Book Title: Aagam Manjusha 31 Painnagsuttam Mool 08 Ganivijja
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003931/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ _ namo namo निम्मलदंसणस्स पूज्य आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरूभ्यो नमः On ळिने -आगममंजूषा [31] गणिविज्जा * संकलन एवं प्रस्तुतकर्ता * मुनि दीपरत्नसागर M.Com. M.Ed., Ph.D.] Page #2 -------------------------------------------------------------------------- ________________ || किंचित् प्रास्ताविकम् ॥ ये आगम-मंजूषा का संपादन आजसे 70 वर्ष पूर्व अर्थात् वीर संवत 2468, विक्रम संवत-1998, I.sa.1942 के दौरान हुआ था, जिनका संपादन पूज्य आगमोद्धारक आचार्यश्री आनंदसागरसरिजी म.सा.ने किया था। आज तक उन्ही के प्रस्थापित-मार्ग की रोशनी में सब अपनी-अपनी दिशाए~ ढूंढते आगे bar3ह रहे हैं। हम 70 साल के बाद आज I.sa.-2012,विक्रम संवत-2068,वीर संवत-2538 में वो ही आगम-मंजूषा को कुछ उपयोगी परिवर्तनों के साथ इंटरनेट के माध्यम से सर्वथा सर्वप्रथम " OnLine-आगममंजूषा " नाम से प्रस्तुत कर रहे हैं। * मूल आगम-मंजूषा के संपादन की किंचित् भिन्नता का स्वीकार * [1]आवश्यक सूत्र-(आगम-40) में केवल मूल सूत्र नहीं है, मूल सूत्रों के साथ नियुक्ति भी सामिल की गई है। [2]जीतकल्प सूत्र-(आगम-38) में भी केवल मूल सूत्र नहीं है, मूलसूत्रों के साथ भाष्य भी सामिल किया है। [3]जीतकल्प सूत्र-(आगम-38) का वैकल्पिक सूत्र जो "पंचकल्प" है, उनके भाष्य को यहा~ सामिल किया गया तिच् [4] "ओघनियुक्ति"-(आगम-41) के वैकल्पिक आगम "पिंडनियुक्ति" को यहा~ समाविष्ट तो किया है, लेकिन उनका मुद्रण-स्थान बदल गया है। [5] "कल्प(बारसा)सूत्र" को भी मूल आगममंजूषा में सामिल किया गया है। -मुनि दीपरत्नसागर मुनि दीपरतसागर : Address: Mnui Deepratnasagar, MangalDeep society, Opp.DholeshwarMandir, POST:- THANGADH Dist.surendranagar. Mobile:-9825967397 jainmunideepratnasagar@gmail.com Online-आगममंजूषा डते:-12/11/2012 Page #3 -------------------------------------------------------------------------- ________________ कुणंतु जं जहा भणियं, इच्छता हियमप्पणो ॥ 137 ॥ 20-846 // गच्छाचारपइण्णयं समत्तं 7 ॥ अहं गणिविज्जापइण्णय बुच्छे बलावलविहिं नवपालविहिमुत्तमं विउपसत्यं । जिणव. यणभासियमिणं पवयणसत्यम्मि जह विट्ठ ॥1॥847आदिव्स् तिही नक्खत्ता करण गहदिवसया मुहुत्तं c। सउणवलं लावलं निमित्तबलमुत्तमं वावि॥2॥होराब्लिआ दिवसा जुण्हा पुण दुचला उभ्य्प्क्खे। विवरीयं राईसु बलाचलविहिं बियाणाहि ॥ 3 ॥ दार्ण्। पाडिवए पडिवत्ती नस्थि विवत्ती भणति वीआए। तैयाए अत्यसिद्धी विजयग्गा पंचमी भणिया ॥ 4 ॥ | जा एस सत्तमी सा उ बहुगुणा इत्थ संसओ न्स्थि। दसमीइ पत्थियाणं भवंति निकंटया पंथा ॥ 5 ॥ आरुगमविग्घ खेमियं च इकारसिं वियाणाहि । जेऽविहु 9ति अमित्ता ते तेरसी पिट्ठो जिणइ ॥ 6 ॥ चाउहसि पन्नरसिं बजिजा अट्ठमि च नवमि च । छर्टि चाउस्थि वारसिं च दुण्डंपि पक्खाणं ॥ 7 ॥ पढमी पंचमि दसमी पन्मरसिकारसीविय थेव्। एएमय दिवसेसु सेहे निक्खमणं करे ॥ 8 ॥ नंदा भद्दा विजया तुच्छा पुन्ना य पंचमी होइ। मासेण य छवारे इकिकावत्तए निये॥9॥ नंदे जए य पुन्ने, सेहनिक्खमणं क्रे। नंदे भद्दे सुभदाए, पुन्ने अणसणं करे ॥ 10 ॥ दार्ण्। pussa'ssiNimigasirarevaI य हत्थो तहेब चित्ता या अणुराहजिट्ठमूला नव नक्खत्ता गमणसिदा ॥ 1 ॥ मिगसिर महा यमूलो चिसाह तहचेव होइ अन्नुराहा। हत्धुत्तर रेवै अस्सिणी य सवणे य न्क्ख्ते॥2॥ एएमय अदाणं पत्थाणं ठाणयं च कायी। जइय गहत्थं न चिट्ठइ संझामुकं च जै होइ ॥ 3 ॥ उप्पन्नमत्तपाणो अद्धागम्मि सया उ जो होइ। फलपुष्फोवगवेओ गओवि खेमेण सो एइ ॥ 4 ॥ संझागय रविगय वीडेरं सम्गहं विलंपिं च । राहुगयं गहभिन्नं ca bajae spnkkhtte||5|| अत्यमणे संझागय रविगय जहियं ठिओ उ आइयो। विड्डेरमबदारिय सम्गह कूरगहठियं तु ॥ 6 ॥ आइचपिट्टओ से बिलंचि राहूहयं जहिं गहणं । मझेण गहो जस्स उ गच्छह त होइ गहभिन्न ॥ 7 ॥ संज्झागयम्मि कलहो होइ विवाओ cilNpinkkhte। viDDere paravijao Aiyagae अनिवाणी ॥ 8 ॥ जं सग्गहम्मि कीरह नक्खते तत्थ निग्गहो होइ । राहुयम्मि य मरणं गहमिन्ने सोणि उम्गाले ॥ ॥ संझागयं राहुगयं आइचगयं च दञ्चलं रिक्ख । संझाइचउविमकं गहमकं चेव बलिया पस्सो हत्थो अभीई य, अस्सिणी भरणी था। एएमय रिक्खनु, पाओवगमणं क्रे॥1॥स्व्न्नेन्न् धणिहाइ पुणनसूनवि करिज निक्ख्म्न्न्। सयभिसयपूसथंभे (हत्ये) विजारंभे पवित्तिज्जा ॥ 2 ॥ मिगसिर अदा पुस्सो तिन्नि धणिहा पुणवसू रोहिन्नी। पुस्सो य(पुधाई मूल्म्स्सेसा। हत्थो चित्ता यतहा दस बुढिकराई नान्न्स्स्)॥3॥ पुणवसूणा पुस्सेण, सवणेण ध्न्नित्त्त्थ्या|एएहिण् चौरिक्खेहि, लोयकम्माणि कारे॥4॥कित्तियाहि विसाहाहिमघाहिं भरणीहि या एएहिं चाउरिक्खेहिं, लोयकम्माणि व्ज्जे॥5॥ तिहिं उत्तराहिं रोहिणीहि, कुज्जा उसेहनिक्खमण । सेहोवट्ठावणं कुजा, अणुन्ना ग्न्निवाये॥6॥ गणसंगहणं कुज्जा, गणहरं चेव ठावए । उम्गहं क्सहिं ठाणं, थाराणि प्प्त्ते॥7॥ पुस्सो हत्थो अमिई, अस्सिणी य तहेव याचत्तारि खिप्पकारीणी, कजारंभेसु सोहणा ॥8॥विजान्न्ण् धारण कुजा, भजोगेय साहे। सज्झायं च अणुन्नं च, उद्देसे य स्मुहिसे॥9॥अन्नुराहा रेखई चेव, चित्ता मिगसिरं था। मिऊनियाणि चत्तारि, मिउकम्म तेसु कारे॥