस्थि पच्छिमो दाए। इयरोऽवि आह नाहं देमित्ति सहोद चोरनि ॥ 38 ॥ गिरोहण कढण यबहार पच्छकटाह पूच्छ (नहय) निविसे। अपहुंमि हुंनि दोसा पहुंमि दिन्ने तओ गहणं ॥ 1 ॥ एमेव य जंतंमिवि (नचलग) संखडि खीरे य आव्न्नाईसुण्। सामन्नं पटिकुटुं कप्पद घेत्तुं अन्नायं ॥ 2 ॥ नि दारमहुणा बहुवनवंति नं कयं पच्छा । वन्नेइ गुरू सो पुण सामियहत्यीण विन्नेओ ॥ 3 ॥ छिन्नमछिन्नो दुविहो होइ अछिन्नो निसिट्ट अणिसिहो । छिन्नंमि cur3अगंमी कणइ घेत निसिमि॥4॥ छिन्नो दिट्ठमदिट्ठो जो य निसिट्ठो भवे अछिन्नो y। सो कप्पइ इयरो उण अदिदिट्ठो va'NunnAo ॥ 5 // अणिसिटुमणुन्नायं कप्पद घेनुं नहेब अदिस्स्त्त्ण्। जड्डस्स य अनिसिटुं न कप्पई कप्पइ अदित्तुण्॥6॥ निवपिंडो गयभनं गहणाई अण्त्राइय्म्दिन्न्ण्। डओण्बस्स संतिएविहाभिक्ख यसहीय फेद्द्न्न्या॥7॥ अज्झायरओ निविही जानिय सघ। स्मीस्पास्ण्द्दे। मूलंमि य पुवकये ओयरई तिण्ह अत्त्त्थाए॥8॥ तंडुलजलआयाणे पुष्फफले सागवेसणे लोन्ने। परिमाण नाणनं अज्झोयरमीस संडिमीसए पूई। छिन्ने विसोहि दिन्नंमि कप्पई न कप्पई सेसं ॥ 39 ॥ छिन्नंमि तओ उक्कढियंमि कप्पर्3a पिहीकए sesN। आहावणाए दिन्नं च तनियं कप्पए सेसं ॥ 1 ॥ एसो सोलसभेओ, दुहा कीरई उग्ग्मो। एगो विसोहिकोडी, अविसोही उ चावरा ॥ 2 ॥ आहाकम्मुदसिय चरमनिगं पूइ मीसजाए y। वायरपाडियाविय अज्झोयरए य चरिमदुगं ॥ 3 ॥ उम्गमकोडी अवयव लेवालेवे य अकयए क्प्पे। क्ण्जियायाम्ग्चाउलोय्स्ण्स्त्त्त्त्पूईओ॥4॥ mukkeNa'vijaM छिकं नु अमुहणा धोबए जहा लोए। इह mukeNa'vi छिकं धोवह कम्मेण भाणं तु? ॥ 28 ॥ भा0| लेवालेवत्ति जं बुत्तं, जंपि द्व्म्लेव्र्द्द्। तपि घेनुं ण कप्पंति, नकाइ किमु देवडं? ॥ 9 ॥ आहाय जं कीरड नं तु कम्म. बजेहिही ओयणमेगमेव । साबीर आ यामग चाउलो वा (दगं), कम्मति तो तम्गहणं करेंति ॥ 30 ॥ bhA0 सेसा विसोहिकोडी मनं पाणं विगिच झ्स्त्ति। अणलक्विय मीसदबे सबविवेगेऽवयव सुदो ॥ 5 ॥ दवाइओ विवेगो दवे जं दब जं जहिं खेले। काले अकालहीणं असढो जं पस्सई भावे ॥ 6 ॥ सुक्कोङसरिसपाए असरिसपाए य एत्य चुभ्ण्गो। tur3e तुनिवाए नन्थ दुवे दोन्नताहा उ ॥ 7 ॥ सुक्के सुकं पडियं विगिचिउं होइ तं सुहं प्द्ध्मो। वीयंमि दवं छोढुं गालंति दवं करं दाउण्॥8॥ तैयंमि कर छोईं उल्डिंचइ ओयणाइ जं नरौ । दुलहदवं चरिमे ननियमिनं विगिचंति ॥ 9 ॥ संथर सबमुज्झति. चउभंगो अस्ण्थ्रे। असढा सुज्झई जे(त)मुं, मायावी जसु ब्ज्झी॥40॥ काडीकरणं दुविहं उरगमकोडी विसोहिकोडी y। उम्गमकोडी छकं विसोहिकोडी अणेगविहा ॥ 1 ॥ नव चेव अढारसगं सत्तावीसा तहेव चौपना । नउई दो चेव सया उ सत्तरी होइ कोडीणं ॥ 2 ॥ सोलस उपगमदोसे गिहिणो उ समुट्टिए वियान्नाहि। उप्पायणाए~ दोसे साहूउ समुट्ठिए जाण ॥3॥न्नाम्ण् ठवणा दविए भावे उप्पायणा मुन्नेय्वा। दवंमि होइ तिविहा भावंमि उ सोलसपया u॥4॥ आसूयमाइएहिं वारचियनुरंगचीयमाइहिं । सुयआसदुमाईर्ण उप्पायणया उ सचित्ता ॥ 5 ॥ कणगरययाइयाणं जहेट्ठधाउविहिया उ (ही य) अचिना। मीसा उ सभंडाणं दुपयाइकया उ उप्प्नी॥6॥ भावे पसन्थ इयरों कोहाउपायणा उ अप्स्त्थो। कोहाइजुया धायाइणं च नाणाइ उ पसत्था ॥ 7 ॥ धाई दुइ निमित्ते आजीव वणीमगे तिगिच्छा y। कोहे माणे माया लोभे य हवंनि दस एए॥8॥ पुविपन्छासंथव विजा मंते य चुन्न जोगे y। उप्पायणाइ दोसा सोलसमे मुलकम्म y॥9॥खीरे य मजणे मंडणे य कीलावर्णकधाई या एककाविय दविहा करणे कारावणे चेत्र धाई u। जहविहवं आसि पुरा खीराई पंच धाओ॥1॥ खीराहारो रोबर मज्झ कयासाय देहि णं पिजे। पच्छा व मज्झ दाहिसि अलं व भुजो व एहामि ॥ 2 ॥ मैमं अरोगि दीहाउओ य होइ अविमाणिओ वालो। दुलभयं खु सुयमुहं पिजाहि अहं व से देमि ॥ 3 ॥ अहिगरण भदपंना कम्मुदय गिलाणए य उड्डाहो । चहुकारी य अवन्नो नियगो अन्नं च जं स्ण्के॥4॥ अयमवरो उ विकप्पो भिक्खायरि सढि अद्विई पुच्छा। दुक्खसहाय विभासा हियं च धाइतणं अनो! ॥ 5 ॥ वयगं डतणुयथूलत्तणेहि तं पुच्छिउ~ अयान्न्तो। तत्थ गओ तस्समक्खं भणाइ तं पासिउ~ बालं ॥ 6 ॥ अहुणुट्टियं व अणविक्खियं व इणमं कुलं तु मन्नामि । पुन्नेहि जहिताए (316) | 1264 पिंडनियुक्तिः - मुनि दीपरत्नसागर Page #13 -------------------------------------------------------------------------- ________________ जदिच्छाए~ व तर(चल)I वालेण सूएमो ॥ 7 ॥ पेरी दुबलवीरा चिमि(विवि)दो पेल्लियमहो अइय्न्नीए। तणुई उ मंदखीरा कुष्परथणियाए~ सूइमुहो ॥ 8 ॥ जा जेण होइ बन्नेण उकडा गरहए यत तर्ण गरहह समाण ति पसत्यमियरंचबन्न ॥ 9 ॥ उहिया पओसं छोभग उम्भामओय से जंता होजा मज्झवि विग्यो विसाहइयरी परमेव ॥ 420 ॥ एमेव सेसियासवि सुयमाइसु करणकारणं स्गिहे। ईडीसुय घाईसु य तहेव उबहियाण गमो ॥ 1 ॥ लोलै महीएं धूलीएं गुंडिओ व्हाणि अहवर्ण म्जे। जलभीरु अपलनयणो ऐउप्पिलणे अ रत्तच्छो ॥ 2 ॥ अभंगिय संवाहिय उपष्ट्रिय मजियं ca to baalN। उवणेइ मजधाई मंडणधाईएं सुइदेहं ॥ 3 ॥ उसुआइएहि मंडेहि ताव णं अहवर्ण चिमूसेमि। हत्थिचगा व पाए कया गलिच्चा व पाए वा ॥ 4 ॥ दैढरसर छुन्नमहो मौयगिरो मुय्म्म्म्न्नुखावो। डाडावणगाईहिब करेइ कारेइ वा किड्ढं ॥ 5 ॥ धुडीएं वियहपाओ भग्नकडी सुकडाए दुक्खं c। निम्मंसकक्खडकरहिं भीरुओ होइ पेप्पते ॥ 6 ॥ कोठहरे वस्थाको दत्तो आहिंडओ भवे सीसो। अवहरर धाइपिंड अंगुलिजलणे य साविश्वं ॥ 7 ॥ ओमे संगमरा गच्छ विसर्जति ज्ण्घ्व्ल्हीन्ना। नवभागखेत्तवसही दत्तस्स य आगमो ताहे ॥ 31 ॥ भा0| उपसयचाहिं ठाणं अनाउंडेण संकिलेसो या पूयणचेडे मा रुय पडिलाभण वियहणासम्म ॥ 2 ॥ bhA0A सग्गाम परग्गामे दुविहा दुई उ होइ नाय्गा। सा वा सो वा भणई भणइ यतै उन्नवयणेणं ॥ 8 ॥ एकेकाविय दुविहा पागर्3a छन्ना व उन्न दुविहा u। लोगुनरि तत्थेगा बीया पुण उभ्य्प्क्सेवि(सु)॥9॥ भिक्खाइए~ वर्धते अप्पाहणि नेइ खंतियाईणं |सा ते अमुर्ग माया सो व पिया ते इमं भणइ ॥ 430 ॥ दूइत्तं सुगरहियं अपाहिउ~ बीयपचया भ्न्न्ति। अविकोचिया सुया ते जा आह मई भणसु खंतिं ॥ 1 ॥ उभयेऽविय पच्छन्ना खंत ! कहि जाहि खंतियाए तुम्। तं तह संजायंतिय तहेव अह तं क्रेजासि(हि)॥2॥ गामाण दोण्ह वेर सेजायरि धूय तत्थ खंतस्स (ग्मो)| वहपरिणय khaMta'jjhattha(प्पाह) णं व णाए कए जुदं ॥ 3 ॥ जामाइपुत्तपैमारणं च केण कहियंति ज्ञ्न्वाओ। जामाइपुत्तपैमारएण खंतेण मे सिटुं ॥ 4 ॥ नियमा निकालविसएऽवि निमित्ते छबिहे भवे दोसा। सजं तु वट्ठमाणे आउभए तत्थिमं नायं ॥ 5 ॥ लाभालाभं सुहं दुक्खं, जीवियं मरणं था। छविहेऽवि निमित्ते u, दोसा होंति इमे सुण ॥ 50 ॥ | आकंपिया निमित्तेण भोइणी भोइए चिर्ग्य्मि। पुवमणिए कहं ते आगौ ? रुट्ठो य बड(ल)वाए ॥ 6 ॥ दूराभोयण एगागि आगओ परिणयस्स प्न्य्चोन्नी। पुच्छा समणे कहणं साइयं कालण दिडे जा नेव तो तुहं अवितह कै वा ॥34॥भा0 जाई कल गण कम्मे सिप्पे आजीवणा उ प्ण्च्विहा। सूयाए~ असूयाए~ व अप्पाण कहेहि एकेके ॥ 7 ॥ जाईकुले विभासा गणो उमल्लाइ कम्म किसिमाई। तुण्णाइ sippa'NAvajjagaM च कम्मेयराऽऽवजं ॥ 8 ॥ होमायवितहकरणे नजइ जह सोत्तियस्स पुत्तोत्ति। वसिओ वेस गुरुकुले आयरियगुणे व सूएइ ॥ 9 ॥ सम्ममसम्मा किरिया अणेण ऊणाऽहिया व विव्रीया। समिहामंताहुइठाण जागकाले य घोसाई ॥ 440 ॥ उम्गाइकुलेसुवि एवमेव गणमंडलप्पवेसाई । देउलदरिसणभासाउवणयणे दंडमाईया ॥ 1 ॥ कत्तरिपओअणावेक्खवत्थुबहुवित्थरेसु एमेव्। कम्मेसु व सिप्पेसुय सम्ममसम्मे सूईयरा ॥ 2 ॥ समणे माहणि किवणे अतिही साणे य होइ प्ण्च्मे। वणि जायणत्ति वणिओ पायप्पाणं वणेइति ॥ 3 ॥ मयमाइवच्छगंपिव वणेइ आहारमाइलोभेणं । समणेसु माहणेसु य किविणाऽतिहिसाणभत्तेसु ॥ 4 ॥ निग्गंध सक तावस गेरुय आजीव पंचहा समणा । तेसि परिवेसणाए लोभेण वणिज को अप्प ? ॥ 5 ॥ भुंजंति चित्तकम्मट्ठिया व कारुणिय दाणरुइणो य । अवि कामगद्दभेसुवि न नस्सई किं पुण जीसु?॥6॥ मिच्छत्तथिरीकरणं उग्गमदोसा य तेसु वा ग्च्छे। caDukAra'dinnadANA पचत्थिग मा पुणो इंतु ॥ 7 ॥ लोयाणुग्गहकारिसु भूमीदेवेसु बहुफलं दाणं । अवि नाम बंभचंधुसु किं पुण छक्कम्मनिरएसु ? ॥ 8 ॥ किवणेसु दुम्मणे(ncale)su ya acNdhvaayNkjuNgiyNgsuN| पूयाहिज्जे लोए दाणपर्3आगं हरह दितो ॥ 9 ॥ पाएण देइ लोगो उवगारिसु परिचिएसु मुसिएसु । जो पुण अदाखिन्नं अतिहिं पूएइ तं दाणं ॥ 450 ॥ अवि नाम होज सुलभो गोणाईणं तणाइ आहारो। छिच्छिक्कारयाणं न हु सुलहो होइ सुणहा(गाणं ॥ 1 ॥ केलासभवणा एए, आगया गुज्झगा महिं । चरंति जक्वरूवेणं, पुयाऽपूया हियाऽहिया ॥ 2 ॥ एएण मज्झ भावो दिट्ठो लोए पणामहे - ज्ण्मि। एकेके पुजुत्ता भदगपंताइणो दोसा ॥ 3 ॥ एमेव कागमाई साणग्गहणेण सूइया होति। जो वा जमि पसत्तो वणइ तहिं पुट्टपुट्ठो वा ॥ 4 ॥ दाणं न होइ अफलं पत्तमपत्तेसु सन्निजुर्जतं । इय विभणिएऽवि दोसा पसंसओ किं पुण अपत्ते? ॥ 5 ॥ भणइ य नाहं वेजो अहवाऽवि कहेड अप्पणो किरिय्। अहवापि विजयाए तिविह तिगिच्छा मुणेयवा ॥ 6 ॥ भिक्खाइ गओ रोगी किं विजोऽहंति पुच्छिओ भ्न्नि। अस्थावत्तीए~ कया अबुहार्ण बोहणा एवं ॥ 7 ॥ एरिसयं चिय (वा) दुक्खं भेसजेण अमुगेण पौणं मे। सहसुप्पन्न व रुयं वारेमो अट्ठमाईहिं ॥ 8 ॥ संसोधण संसमणं नियाणपरिवजणं च जं त्त्थ्। आगंतु घाउखोभे य आमए कुणै किरियं तु ॥ 9 ॥ अस्संजमजोगाणं पसंपूर्ण कायपाय अय्गोलो। दुबलवण्या1265 पिंडनियुक्तिः - मुनि दीपरत्नसागर Page #14 -------------------------------------------------------------------------- ________________ हरणं अधुदये गिण्हणुइडाहे ॥ 460 ॥ हत्थकप्प गिरिफुलिय रायगिह खलु तहेव चंपा y। कडघयपुन्ने इट्टग लड्डुग तह सीहकेसरए ॥ 1 ॥ विजातवप्पभावं रायकुले बाऽवि बालभत्तं - से । नाउं ओरस्सवलं जो सम्भाइ(देह भया) कोहपिंडो सो ॥ 2 ॥ अन्नेसि विजमाणे जायंतो वा अलद्धिओ कुस्स्पे। kohaphalaMmi'vi दिढे जो लगभै कोहपिंहो सो ॥ 3 ॥ करडुयभनमलढुं अन्नहिं दाहित्य एव व्च्च्ण्तो। थेरा भोयण तइए आइक्खण खामणा दाणं ॥ 4 ॥ उच्छाहिओ परेण व लदिपसंसाहिं वा स्मुत्तिओ। अवमाणिओ परेण य जो एसइ माणपिंडो सो ॥ 5 ॥ इट्टगछणमि परिपिंडियाण उष्टाव को णु हु प्गेव्। आणिज इट्टगाओ? खुड्डो पञ्चाह आणेमि ॥ 6 ॥ जैविय ता पजत्ता अगुलपयाहिंन ताहिंणे कजं । जारिसियाओ इच्छह ता आणेमित्ति निक्खंतो ॥ 7 ॥ ओहासिय पडिसिद्धो भणइ अगारिं अवस्सिमा म्झ्। जै लहसि तो तं मे नासाए कुणसु मोयंति (सा आः)॥8॥ कस्स घर पुच्छिऊणं परिसाए अमू कहरौ पुच्छे । किं teNa'mhe जायसु सो किविणो स दाही न तुझं ॥ 9 ॥ दाहामि तेण भणिए जै न भवसि छण्हमेसि पुरिसाणं । अन्नयरो तो तेऽहं परिसामसंमि पणया(जाए)मि ॥ 470 / / सेयंगुलि बगुड्डावे, किंकरे पहायए था। गिद्धावरंखि हदगए य पुरिसाहमा छा u॥1॥ जायसुन एरिसोऽहं इट्टगा dehi putrmigNtuN| माला उत्तारि गुलं भोएमि दिएत्ति आरुदा ॥ 2 ॥ सीअवणण पडिलाभण दिस्सियरी बोलमंगुली नास्ण्। दुण्हंगयरपओसो आयविवत्तीय उड्डाहो ॥ 3 ॥ रायगिहे धम्मरुई असाढभूई य सुइडओ त्स्स्। रायनडगेहपविसण संभोइय मोयए लंभो ॥ 4 ॥ आयरियौवज्झाए स्ण्घाद्द्ग्कान्न्खुज्ज्थोसी। नडपासण पज्जत्तं निकायण दिणे दिणे दाणं ॥ 5 ॥ धूयदुए संदेसो दाण सिणेह करणं रहे गह(कर)णं । लिंगं मुयत्ति गुरुसिट्ट विवाहे उत्तमा पगई ॥ 6 ॥ रायघरे य कयाई निम्महिलं नाडगं न्द्दाग्च्छी। ता य विहरंमि मत्ता उपरि गिहे दोवि पासुत्ता ॥ 7 ॥ वाघाएण नियत्तो दिस्स विचेला विराग स्ण्बोही। इंगियनाए पुच्छा पजीवणं रट्ठपालंति ॥ 8 ॥ इक्खागवंस भरहो आयंसघरे य केव्लालोओ। हाराइखिवण गह(म)णं उत्सग्ग न सो नियनोत्ति ॥ 9 ॥ तेण समं पाहया पंच नरसयत्ति नाडए डहणं । गेलजखमगपाहणथेरादिट्ठा य बीयं तु॥48॥ल्भ्ताप्न् गिण्हइ अचं अमुगंति अज घेच्छामि । भदरसात बकाउ । गिण्हइ खर्धा सिणिदाई ॥ 1 ॥ चंपा उणमि पिच्छामि मोयए तेवि सीह्केस्रे। पडिसेह धम्मलाभं काऊणं सीहकेसरए ॥ 2 ॥ सड्ढड्ढरत्तकेसरभायणभरणं च पुच्छ पुरिम्द्द्द्धे। उवओग संतचो(चंदलो)यण साहुत्ति विगिचणे नाणं ॥ 3 ॥ दुविहो उ संथवो खलु संबंधी वयणसंथवो चेव्। एकेकोविय दुविहो पुष्विं पच्छा य नायत्रो ॥ 4 ॥ मायपिड पुत्रसंथव सासूसुसराइयाण पच्छा u। गिहि संथव संबंध करेइ पुवं च पच्छा वा ॥ 