Book Title: Tattvarthshlokavartikalankar Part 3
Author(s): Vidyanandacharya, Vardhaman Parshwanath Shastri
Publisher: Vardhaman Parshwanath Shastri
View full book text ________________
परिशिष्ट
श्लोक
पृष्ठ नं.
पृष्ठ नं.
२३३
२६३
हतं मेचकविज्ञानं हंतासाधारणं सिद्ध हेतुदोषविहीनत्यहेतोरन्वयवैधुर्ये हेत्वायासेपि तद्भावात् हेतुना यः समप्रेण हेतोरनन्वयस्यापि हेतोदिने निशानाथ
३०५ २१२ ३५० ४०२
श्लोक क्षयोपशमतस्तच्च क्षणप्रध्वंसिनः संतः. क्षणिकेपि विरुद्ध ते क्षयोपशमसंज्ञेयं क्षणिकत्वेन न व्याप्त क्षणस्थायितयार्थस्य क्षयोपशमभेदस्य क्षायोपशमिकज्ञानाक्षितिद्रव्येण संयोगो क्षिप्रस्याचिरकालस्य
१९८
[
]
क्षणक्षयादिबोधेऽपि क्षणिकेषु विमिन्नेषु
१७६
Loading... Page Navigation 1 ... 698 699 700 701 702