Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir : विषयानुक्रमणी। १४७ .. १५२ ... १४७ विषयाः : पृष्टं | विषयाः . . पृष्ठं चौरहृतोपेक्षाकरणे ... ... १४६ | पुत्रपौत्रैर्ऋणं देयमित्यस्यापवादः १५० चौरहतदानविषये ... ... १४६ न पतिः स्त्रीकृतमित्यस्यापवादः १५१ ऋणादानप्रकरणम् ३ पतिकृतमृणं भार्या न दद्यादित्यऋणादानं सप्तविधम् ... १४६ | • स्यापवादः ... : ... १५१ अधमर्णविषये पञ्चविधम् । ... १४६ भायोदीनामधनत्वम् ... १५१ उत्तमर्णविषये द्विविधम् पुनरपि यदृणं दातव्यं येन च यत्र मासि मासि वृद्धिदान विषये ... दातव्यं तत्रितये निर्णयः ... १५१ वर्णक्रमाद्वृद्धिनिर्णयः ... १४६ कालविशेषे ऋणदानविषये ... १५२ चक्रवृद्धिकायिकादिवृद्धिप्रकाराः... १४७ प्राप्तव्यवहारविषये निर्णयः ... १५२ प्रहीतृविशेषेण प्रकारान्तरवृद्धिः १४७ प्राप्तव्यवहारेपि ऋणदाननिषेधः १५२ कारितवृद्धिः ... १४७ आसेधाह्वाननिषेधः... ... १५२ अकृतद्धिः | ऋणात्पितृमोचन विषये ... १५२ याचितकविषये निर्णयः १४७ श्राद्धे बालस्याप्यधिकारः ... .. १५२ याचितकाऽदाने निर्णयः विभक्तविषये निर्णयः ... अनाकारितवृद्धरपवादः १४७ अविभक्तविषये निर्णयः . १५२ द्रव्यविशेषेण वृद्धिविशेषः ... १४८ पुत्रविषये ऋणदाने विशेषः ... १५२ प्रयुक्तस्य द्रव्यस्य चिरकालावस्थि- | पौत्रविषये ऋणदाने विशेषः ... १५२ तस्य वृद्धिः ... ... १४८ ऋणापाकरणे ऋणी तत्पुत्रः पौत्र वस्नधान्यादीनां वृद्धिः ... १४८ - इति त्रयः कर्तारस्तेषां समपुरुषान्तरे संक्रमणेन प्रयोगान्त वाये क्रमः : ... ... १५२ रकरणविषये ... ... १४८ परपूर्वाः स्त्रियः ... ... १५३ सकृत्प्रयोगविषये ... ... १४८ | पुनर्भूखैरिणीस्त्रीणां लक्षणम् ... १५३ प्रयुक्तस्य धनस्य ग्रहणप्रकाराः... १४८ | योषिद्बाह ऋणापाकरणेऽधिकारी १५४ धर्मादयश्चोपायाः ... ... १४९ | रिक्थग्रहणाभावे पुत्रपौत्रैर्ऋणदाराज्ञा दापने च प्रकाराः ... __नविषये .... ..... ... ... १५४ बहुघूत्तमर्णिकेषु युगपत्प्राप्तेषु केन योषिबाहिविषये ... ... १५४ क्रमेणाधमर्णिको दाप्य इत्यपे- प्रातिभाव्यादीनां निषेधः .... १५५ क्षितविषये क्रमः ... १४९ दम्पत्योर्विभागाभावे..... १५५ उत्तमणे दुर्बले प्रतिपन्नार्थदापने : पूर्तेषु कर्मसु जायापत्योः पृथगनिर्णयप्रकारः ... घिकारः .. ... ... १५५ ... न्यायार्थ व्ययदानम् प्रातिभाव्यनिरूपणम् ... निर्धनाधर्णिकविषये प्रातिभाव्यं त्रिविधम् ... दीयमानाग्रहणे ... दर्शनप्रत्ययप्रतिभूविषये कुटुम्बार्थे कृतर्णविषये ... १५० दानप्रतिभूविषये ... ... ... १५६ अदेयर्णविषये निर्णयः . ... १५० दर्शनप्रतिभूविषये .... ... १५६ १५५ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 554