30॥ भिक्खाचरणमत्तार्ण, कुज्जा (232) 928 गणिविद्याप्रकीर्णकं आहा-9-10 मुनि दीपरत्नसागर Page #4 -------------------------------------------------------------------------- ________________ गहणधारणं । संगहोवग्गहं चेव, बालवुड्ढाण कारे॥1॥ अदा अस्सेस जिट्ठा य, मूलो चेव च्द्ध्त्यो|गुरून्नो कारए पडिमं, तवोकम्मं च कारे॥2॥ दिवमाणुसतेरिच्छे, उब्स्म्माहियासे। गुरू सुचरणकरणो, उम्गहोवग्गहं क्रे॥3॥ महा भरणि पुराणि, तिनि उग्गा वियाहिया। एएसुनवं कुजा, सब्भिनरबाहिरं चेव ॥ 4 ॥ तिन्नि सयाणि सट्ठाणि, तबोकम्माणि आहिया। PummanakkhattajoesuM, तेसुमन्नतरे करे ॥ 5 ॥ किनिया य विसाहा य, उम्हा एयाणि दुन्नि u। लिंपणं सीवणं कुजा, संथारुग्गहधारणं ॥ 6 ॥ उपकरणभंडमाईणं, विवायं चीवराणि य । उवगरणं विभागं च, आयरियाणं तु कारे॥ 7 ॥ धणिट्ठा सयभिसा साई, सवणो य पुन्न्व्सू। एएसु गुरुसुस्सूसं, चेइयाणं च पूयणं ॥ 8 ॥ सज्झायकरणं कुज्जा, विजा विरहं च कारे। व वओबबावणं कुज्जा, अणुचं गणिवायए ॥ 9 ॥ गणसंगहर्ण कुज्जा, सेहनिमखमणं क्रे। संगहोवम्गहं कुजा, गणावच्छेइयं तहा ॥ 40 ॥ दारं 3 ॥ वय पालवं च नह कोलवं च थिलोयणं गराई c। वणियं विट्ठी व तहा सुद्धपडिवए निसाईया ॥ 1 ॥ सौणि चप्पय नागं किंथुग्धं च करणा धुवा हुण्ति। किण्हचौदसिरति सौणी पडिचजए करणं ॥ 2 ॥ काऊण तिहिं चिगुण जुहगे सोहए न पुण काले। सत्तहिं हरिज भाग सेसं जं न भवे करणं ॥ 3 ॥ बवे य बालवे चेब, कोलवे बणिए था। नागे चउप्पए यावि, सेहनिक्खमणं क्रे॥4॥ बवे उवट्ठा वणं कुजा, अणुनं गणिवायए । सौणीमि य विट्ठीए, 'अणसणं तत्थ कारए ॥ 5 ॥ दार्ण्। गुरुसुक्कसोमदिवसे, सेहनिक्खमणं क्रे। वओवट्ठावणं कुज्जा, अणुनं ग्न्निवाये॥6॥र्विभो. ंमकोणदिवसे, चरणकरणाणि कारे। तबोकम्माणि कारिजा, पाओवगमणाणि y॥7॥दार्। रुद्दो उमुहुत्ताणं AI छ्त्र्विअण्गुल्च्छाओ। सेओ उहवै सट्ठी वारसमित्तो हवै जुज्झो ऋ ॥ 8 ॥ छञ्चेव य आरभडो सोमित्तो पंचांगुलो होइ । चनारि य वैरिजो दुबेव य सा वसू होइ॥9॥ परिमंडलो मुहुत्तो असीवि मसंतिते ठिए होइ । दो होइ रोहणो पुणवलो य चौरंगलो होइ॥50॥ विजओ पंचंगुलिओ उचेव य नरिओ हवह जुत्तो। वरुणो यहबद वारस अजमदी यहवह पारस अजमदीवा हवै स्त्त्त्थी॥1॥छ्नुद्दण्ग्लाई एए दिवसमहत्ता वियाहिया। दिवस. मुहत्तगईए छायामाणं मुणेयर्व ॥ 2 ॥ मिने नंदे तह सुट्ठिए य, अभिई चंदे तहेव या। वरुणम्गिवेसईसाणे, आणंदे विजए इय ॥ 3 ॥ एएसु मुहुत्तजोएसु, सेहनिक्खमणं करे । वउबट्टावणाई च, अणुना ग्न्निवाये॥4॥ बंभे वलए चाउम्मि, उसमें वरुणे न्हा। अणसणपाउवगमणं, उत्तमर्दु च कारए ॥ 5 ॥ दारं । / पुजामधिजसौणेसु, सेहनिक्वमणं क्रे। थीनामेसु सउणेसुं, समाहिं कारए विऊ ॥ 