Book Title: Tattva Chintamani Shabdakhandam
Author(s): Ganesh Upadhyay
Publisher: Ganesh Upadhyay
View full book text
________________
प्रयोजकत्वात् । मानतावच्छेदकधर्मश्च इष्ट्रियत्व- व्याप्तिज्ञानत्व-वर्णज्ञानत्व-भादृश्यज्ञानत्वान्यतमधर्माः सा च १) शब्द एवं वर्त्तते न तुपमाने मादृयज्ञानमात्रस्यैव उपमित्यात्मकश क्रिपद विषयका शाब्दधीकरणतया शब्दस्य उपजीव्यत्वात् मन्दमात्रस्य च उपमार्ग प्रत्यनुपजीव्यत्वात् उपभोक्ता व स्वरूपयोग्यता बोध्या तेन निलिमादृयज्ञानस्य शक्तिपदविषयको मानुपधायकत्वेऽपि म चति: उपमितित्वेन प्रादृश्यजानत्वेन कार्य कारणभावात् मादृश्यज्ञानमात्र प्रतिपदविषयको मितिस्वरूप योग्यलात् । उपजोषकता च प्रमाणविभाजकोपाधिनियतधर्माविकिया बोध्या तेनातिदेवार्थज्ञानात्मवमानस्य वर्णज्ञानतावछोपनीयतानिरूपित शाब्दवाच्नकार्याश्रपि न नतिः मब्दस्य उपमितिकरणवानियतत्वात् मालात्कार-वानुपत्वादिकञ्च श्रमुमतिकरणत्व नियत ताननेन किमिनियन आनलेन अनुमितिवेन ता 3 ) कार्यकारणभावान तेन प्रत्यनवकल
し
शब्दाख्यखण्डे शब्दाप्रामाण्यवादः ।
ܢ
करती।
वायात्काल नात्रयवचेनि १० ।
रा
सानलन अनुमतित्लन वज्ञानलेन तचिकानुमा इति ६०० चिह्नितपुस्तकपाठः वृतु यानाम्यात्म पछि निर्भर, परामर्शविशेषत्य अनुमितिनिप्रो प्रतिकारजात्यव्यवस्यायने गवानिप्रनशुभङ्गात् परामर्शस्त्र कारारार्थमेव जानवेन अनुमिति कार्य-कारणाभावो न तु यामिवानत्वेनानुमितित्वेन न वा समानत्वेन कानुमितिवेनेत्यवधेयम् ।

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 510