Book Title: Tulsi Prajna 2006 04
Author(s): Shanta Jain, Jagatram Bhattacharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 92
________________ Amgasuttāni II, Bhagavai 2.15 : satvā - jamhā satte subhāsubhehim kammehimhim tamhā satte iti vattavvam siya. Ācārānga Cūrņi, p. 134 : kappadappādīhim sajjham abhiyogo āņā, pariggaho mamīkāro, tamjahā - mama dāso mama bhicco evamādi, åņāpariggahâņam viseso, apariggahitovi āņappati, pariggaho sāmikaraṇameva. 4. Ibid, p. 134: uddavaņā māraṇam. (a) Acārănga Cūrni, p. 134 : khittam - ägāsam, khittam jānatiti khcttanno, tam tu āhārabhūtam dav-vakalabhāvānam, amuttam ca pavuccati, amuttāņi khittam ca jānamto pāeņa davvādīni jänai, jo vā samsāriyāni dukkhāņi jāņati so khettanno, pamdito vā. (b) Ācārānga Vrtti, patra 162 : khedajñaiḥ - jantuduhkhaparicchettȚbhiḥ. (c) Apte, Ksetrajñah - The soul, the supreme soul, a witness, dextorus etc. (d) See - Āyāro, 3.16 Bhāsyam. Ācārānga Cūrņi, p. 134 : samiccatti vā jāņittu vă egatthä. Ācārānga Cúrņi, p. 134, 135. Culikā, 1.17 - caejja deham na u dhammasāsanam. Uttarajjhayaņāņi 5.7-8 : janeņa saddhim hokkhāmi, ii bāle pagabbhai. kāmabhogāņurācņam, kesam sampadiviijai tao se damdam samārabhai, tasesu thāvaresu ya. atthāe ya anatthāe, bhūyaggāmam vihimsai. 10. (a) Acārānga Cūrņi, p. 135: ņāņam ņāti, jam bhañitam tam annataraimdiyarāgadosovayogo jassimāņatthi annā kenappagāreņa rāgadosaņāti bhavissati? ahavā save pāņāņa na hamtavvā jāvana na uddaveyavvā, jassa vā ņāti ņatthi tassaņņaārambhapariggaha-pavittesu pasamdesu ņāti kato sitā? jivājīvāti padatthe na yāṇati so kim aņņam jāņissatīti. Ācārānga Vịtti, patra 163 : yasya mumukşoreşā jātiḥ - lokaişaņābuddhiḥ 'nāsti' na vidyate, tasyānyā săvadyārabhapravrttiḥ kutaḥ syāt? idamuktam bhavati æ bhogecchārūpām lokaişaņām pari-jihirșoḥ naiva sāvadyānuşthānapravșttirupajāyate, tadarthatvāt tasyā iti, yadi vā 'imā' anantaroktatvăn pratyaksā samyaktvajñātih prāṇino na hantavyā iti vā yasya na vidyate tasyānyā vivekini buddhiḥ kumārgasāvadyānuşthanaparihāradvāreņa kutaḥ syāt? Cūrņikāreņa 6-8 sūtrānām vaikaliporthaḥ kṣtosti - ahavā (b) TAB USTI 37967 - 17, 2006 87 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122