Book Title: Tattvarthshlokavartikalankar Part 6
Author(s): Vidyanandacharya, Vardhaman Parshwanath Shastri
Publisher: Vardhaman Parshwanath Shastri
View full book text
________________
६६७
श्लोक वर्णानुक्रणिका श्लोक नं० पृष्ट नं० अध्याय सूत्र
३३ १ ७५ ६ ९ .... १६ १६२
श्लोक नं० पृष्ट नं.
४ ४८३
एवं भूमा कर्म
अध्याय सूत्र ५ २२ स्वशरीरविवर्तेषु
२२ स्वसविवयं ७ स्वाधारेतरि ७ स्वाश्रयेविक्रिया ७ स्वष्टंतत्त्वमनि
४४७ ५१४
४४६
७ हस्तादावित्य ७ हस्तादौ कुरुतः
४७३ ४४६
ur or ur or or urur or ur or or
४४८
४ कर्म मिथ्यादृग १४ कस्यचित्तादृशस्य ४ कषाणादात्मनां ८ कषायैभिद्यमाना ४ कषायरहितस्तु ४ कषायविनिवृत्ती ४ कषायहेतुकं पुंसः ५ कायादिभिः परेषां १ कायादिवर्गणा ५ कुचैत्यादि प्रतिष्ठा ५ केवल्यादिषु यो ५ क्रोधावेशात्प्रदोषो
३ क्ष्मादिभूत चतुष्का
२४६
षष्टमध्याय
४४८ ४५५ ४३३ ४५५ ५१२ ४५६
६
१
४५७
६
६ ६
५२७
२४ गुणिदुःखनिपाते
अ अथास्रवं विनिर्देष्टु ५ अदृष्टे यो प्रभृष्टे २४ अनिगहित वीर्यस्य १६ अपकृष्टं हि ५ अपूर्व प्राणिघाता ३ असंख्योऽप्य २४ अर्हत्स्वाचार्यवर्येषु
आ २४ आवश्यक क्रियाणां ५ आवश्यकादिषु १३ आस्रवोयो यो हि
४५७
.
४४५
५ छेदनादि क्रिया
१
५२६
६
२४ जिनोपदिष्टे ८ जीवाजीवाधिकरणं ९ जीवाजीवान्समाश्रित्य
५२८ ६५८ ५१२
२०
४८१
६
२७ इति प्रत्येकमाख्यातः
३
or rur
४८१ ५२५ ५१४
or narrorm" mr
६
६
४
५ ईर्यापथक्रिया
ईर्या योगगतिः
.. .. ७
६ .
४४७
९ ततोऽधिकरणं २३ ततस्तद्विपरीत १४ तथा चारित्रमोहस्य १५ तस्यापकर्षतो २० तस्यैकस्यापि ११ तज्जातीयात्म २१ तत्राप्रच्युतसम्य २१ तन्निःशीलवतत्व १५ तत्प्रकर्षात्पुनः ५ तत्रचैत्यश्रुता
६
५२१ ५०४ ५२२ ५२३
२६ उतरस्यास्रवः
५३२ ६ ४५८ ६ ४५६ ६
६
५ एताः पंच क्रियाः ५ एते चेन्द्रियतो
२२ १३
४५५