5 ॥ आयवयं च परवयं नाउं संबंधए त्य्न्नुरूव्ण्। मम माया एरिसिया ससा व धूया व नत्ताई ॥ 6 ॥ अदिई दिट्टिपण्य पुच्छा कर्ण ममेरिसी ज्ञ्न्न्नी। धणखेवो संबंधो विहवासुण्हाइदाणं c॥7॥ पच्छासंघवदोसा सासू विवादिधूयदाणं c। भज्जा ममेरिसिञ्चिय सजो घाओ व भंगो वा ॥ 8 ॥ मायावी चडुयारी अम्ह ओहावणं कुणै एसो। निच्छुभणाई पंतो करिज भद्देसु पडिबंधो ॥ 9 ॥ गुणसंधवणे पुष्विं संतासंतेण जो थुणिज्जाहि । दायारमदिन्नमी सो पुदिसंथवो हबै ॥ 49 ॥ एसो सो जस्स गुणा वियरति अवारिया दसदिसासु । इहरा कहासु सुणिमो (बसि) पचक्खं अज दिवो सि ॥ 1 ॥ गुणसंथवेण पच्छा संतासंतेण जो थुन्निज्जाहि। दायारं दिन्नमी सो पच्छासंथवो होइ ॥ 2 ॥ vimalIkaya'mha चक्खू जहत्थया (o) वियरिया गुणा तुझ्ण्। आसि पुराणे संका संपय निस्संकियं जायं ॥ 3 ॥ विजामंतपरुवण बिजाए भिक्खुवासओ होइ। मंतंमि सीसवेयण तत्थ मुरुंडेण दित्तुण्तो॥4॥ परिपिंडणमुलायो ऐपंतो भिक्खुवासओ दाये। जै इच्छइ अणुजाणह घयगुलवस्थाणि दाबेमि ॥ 5 ॥ गंतुं वि. जामंतण किं देमि ? घयं गुलं च्व्स्थाई। दिन्ने पडिसाहरणं केण हियं केण मुट्ठो मि? ॥ 6 ॥ पडिविजथंभणाई सो वा अन्नो वसे क्रिज्जाहि। पावाजीवीमाई कम्मणगारी य गहणाई ॥ 7 ॥ जह जह पएसिणी जाणुगंमि पालित्तओ भ्माद्देइ। तह तह सीसे वियणा पणस्सइ मुरुंडरायस्स ॥ 8 ॥ पडिमंतथंभणाई सो वा अन्नोव से क्रिजाहि। पावाजीवियमाई कम्मणगाआरी भवे बीयं ॥ 9 ॥ चुन्ने अंतदाणे चाणक्के पायलेवणे स्मिए। मूल विवाहे दो दंडिणी उ आयाणपरिसाडे ॥ 500 ॥ जंघाहीणा ओमे कुसुमपुरे सिस्सजोग रहकरणं । खुड्डदुर्गजणसुणणा गमणं देसंतरे सरणं ॥ 35 ॥ भा0| भिक्खे परिहायंते थेराणं तेसि ओमे दिताणं । सहभुज चंदगुत्ते ओमोयरियाए दोबाई ॥ 6 ॥ चाणकपुच्छ इहालचुण्णदारं पिहिनु धूमे y। दट्टुं कुच्छ पसंसा थेरसमीवे उवालंभो ॥ 37 ॥ भा0| जे विजमंतदोसा ते चिय व्सिक्र्न्न्माइचुन्नेहि। एगमणेग पओसं कुज्जा पत्थारओ वावि ॥ 1 ॥ सूभगदुम्भग्गकरा जोगा आहारिमा य इयरे या आघंसध्ववासापायपलेवाइणो इयरे ॥ 2 ॥ नैकण्हविन दीवे पंचसया तावसाण nivsNti। पञ्चदिवसेसु कुलवई पालेचुत्तार सकारे ॥ 3 ॥ जण सावगाण खिसण samiya'kkhaNa माइठाण लेवेण । सावय पयत्तकरणं अविणय लोए चलणधोए ॥ 4 ॥ पडिलाभिय वचंता निम्बुड नैकूल मिलण स्मियाऽऽओ|विम्हिय् पंचसया तावसाण पञ्चज साहा 1266 पिंडनियुक्तिः - मुनि दीपरत्नसागर Page #15 -------------------------------------------------------------------------- ________________ y||5|| अकुमार खयं जोणी विवरीयट्ठा णिवेसणं वावि। गम्मपए पायं वा जो कुण्ड मूलकम्मं तं ॥ 610 ॥ अधिई पुच्छा आसन्न विवाहे भिन्न्क्न्न्साह्न्न्या। आयमणपियणओसह अक्खय जज्जीवाहिगरणं ॥ 6 ॥ जंघा परिजिय सड्ढी अदी आणिजए मम स्व्त्ती। जोगो जोणुग्घाडण पडिसेह पोस उड्डाहो ॥ 7 ॥ मा ते फंसेज कुलं अदिजमाणा सुया वयं प्त्ता। धम्मो ya'lohiyassA जै बिंदु नत्तिया नरया ॥ 8 ॥ किं न ठविजह पुत्तो पत्तो कुल्गोत्त्कित्तिस्ण्तान्नो। पच्छाविय तं कर्ज असंगहो मा य नासिज्जा ॥ 9 ॥ किं अदीनि पुच्छा सवित्तिणी गम्भिणिनि से देवी। गम्भाहाणं तुझवि करोमि मा अद्धिई कुन्न्सु॥510॥ जैवि सुओ मे होही तहवि कणिहोत्ति इयर जुव्राया। देइ परिसाडणं से नाए य पओस प्र्त्यारो॥1॥ संखडिकरणे काया कामपविनि च कुणै एग्त्थ्। एगत्थुड्डाहाई जज्जिय भोगतरायं च ॥ 2 ॥ एवं तु गविट्ठस्सा उग्गम उप्पाय्न्नाविसुद्ध्स्स्। गहणविसोहिविसुद्धम्स होइ गहर्ण तु पिंडस्स ॥ 3 ॥ उप्पायणाए~ दोस(सा) साहूउ समुट्ठिए वियाणाहि (या इमे भ्न्निया)|घ्न्न्(द्से)स्न्नाइ दोसे आयपर(गिहिसाहु)समुट्टिए चोच्छं ॥ 4 ॥ दोनि उ साहुसमुत्था संकिय नह भावओऽपरिणयं c। सेसा अडवि नियमा गिहिणो य समुट्ठिए जाण ॥ 5 ॥ नाम ठपणा दविए भाये गहणेसणा मुन्न्य्वा। दवे वानरजूहं भावंमि य दस पया इंति ॥ 6 ॥ पडि(रि)sar3इयपंडुपत्तं वणसंई द? अन्नहि पेसे। जूहवई पडियरए जूहेण समं तहिं गच्छे ॥ 7 ॥ सयमेवालोएउं जूहबई तं वणं smNtenn। viyarai nesi पयारं चरिऊण ओयरंतं पयं दद,नीह(उत्तरतं न्दीसी। नालेण पियह पाणीय, नेस निकारणा दहा ॥ 9 ॥ संकिय मक्खिय निक्खिन पिहिय साहरिय दाय्गुम्मीसे। अपरिणय लित्त छड्डिय एसणदोसा दस हवंति ॥ 520 ॥ संकाए चउभंगो दोसुवि गहणे य मुंजणे ल्ग्गो। जं संकियमावन्नो पणवीसाचरिमए सुद्धो॥1॥ उग्गमदोसा सोलस आहाकम्माइ एस्न्नादोसा। नव मक्खियाइएए पणवीसा चरिमए सुद्धो॥2॥छुम्त्थो सुयनाणी उकुत्ता(गवेसए) उज्जुओ प्य्त्तेन्न्ण्। आवन्नो पणवीसं सुयनाणपमाणओ ओहो सुओवउत्तो सुयनाणी जैवि गिण्हइ असुदं । तं केवलीवि भुंजइ अपमाण सुयं भवे इहरा ॥ 4 ॥ सुत्तस्स अप्पमाणे चरणाभावो तओ य मोक्खम्स । mokkhassa'viya अभावे दिक्खपवित्ती निरत्था u॥5॥ किंतु(ति)ह खदा भिक्खा दिजइ न य तरै पुच्छिउ~ हिरिमं । इय संकाए घेत्तु तं भुंजइ संकिओ चेव ॥6॥हियेन्न् संकिएणं गहिओ अनेणं सोहिया सा y। पगयं पहेणगं वा सौं निस्संकिओ भुंजे ॥ 7 ॥ जारिसय चिय लद्धा खद्धा भिक्खा mae amuygehe। annehivi तारिसिया वियडंत निसामए तिए॥8॥ जै संका दोसकरी एवं सुद्धपि होइ अविसुद्धं । निस्संकमेसियंतिय अणेसणिजपि निहोस्ण्॥9॥ अविसुद्धो परिणामो एगयरे अवडिओ ya pkkhmi। esipi कुणै णेसिं अणेसिमेसिं विसुदो उ ॥ 530 ॥ दुविहं च मक्खियं खलु सचित्तं चेव होइ अचित्तं । सचित्तं पुण तिविहं अचित्तं होइ दुविहं तु ॥ 1 ॥ पुढबी आउ वणस्सइ तिविहं सञ्चित्तमक्खियं होइ। अचित्तं पुण दुविहं गरहियमियरे य भयणा उ ॥ 2 ॥ मुकेण सरक्खेणं मक्खियमलेण पुढविकाएणं । सबंपि मक्खियं तं एत्तो आउंमि चोच्छामि ॥ 3 ॥ पुरपच्छकम्म ससिणिदुर्3e चत्तारि आउभेयाओ । उकिट्ठरसालित paritta'NataM महिरहेसु ॥ 4 ॥ सेसेहि उकाएहिं तीहिवि तेऊसमीरणतसेहिं । सचित्तं मीसं वा न मक्खितं अस्थि उहं वा ॥ 5 ॥ सचित्तमक्खियंमि उ हत्थे मत्ते य होइ चुभ्ण्गो। आइतिए पडिसेहो चरिमे भंगे अणुन्ना u॥6॥ अचित्तमक्खियंमि उचौसुवि भंगेसु होइ भयणा u। अगरहिएण उगहणं पडिसेहो गरहिए होइ । / 7 ॥ संसजिमेहि वजं अगरहिएहिंपि गोरसदवेहिं । महुघयतेलगुलेहि य मा मच्छिपिवीलियाघाओ ॥ 8 ॥ मंसवससोणियासव लोए वा गरहिएहिं विव्ज्जेज्जा। उभओऽवि गरहिएहिं मुत्तुचारेहि छिनपि ॥ 9 ॥ सचित्तमीसएसु दुविहं काएसु होइ निक्खित्त्ण्। एकेक तं दुविहं अणंतर परंपरं चेव ॥ 540 ॥ पुद्ध्बीआउक्काएतेऊवाऊव्न्न्स्सित्सान्न्ण्। एक्केवक दुहाऽणंतर paraMpara'gaNimi सत्तविहा ॥ 1 ॥ सचित्तपुढविकाए सचित्तो चेव पुढवि निक्खित्तो। आऊतेउवणस्सइसमीरणतसेसु एमेच ॥ 2 ॥ एमेव सेसयाणवि निक्खेवो होइ जीव्काय्काएमुण्। एकेको सट्ठाणे परठाणे पंच पंचेव ॥ 3 ॥ एमेच मीसएसुवि मीसाण सचेयणाण निक्खेवो। मीसाणं मीसेसु य दोण्हंपिय होइ अचित्ते ॥ 4 ॥ जत्थ उ सचित्तमीसे चउमंगो तत्थ चऊसुवि अगिझ्ण्। तं तु अणंतर इयरं paritta'NataM च वणकाए ॥ 5 ॥ अहवण सचित्तमीसो उ एगओएगऔ अन्य्चित्तो। एत्थवि चौकभंगो(बुकमभेओ) तत्थाइति(दु)एकहा नस्थि ॥ 6 ॥ जं पुण अचित्तदवं निक्खिप्पइ चेयणेसु मीसे(दो)सु। तहिं मरगणा उ इणमो अणंतरपरंपरा होइ॥7॥ ओगाहिमायणंतर परंपर पिढरगाइ पुद्ध्वीए। नवणीयाइ अणंतर परंपरं नावमाईसु ॥ 8 ॥ विज्झायमुम्मुरिंगालमेव अप्प्त्त्प्त्त्स्म्जाले। वोकते(लीणे) सत्तदुगं जंतोलित्ते य जयणाए ॥ 9 ॥ विज्झाउत्तिन दीसह अम्गी दीसेइ इंघणे छुढे । आपिंगल अगणिकणा मुम्मुर निज्जाल इंगाले ॥ 550 ॥ अप्पत्ता उचउत्थे जाला पिढरं तु पंचमे प्त्ता। छढे पुण-कण्णसमा जाला समैच्छिया चरिमे ॥ 1 ॥ पासोलित्तकडाहे परिसाडी नस्थि तंपिय visaalN। so'viya 1267 पिंडनियुक्तिः - मुनि दीपरत्नसागर ऋ Page #16 -------------------------------------------------------------------------- ________________ अचिरच्छूढो उच्छरसो नाइउसिणो y॥2॥ उसिणोदगंपि घेप्पइ गुडरसपरिणामियं अणचुसिणं । जं च अघट्टियकन्नं घट्टियपडणंमि मा अग्गी ॥ 3 ॥ पासोलित्तकडाहेऽनचुसिणे aprisaai'ghttttte| सोलस भंगविगप्पा par3हमेऽणुन्नान सेसेसु ॥ 4 ॥ पयसमदुगाभासे माणं भंगाण तेसिमा र्य्न्ना। एगंतरियं लहगुरु दुगुणा दुगुणा य वामेसु ॥ 5 ॥ दुविहविराहण उसिणे छहरण हाणी य भाणभेओ y। वाउक्खित्ताणतरपरंपरा पप्पडिय बत्थी ॥ 6 ॥ हरियाइअणतरिया परंपरं पिढरमाइसु व्र्न्न्मि। पूपाई piTTha'NaMtara भरिए कूबाइसू इयरा ॥ 7 ॥ सचिने अचिने मीसग पिहियंमि होइ चुभ्ण्गो। आइतिगे पडिसेहो चरिमे भंगमि भयणा उ ॥8॥jh चेव उ निक्खित्ते संजोगा चेव होंति भंगा या एमेव य पिहियमिवि नाणतमिणं नैयभंगे ॥ 9 ॥ अंगारधूवियाई अणंतरो संतरो सराबाई । नत्थेव अहरवाऊ परंपरं बत्थिणा पिहिए ॥ 56 ॥ ऐरं फलाइपिहितं वर्णमि इयरं तु छ्ब्ब्(पिच्छ्)पिद्ध्राई। कच्छवसं. चाराई अर्न्न्न्रान्न्ण्त्रेछ्8॥1॥ गरुगुरुणा गुरुलहणालय गुरुएण दाविल्याई। आचत्तणाव पिहिए चउभगा दासुअग्ग्ज्झ्॥2॥ साचत्त आजतमासग साहारण यचौ. भ्ण्गो। आइतिए पडिसेहो चरिम भंगमि भयणा उ (गहणे आणाहणो दोसा) ॥ 3 ॥ जह चैव उ निक्खित्त सजागा व हानि भंगा या तह चब उ साहरण नाणनांमणं न मनेण जेण दाहिह तत्थ अदिजंतू होज अस्न्नाई। छोद तयन्नहि नेणं देई अह होइ साहरणं ॥ 5 ॥ भमाइएसुतं पण साहरणं होइछसुवि काएम्। जंत दहा चुभ्ण्गो॥6॥ सुके सुकं पढमो सुके उई तु वीयओ भंगो । ur3e सुकं तइओ उल्ले उल्लं चउत्यो उ ॥ 7 ॥ एकेके चउभंगा सुक्काईएस होइ (चउसु) भ्ण्गेसु। थोवे थोवं थोवे बहुं च चिवरीय दो अग्ने ॥ 8 ॥ जत्थ उ थोचे थोवं सुके उआई च छुहै तं गेझ्ण्। जै तं तु समुक्खेउं थोवाहारं दलद अनं ॥ 9 ॥ उक्खेवे निक्खेवे महालभाणमि लुद्ध वह द्दाहो। अचियत्न वोच्छेओ छक्कायवहो य गुरुमत्ते (दोसुचि भंगेसु बहुआ u)॥570॥ थोवे थोबं छूढं सुकं उडं तुतंतु आइन्। बहुयं नु अणाइन्न कडदोसो सोत्ति काऊणं ॥ 1 ॥ वाले वुड्ढे मने उम्मने घेविए य जरिए y। अंधिलए पगलिए आरूढे पाउयाहिं च ॥ 2 ॥ hatya'duniyalabaDhe विवजिए चेव हुन्थपाएहिं । तेरासि गुश्विणी बालवच्छ मुंजंति घुसुलिती ॥ 3 ॥ भजनि य दलयंती कंडंती चेय तह य पीस्ण्ती। पीजंती रुंचती कत्तंति पमहमाणी y॥4॥ छकायवग्गहत्था समणट्ठा निक्खिवित्तु ने चेव्। ते चेवोगाहंती संघटुंताऽरभंती य ॥ 5 ॥ संसनेण य दवेण लित्तहत्था य लित्तमत्ता य । उत्तंती साहारणं व दिती य चोरिययं ॥ 6 ॥ पाहुडियं च ठयंती सपञ्चवाया परं च उदिस्स्। आभोगमणाभोगे दलंती व्ज्ञ्निजाए॥7॥ एएसि दायगाणं गहणं केसिंचि होइ भइयई । केसिंची अग्गहणं तविवरीए भवे गहणं ॥ 8 ॥ कब्बढिग अप्पाहण दिन्ने अन्नन्न गहण pjttN। खंतिय मग्गणदिन्ने उड्डाह पओस चारभडा ॥ 9 ॥ थेरो गलंतलालों कंपणहत्यो पडिज वा देतो। अपहुत्ति य अचियत्तं एगयर वा उभयओ वा ॥ 580 ॥ अवयास भाणभेओ वमणं असुइति लोगगरिहा य (उआहो)| पंतावर्ण च ने ॥ 1 ॥ वेविय परिसाडणया पासे व छुभेज भाणभेओ वा । एमेव य जरियमिवि जरसंकमण च उड्डाहो ॥ 2 ॥ उड्डाह कायपडणं अंधे मेओ य पास छुहणं c। तदोसी संकमणं गलंत भिस भिन्नदेहे y॥3॥ पाउयदुरुढपडणं बढे परियाव असुइ खिसा या करछिन्नासुइ खिंसा ते चिय पायेऽवि पडणं च ॥ 4 ॥ आयपरोभयदोसा a। भिक्खगहणंमि खोमण न्पुण्से। लोगद्गुंछा संका एरिसया नूणमेएऽवि ॥ 5 ॥ गुश्विणि गम्भे संघट्टणा उ उत्तुण्तुवेस्मान्नीए। बालाई मसुंडग मज्जाराई विराहेजा ॥ 6 ॥ भुजंती आयमणे उदगं छोट्टीय लोगगरिहा या घुसुलंती संसत्ते करंमि लिने भवे रसगा ॥ 7 ॥ दगवीए संघट्टण पीसणकंडदल भज्जणे द्ध्र्न्न्। पिंजत रुचणाई दिने लिने करे उदगं ॥8॥लोन्न्द्गग्न्निव्त्थीफ्लाइम्च्छाइ सजिय हत्थंमि । पाएणोगाहणया संघट्टण सेसकाएणं ॥ 9 ॥ खणमाणी आरभए मज्जइ धोयैव सिंचए किंचि । छेयविसारणमाई छिदै छठे फुरफुर्कने ॥ 590 ॥ छक्कायवम्महत्या केई कोलाइकमलैयाई । सिद्धत्थगपुप्फाणि य सिरंमि दिनाई बजति ॥ 1 ॥ अन्ने भणंति दसमुबि एसणदोसेसु नस्थि तम्गहणं । तेण न वजं भन्नै नणु । गहणं दायगग्गणा ॥ 2 ॥ संसजिमम्मि देसे स्ण्स्जिम्द्लित्त्क्र्म्त्ता। संचारो ओयत्तण उक्खिप्पंतेऽवि ते चेव ॥ 3 ॥ साधारणं बरणं तत्थ उ दोसा जहेव अन्निसित्ते। चोरियए गहणाई भयए सुण्हाइवा दंते ॥ 4 ॥ पाहुडिठवियगदोसा तिरिउड्ढमहे तिहा अवायाओ। धम्मियमाई ठवियं परस्स परसंतियं वावि ॥ 5 ॥ अणुकंपा पहिणीयट्ठया व ते कुण जान्न्मान्नोऽवि। एसणदोसे विदओ कुणै उ असढो अयाणतो ॥ 6 ॥ भिक्खामिते अवियालणा उबालेण दिजमाणमि । संदिह्र वा गहणं ऐबद्दय वियालणेऽणुना ॥ 7 ॥ धेर पह थरथरते धरिए अनेण दढसरीरे वा। अवत्तमत्तसड्ढे अविभले वा असाग्रिए॥8॥ सुइभद्दगदित्ताई दढग्गहे वेविए जरंमि सिवे। अन्नधरियं तु सड्ढो देयंधोऽनेण वा ध्रिए॥5॥ maMDalapasUnikuTThI'sAgarie पाउयागए अय्ले। कमचद्दे सवियारे इयरे बिट्टे असाग्रिए॥600॥ पंडग अप्पडिसेवी वेला पणजीवि इयर स्र्व्पि। उक्खित्तमणावाए न किंचि लम्गं ठवंतीए ॥ 1 ॥ (317) 1268 पिंडनियुक्तिः - मुनि दीपरत्सागर Page #17 -------------------------------------------------------------------------- ________________ 1 1 1 पीसंती निष्पिट्टे कासुं वा पुमुलणे असंसत्तं । कत्तणि असंखचुषं चुन्नं वा जा अचोक्खलिणी ॥ 2 ॥ uTTaNi'saMsaneNa वावि अट्टीलए न घट्टेइ पिंजणपमदणेसु य पच्छाकम्मं जहा (हिं) नत्थि ॥ 3 ॥ सेसेसु य पडिवक्खो न संभवै कायगहणमाईस् परिवक्वस्स अभावे नियमा उ भवे तयग्गहणं ॥ 4 ॥ सचित्ते अचित्ते मीसग उम्मीसगंमि चुभ्ण्गो। आइलिए डिसेहो चरिमे मंगमि भयणा उ ॥ 5 ॥ जह चैव य संजोगा कायाणं हेदुओ य साहरणे तह चैव य उम्मीसे होइ विसेसो इमो तत्थ ॥ 6 ॥ दायव्यमदायव्यं च दोऽवि दव्वाई देइ मीसे। ओषणकुसुणाईणं साहरण नयन्नहिं छोर्3e ॥ 7 ॥ नंपिय सुके सुकं भंगा चत्तारि जह उ साहरणे अप्पबहुएऽवि चौरो तहेव Ainna'NAinne ॥ 8 // अपरिणयंपिय दुविहं दब्वे भावे यदुविमेकं दांमि होइ छक्कं भावंमि य होइ सझिलगा ॥ 9 ॥ जीवत्तमि अविगए अपरिणयं परिणयं गए जीवे दिहंतो दुददही इस अपरिणयं परिणयं तं च ॥ 610 ॥ दुगमाई सामन्ने जद् परिणमई उ तत्थ एगस्स देमित्ति न सेसाणं अपरिणयं भावओ एवं ॥ 1 ॥ एगेण वावि एसि मणमि परिणामियं न इयरेणं तंपि हु होइ अगिज्झ सज्झिला सामि साहू वा ॥ 2 ॥ घेत्तव्यमलेवकर्ड लेवकडे माहू पच्छकम्माई न य रसगेहिपसंगो इअ बुते चोयगो भणइ ॥ 3 ॥ जै पच्छकम्मदोसा हवंति मा चैव भुंजऊ सययं । नवनियम संजमाणं चोयग हाणी खमंतस्स ॥ 4 ॥ लित्तति भाणिऊणं उम्मासा हायए चउत्थं तु । आयंबिलस्स गहणं असंथरे अप्पलेवं तु ॥ 5 ॥ आयंबिलपारणए छम्मास निरंतरं तु खविऊणं जै न नरै छम्मासे एगदिपूर्ण तओ कुणौ ॥ 6 ॥ एवं एकेकदिणं आयंबिलपारणं खवेऊणं दिवसे दिवसे गिण्हड आयंबिलमेव निलेवं ॥ 7 ॥ jar3a से न जोगहाणी संपइ एसे होइ तो खमओ खमणंतरेण आयंबिलं तु नियमं तवं कुणै ॥ 8 ॥ हेडावणि कोलसगा सोवीरगकरभोइणो मणुया jar3a तेऽवि जवेंति तहा किं नाम जई न जाविंति ? ॥ 9 ॥ तिय सीयं समणाणं तिय उन्ह गिहीण tenn'nnunaaye। तकाईणं गहणं कट्टरमाईसु भइयवं ॥ 620 ॥ आहारौवहिसेजा तिष्णिवि उन्हा गिहीण सीएऽवि। तेण उ जीरै तेसिं दुहओ उसिणेण आहारो ॥ 1 ॥ एयाई चिय तिन्निवि जईण सीयाई होंति गिम्हेवि । तेणुवहम्मै अग्गी तओ य दोसा अजीराई ॥ 2 ॥ ओयणमंडगसत्तुगकुम्मासारायमास कलवडा । तूयरिमसूरमुग्गा मासा य अलेवडा सुका ॥ 3 ॥ उग्भिजपिजकंगू कोन्न्स्व्क्ण्जिक्द्धियाई। एए उ अप्पलेवा पच्छाकम्मं तहिं भइयं ॥ 4 ॥ खीर दहि जाउ कट्टर tor3a पेयं काणियं सपिंडरसं । इबाई बहुलेवं पच्छाकम्मं तहि नियमा ॥ 5 ॥ संसद्वेयरहत्यो मत्तोऽविय दव सावसेसियरं एएस अट्ठ मंगा नियमा गहणं तु ओएस ॥ 6 ॥ सचित्ते अचिने मीसग तह छड्डणे य च्द्द्भ्ण्गो। चउभंगे पडिसेहो गहणे आणाइणो दोसा ॥ 7 ॥ उसिणस्स उड्डणे देतओ व इज्झेज्झ कायदाहो वा सीयपडणंमि काया पडिए महुबिंदुआहरणं ॥ 8 ॥ णामं ठवणा दविए भावे घासेसणा मुणेयवा दधे मच्छाहरणं भावंभि य होइ पंचविहा ॥ 9 ॥ चरियं व कप्पियं वा आहरणं दुबिहमेव नाय्ह्ण्। अत्थस्स साहणडा इंधनमिव ओयणट्टाए ॥ 630 ॥ अह मंसमि पहीणे झायंतं मच्छियं भणइ म्च्छो। किं झायसि तं एवं? सुण ताब जहा अहिरिओऽसि ॥ 1 ॥ तिबलागमुहुम्मुको, तिक्खुत्तो वलयामुहे । तिसत्तक्खुत्तो जालेणं, सइ छिन्नोदए दहे ॥ 2 ॥ एयारिसं ममं सत्तं सदं घट्टियघट्टणं इच्छसि गलेण घेत्तुं अहो ते अहिरीयया ॥ 3 ॥ वायालीसेसणसंकडंमि गहणंमि जीव ! न हु छलिओ इहि जहन छलिजसि भुंजतो रागदोसेहिं ॥ 4 ॥ घासेसणा उ भावे होइ पसस्था तहेब अपसत्था अपसत्था पंचविहा तद्विवरीया पसत्था उ ॥ 5 ॥ दवे भावे संजोअणा उ दबे दुहा उ वहि अंतो भिक्खं चि हिंडतो संजोयंतंमि बाहिरिया ॥ 6 ॥ खीरद हिस्वकट्टरलंभे गुडस पिवडगवालुके अंतो उ तिहा पाए लंबण वयणे विभासा उ ॥ 7 ॥ संयोयणाए~ दोसो जो संजोएइ भत्तपाणं तु । दवाई रसहेउं वाघाओ तस्सिमो होइ ॥ 8 ॥ संजोयणा उ भावे संजोएऊण ताणि दबाई संजोयै कम्मेणं कम्मेण भवं तओ दुक्खं ॥ 9 ॥ पत्ते य पौरलंभे भुत्तृहरिए य सगमणा । दिट्ठो संजोगो खलु अह कमो तस्सिमो होइ ॥ 640 ॥ रसहेउं पडिसिद्धो संयोगो कप्पए गिलाणद्वा जस्स व अभनछंदो सुहोचिओऽभाविओ जो य ॥ 1 ॥ बत्तीसं किर कवला आहारी कुच्छिपूरओ भणिओ पुरिसस्स महिलियाए अट्ठावीसं भवे कवला ॥ 2 ॥ एतो किणाइ हीणं अद्धं aba'dgaM च आहारं । साहुस्स त्रिति धीरा जायामायं च ओमं च ॥ 3 ॥ पगामं च निगामं च जो पणीयं भत्तपाणमाहारे ऐबहुयं ऐबहुसो पमाणदोसो मुणेयवो ॥ 4 ॥ बत्तीसाइ परेणं पगाम निचं तमेव उ निकामं जं पुण गलंतनेहं पणीयमिति तं बुहा बेति ॥ 5 ॥ ऐबहुयं ऐबहुसो ऐप्पमाणेण भोयणं भोत्तुं । हाएज व वामिज्ज व मारिज व तं अजीरंतं ॥ 6 ॥ बहुयातीयमैबहुं ऐबहुसो तिनि तिन्निव परेण तं चिय अप्पमार्ण भुंजइ जं वा अतिप्पंतो ॥ 7 ॥ हियाहारा मियाहारा, अप्पाहारा य जे नरा न ते विज्जा तिमिच्छति, अप्पाणं ते तिगिच्छगा ॥ 8 ॥ इदहिसमाओगा अहिओ खीरदहिकंजिया च । पत्थं पुण रोगहरं न य हेऊ होइ रोगस्स ॥ 9 ॥ अद्धमसणस्स सर्वजणस्स कुजा दवस्स दो भागे वाऊपवियारणट्ठा उन्मायं ऊणयं कुंजा ॥ 650 ॥ सीओ उसिणो 1269 पिंडनिर्युक्तिः T मुनि दीपरत्नसागर - Page #18 -------------------------------------------------------------------------- ________________ साहारणो य कालो तिहा मुन्नेयो। साहारणमि काले तत्याहारे इमा म्त्ता॥1॥सीए दवस्स एगो भत्ते चत्तारि अहर दो पान्ने। उसिणे दवस दोषि उ तिमिव सेसा उ भत्तस्स ॥ 2 ॥ एगो वस्स भागो अवहितो भोयणस्स दो भागा। वैति व हायति व दो दो भागा उ एकेके ॥ 3 ॥ एत्य उ तइयचउत्था दोणि य अणपट्ठिया भवे भागा। पंचमछट्ठो par3हमो बिहओवि अवट्ठिया भागा॥4॥न्ण् होड सइंगालं जं आहारेइ mucchio sNto। तं पुण होइ सधूमं जं आहारेइ निंदंतो ॥ 5 ॥ अंगारत्तमपतं जलमार्ण इंधणं सधूमं तु । अंगारत्ति पवुचै त चिय दै गए घूमे ॥6॥राग्ग्गिस्ण्प्लिनो भुजंतो फासुर्यपि आहार्। निहढंगालनिभं करेइ चरणिधणं खिप्पं ॥ 7 ॥ दोसम्गीवि जलतो अप्पत्तियधूमधूमियं चरण । अंगारमित्तसरिसं जा न हवह निहही नाव ॥ 8 ॥ रागेण सइंगालं दोसेण सधूमगं मुन्नेया। छायालीसं दोसा बोद्धधा भोयणविहीए ॥ 9 ॥ आहारंति तवस्सी विगइंगालं च विगयधूमं c। झाणज्झय. णनिमित्तं एसुवएसो पवयणम्स । / 660 ॥ छहिं कारणेहिं साधू आहारितोवि आयरै ध्म्म्। छहि चेव कारणेहिं णिजूहिंतोवि आयरह ॥ 1 ॥ वेयण वेयायचे इरियट्टाए य स्ण्ज्म्त्त्त्थाए। तह पाणवत्तियाए cha8 पुण धम्मचिंताए ॥ 2 ॥ नस्थि छुहाए सरिसा वियणा मुंजेज त्प्प्स्म्न्न्त्त्त्था। छाओ यावचं ण तरह काउं अओ भुजे ॥ 3 ॥ इरिअं नचि सोहेई पेहाईअंच संजमं काउण्। थामो (छाओ) वा परिहायै गुणणुप्पेहासु अ असत्तो ॥ 4 ॥ अहव ण कुजाहारं, छहिं ठाणेहि स्ण्जे। पच्छा पच्छिमकालंमि, काउं अप्पक्सम खमं ॥ 5 ॥ आर्यके उवसम्गे तितिक्खया बंभचेरगुत्तीसु । पाणिदया तवहेउं सरीरवोच्छेयणवाए ॥ 6 ॥ आयंको जरमाई रायासन्नायगाइ उव्स्म्यो। बंभवयपालणट्ठा पाणिदया बासमहियाई । आतबहेउ चउत्थाई जाव उ छम्मासिओ नवो होइ। उढे सरीरयोच्छेयणट्ठया होअन्नाहारो॥8॥सोल्स् उग्गमदोसा सोलस उप्पायणाए दोसा u। दस एसणाए~ दोसा स्ण्जोय्न्न्माइप्ण्चेव्॥9॥ एसो आहारविही जह IN/ भणिओसवभावदसीहिआधम्मावस्सगजोगा जेण नहायतितं कुजा॥670॥जा जयमाणस्स भवे विराहणासत्तविहिसमम्गस्सामा होड निजरफला ajssthvisohijtnss||671||