Book Title: Tattvarthshlokavartikalankar Part 2
Author(s): Vidyanandacharya, Vardhaman Parshwanath Shastri
Publisher: Vardhaman Parshwanath Shastri

View full book text
Previous | Next

Page 659
________________ ६४६ श्लोक कारणद्वयसामर्थ्यात् किंचिज्ञस्यापि तद्वमे किं चाप्रत्ययस्यास्य किंचिन्निर्णीतमाश्रित्य किश्वरप कुंभादिभिरनेकान्तो कुम्भादयो हि पर्यन्ता क्रमतोऽनन्तपर्याया काष्टान्तर्गताः लाक्षणी ते हि.. [C] खड्गिनोप्युपकार्यस्य खादयोsपि हि किं नैव [T] गुणासम्बन्धरूपेण ग्राह्यग्राहकतै ग्राह्यग्राहकशून्यत्वं गृहीत्वा वस्तुसद्भावं [च] चरम विशेषत चारित्रोत्पत्तिकाले च चित्तान्तरसमारम्भि चित्राद्यद्वैतवादे च चित्राद्वैताश्रयाच्चित्र चैतन्ययोगतस्तस्य [ज] जगद्धितैषितासक्तेः जातः सति चन् जायते तद्विधं ज्ञानं जीवो ह्यचेतनः कामे परिशिष्ट पृष्ठ नं. ६२६ १३६ ३२० ६०७ २०३ २२९ २५५ २७१ २३१ ४८६ १८७ ३०२ ५७२ ६१८ ६१९ १२८ १८८ ५१४ १८७ २०६ २८० ३०१ १८६ ३६१ १४० ३५४ श्लोक येsपि तत्सिद्धे faradise [a] ततो ऽसिद्धं परस्यात्र ततो निःशेषतत्त्वार्थ ततः स्याद्वादिनां सिद्धं ततोऽर्थस्यैव पर्यायः वात् ततः प्रमाणान्वितमोक्षमार्ग ततश्च चिदुपादानात् ततो भेदे नरस्यास्य ततोऽर्थग्रहणाकारा ततो नान्योस्ति मोक्षस्य तत एव न चारित्रं ततो मोक्षमोपेतः ततो मिथ्याग्रहावृत्त ततो न निश्चितान्मानात् तथानेकांन्तवादस्य तथागतोपकार्यस्य तथा सति न दृष्टस्य तथैवानागतातीत तथा चैकस्य नाना तथैव रूप तथा च बाह्यदेशेऽपि तथा सति न सा शक्ति तथा चारित्रशद्बोऽपि तथा च सूत्रकारस्य तथा हेत्वन्तरान्मुक्तः तथा केवलबोधस्य तथा सति कुतो ज्ञानी पृष्ठ नं. २४६ २४८ १२३ १४५ १५३ १७३ २०५ २१२ २४१ ३३० ४४६ ४८९ . ५०१ ५३९ ५४७ ६३०. १७७ १८६ २४१ २६८ ३२१ ३३९ ३५५ ४३९ ४५० ५०२ ५२० ५२९ ५४३

Loading...

Page Navigation
1 ... 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674