Book Title: Umbarvadi Parshwanath Prashasti Author(s): Suyashchandravijay, Sujaschandravijay Publisher: ZZ_Anusandhan View full book textPage 3
________________ अनुसन्धान-५७ मायाबीजमयं फणीन्द्रसहितं पद्मावतीसेवितं, ये मन्त्रं तव नाथ ! गर्भितमिमं ध्यायन्ति हृत्पङ्कजे // 2 // तापीतटिन्या उपकण्ठशोभि, श्रीसूरतं बन्दिरमस्ति रम्यम् / लीलावतीनेत्रमिवास्ति....., विनोदयल्लोकभरं विलासैः // 3 // तत्रास्त्युम्बरवाडिपार्श्वजिनपस्त्रैलोक्यचिन्तामणिः, श्रीमद्भिः सदुकेशवंशतिलकैर्यो वृद्धशाखान्वितैः / माणिक्यादिमहार्हरत्ननिकरव्यापारबद्धस्पृहै:, सम्यक्त्वादिगुणैः सुभावकुसुमैरभ्यर्च्यते श्रावकैः // 4 // अब्दे त्रिष्वष्टचन्द्रे सुखकरसुखगे माघमासे विशुद्धे, शुक्ले पक्षे च वारे प्रवरसुरगुरौ पञ्चमीकर्मवाट्याम् / बिम्बं प्रासादमुख्ये जिनगुणरसिकैः स्थापितं यस्य सङ्घः स श्रीमत्पार्श्वनाथो दिशतु भवभृतां मोक्षलक्ष्मीविलासम् // 5 // जो भोगे परिहत्तु दुग्गइपए लभ्रूण सामन्नयं, पत्तू केवलनाणदंसणदुअं सिक्खेउ भव्वे जणे / सेलेसीकरणं पवज्ज लहिओ सिद्धिंगणालिंगणं, सो वामातणओ मुणिंदथुणिओ बोहीदओ होउ मे // 6 // चतुर्मुखोऽसौ न च नाभियोनि-र्दशावतारोपि न विष्णुरेषः / फणाधरोऽसौ न च शेषनागः पुनातु पावो भुवि सङ्घलोकम् // 7 // पानाचन्द्र इति प्रशस्तगुणभाक् नामास्ति माणिक्यसूस्तस्याभ्यर्थनया मया जिनगृहस्येयं प्रशस्तिः कृता / सिद्धिस्त्रीवरणाय मण्डपनिभे प्रासादमुख्ये शुभे, भव्यौघाह्वयनाय कुङ्कुमयुता पत्रीव संशोभते // 8 // श्री मुक्तिसौभाग्यसुवाचकेन्द्रा-स्तपागणे स्वस्तिकरे जयन्ति / तेषां विनेयो विशदां प्रशस्ति, कल्याणसौभाग्यगणिलिलेख // 9 // // इति श्रीउम्बरवाडिपार्श्वनाथप्रशस्तिः सम्पूर्णा // श्रेयसे स्तात् कर्तृपाठकयोः // ___C/o. निकेश संघवी कायस्थ महोल्लो, गोपीपुरा, सूरत-१Page Navigation
1 2 3