6 ॥ नपुंसएसु सउणेसु, सबकम्माणि व्जे। वामिस्सेसु निमित्तेसु, सवारंभाणि वज्जए ॥ 7 ॥ तिरिय पहिरतेसु, अद्धाणगमणं क्रे। पुफियफलिए बच्छे, सज्झायं करणं करे ॥ 8 ॥ दुमखंधे बहिरतेसु, सेहुवट्ठावणं क्रे। गयणे वाहतेसु, उत्तमढे तु कारए ॥ 9 ॥ बिलमूले वाहरतेसु, ठाणं tu priginnhe। उप्पायम्मि वयंतेसु, सउणेसु मरणं भवे ॥ 60 ॥ पकमतेसु सउणेसु, हरिसं तुट्टिच वागरे । दारं । चलरासिविलम्गेसु, सेहनिक्खमणं करे ॥ 1 ॥ थिररासिविलग्गेसु, वओवट्ठावणं क्रे। सुयक्खंधाणुन्नाओ, उदिसे य समु. दिसे ॥ 2 ॥ बिसरीरविलग्गेसु, सज्झायकरणं क्रे। रविहोराविलम्गेसु, सेहनिक्खमणं करे ॥ 3 ॥ चंदहोराविलग्गेसु, सेहीणं संगहं क्रे। सुण्णदिकोणलग्गेसु, चरणकरणं तु कारए ॥ 4 ॥ कृणदिकोणलग्गेसु, उत्तमई तु कारे। एवं लम्गाणि जाणिज्जा, दिकोणेसुण संसओ ॥ 5 ॥ सोमराहविलम्गेसु, सेहनिक्खमणं क्रे। कूरगविलम्गेसु, उत्तमदं तु कारए ॥ 6 ॥ राहुकेउ बिलग्गेसु, सवकम्माणि व्जे। बिलग्गेमु पसन्थेसु, पसत्थाणि उ आरभे ॥ 7 ॥ अप्पसत्येसु लमोसु, सबकम्माणि व्जे। बिलग्गाणि उ जाणिज्जा, गहाण जिणभासिए ॥ 8 ॥ दार्ण्। 'न निमित्ता विवजंति, न मिच्छा रिसिभासिय्ण्। निमित्तेणं दुहिदेणं, आदेसो उ विणस्सइ ॥ 9 ॥ सुदिटेण निमित्तेणं, आदेसो न विन्न्स्सि। जा य उपाइया भासा, जं च पनि बाळ्या ॥ 7 ॥ जंवित्थीओ पभासंति, नस्थि तस्स वैकमो । तजाएण य तज्जायं, तण्णिभेण य वचिभं ॥ 1 ॥ तारूवेण य तारू, सरिसं सरिसेण निहिसे । श्रीपुरिसनिमित्तेसु, सेहनिक्समणं करे ॥ 2 ॥ नपुंसकनिमित्तेसु, सबकजाणि व्जे। वामिस्सेसु निमित्तेसु, सधारंभे विव्जे॥3॥ निमित्ते कित्तिमे नस्थि, निमित्ते भावि सुज्झए । जेण सिद्धा वियाणंति, निमितुष्पायलक्खणं ॥ 4 ॥ निमिनेसु पसन्थेसु, दढेसु बलिएसु य । सेहनिक्खमणं कुजा, वौवट्ठावणाणि y॥5॥ गणसंगहणं कुज्जा, गणहरे इत्थ वा यए । सुयक्खंधाणुनाओ, अणुन्ना ग्न्निवाये॥6॥ nimittesu'pasatthesu, siDhilesu'balesu y| सबकजाणि बज्जिजा, अप्पसाहरणं करे ॥ 7 ॥ पसत्थेसु निमित्तेसु. पसत्थाणि स्याऽऽर्भे। अप्पसस्थनिमिनेसु, सबकजाणि व्जे॥8॥ दिवसाओ तिही बलिओ तिहीउ बलियं तु सुबई रिक्खं । नक्खत्ता करणमाहंसु करणाउ गहदिणा चलिणी ॥ 9 ॥ क्खत्ता करणमाहंस करणाउ घ्दिन्नाब्लिन्नो॥9॥ गहदिणाओ महत्ता. महत्ता सउणो ब्न्ली। सर. णाओ बलवं लग्गं, तओ निमित्तं पहाणं तु ॥ 8 ॥ विलगाओ निमित्ताओ, निमित्तबलमुत्तमं । न त संविजए लोए, निमित्ता जपलं भवे ॥ 1 ॥ एसो बलाबलविही समासओ कितिओ सुविहिएहिं । अणुओगनाणगेज्मो नायवो अप्पमत्तेहिं । / 8 / / 20-928 // गणिविजापैपण समत्तं 8 ॥ RE- श्री देवेन्द्रस्तवप्रकीर्णकम् अमरनरवदिए वंदिऊण उस