Book Title: Viratnagar ka Ek Agyat Tikakar Vadav ya Mantri Panchanan Author(s): Vinaysagar Publisher: Z_Arya_Kalyan_Gautam_Smruti_Granth_012034.pdf View full book textPage 2
________________ [ ७६ ] (१६) ( १७ ) पूर्ण प्रशस्ति इस प्रकार है : सारांश योगशास्त्र (४ अध्याय) अररि वीतराग स्तोत्र प्रवरि Jain Education International प्रथमं कुमारसम्भव इति तस्मान्मेघदूतकः पुरतः । रघुनाथचरिततो रघुवंश: कालिदासकृतिः ॥ १॥ श्रयं को माघः श्रयं कः किरातकाव्यं महागभीरार्थम् । ज्ञेयानि च पञ्च महाकाव्यान्येतानि लौकिकान्यत्र ॥ २ ॥ श्रीमान्भक्तामरः स्तवकः । कल्याणमन्दिराख्यः जच नवनलिन कुवलयम हिमागारस्य जिनपतेः स्तवकः ॥ ३ ॥ श्री वामेयञ्च प्रभु जीरिकया संयुतं परं स्तवनम् । श्रीमत्सकलसुखाख्यं त्रिपुरास्तोत्रं लघुस्तवकम् ॥ ४॥ छन्दो वृत्तरत्नाकराभिधम् । केदार-रचितं अलंकार: कविश्लाघ्यः श्रीवाग्भटकविकृतेः ॥ ५ ॥ विंशतिः ॥ ६ ॥ श्रीधर्मदास रचिता विदग्धमुखमण्डनः । आद्याः श्रीयोगशास्त्रस्य चत्वारोऽध्यायकवराः । श्रीवीतरागदेवस्य स्तवनानि च श्रीमदञ्च गच्छाख्ये जयशेखरसूरयः । बभूवुर्भू पति णीवन्दितांत्रियुगाः सदा ॥ ७॥ शिष्याश्च तेषां वसुधेश दत्त-मानाः परेषामुपकारदक्षाः । श्रीवाचनाचार्य पदप्रपन्नाः श्रीमेरुचन्द्र प्रवरा जयन्ति ॥ ८ ॥ अतिविकट यवनभूपति-कारागेहस्थसंस्थिता यैरुद्धता जयन्तु श्रीमेरुचन्द्राख्याः ॥ ९ ॥ श्रीमतां मेरुचन्द्राणामादेशात् वाडवेन पूर्वोक्त-प्रन्थ- सङ घानामवचूरिः यतयः । प्रसम च | ॥१०॥ कृतापरा विराटनगरस्थेन मन्त्रिपन्चाननेन च । श्रीमन्माणिक्यसुन्दर, सूरिभिः शोधिता दृढम् ॥११॥ अंचलगच्छ में अनेक भूपतियों से वन्दित श्री जयशेखरसूरि हुए । उनके शिष्य वाचनाचार्य मेरुचन्द्र विद्यमान हैं, जिनको राजाओं ने मान दिया है, जो उपकार करने में दक्ष हैं और जिन्होंने भयंकर यवनराजा के શ્રી આર્ય કલ્યાણ ગૌતમ સ્મૃતિગ્રંથ For Private & Personal Use Only ny www.jainelibrary.orgPage Navigation
1 2 3 4