Book Title: Yugadi Vandana
Author(s): Dharnendrasagar
Publisher: Buddhisagarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 141
________________ Shri Mahavir Jain Aradhana Kendra स्तवनामि www.kobatirth.org ५ ( वसन्ततिलकावृत्तम् ) श्री कुङ्कणख्य विषय स्थितपत्तनश्रीसोपारकाऽवनितलामलभूषणाऽऽभ ! श्री मधुगादिजिननायक ! मौलिनाsह ं, भक्तया वहे तव पदाऽब्जयुगं जिनेश ! ॥१॥ Acharya Shri Kailassagarsuri Gyanmandir राज्यं विहाय सकलं तृणवद्गृहीतः, श्रीसंयमो नरसुराऽसुरसाक्षिकं यैः । ते तीर्थपा ऋषभदेवमुखाः सुखानि, त्रैलोक्यलोक निवहस्य सदाऽपि श्री तीर्थनाथ मुखपङ्गजजन्मभूमि महान्धकर निकुरुम्बाविनाशभानुः । उद्भासिताऽखिलजगत्रितयस्वरूपः, श्री आगमो दिशतु मे शिवसौख्य लक्ष्मीम् ||३|| सोपारकप्रवरतीर्थपतेः पदाब्जं, या सेवते मधुकरीव मुदा सदापि । चक्रेश्वरी सुरसुरीनिकरेण सेव्या, दधुः ||२|| सा सङ्घलोकनिवहस्य सुखं चिनोतु ॥४॥ For Private And Personal Use Only ६ ( तोटकम् ) विमलाचल भूषणमादिजिनं, जिननूत विशुद्धगुणप्रकरम् । करणं महसां विनम्याम्यभवं भवनं यशसां तम संहरणम् ॥ १॥ कर्म मनोभवतापहरं, हरतात्प्रतिपात कृतां विपदः । पदकोमलताजितसत्कमलं, मलदुःखहरं भगवद्भिसरम् ॥२॥ सरसं वचनं भुवि भागवतं बतये श्रुतिगोचरमादधति । दधदन भृतां प्रबलं विभवं भवदुच्चतमोहतये सततम् ( ? ) ॥ ३ ॥ ततकान्तिधरो विदधाति महं, महनीय वपुतिको जगति । गतिभिश्व जयम्नदिनं द्विरदं रदना यमुखः सुरगोमुखकः ॥४॥ , १३३

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149