Book Title: Swayambhustotra Tattvapradipika
Author(s): Udaychandra Jain
Publisher: Ganeshprasad Varni Digambar Jain Sansthan

View full book text
Previous | Next

Page 203
________________ पृष्ठ ५८ ९२ १३३ १८४ स्वयम्भूस्तोत्र-तत्त्वप्रदीपिका पृष्ठ त्वमसि सुरासुरमहितो १७७ बभार पद्मां च सरस्वती च त्वमीदशस्तादृश इत्ययं मम ११४ बहिरन्तरप्युभयथा च १६५ त्वमुत्तमज्योतिरजः क्व निर्वृतः ८८ बहगुणसम्पदसकलं १८० त्वं जिन गतमदमायः १७८ बाहां तपः परमदुश्चरमाचरंस्त्वं १२५ त्वं शंभवः संभवतर्षरोगैः ३९ बाह्येतरोपाधिसमग्रतेयं १०१ त्वया धीमन् ब्रह्मप्रणिधिमनसा १५३ ।। बिभेति मृत्योर्न ततोऽस्ति मोक्षो ६८ बृहत्फणामण्डलमण्डपेन १६८ दुरितमलकलङ्कमष्टकं १५१ दृष्टान्तसिद्धाबुभयोविवादे __ भगवानृषिः परमयोग- १६० देवमानवनिकायसत्तमै- ११६ भूषावेषायुधत्यागिद्युतिमद्रथाङ्गरविबिम्ब- १६३ मतिगुण विभवानुरूपतः १४२ धर्मतीर्थमनघं प्रवर्तयन् मानुषीं प्रकृतिमभ्यतीतवान् ११८ मोहरूपो रिपुः पापः १३० नखचन्द्ररश्मिकवचातिरुचिर- १६२ न पूजयार्थस्त्वयि वीतरागे ९८ यद्वस्तु बाह्यं गुणदोषसूतेः ९६ य एव नित्यक्षणिकादयो नया १०३ नभस्तलं पल्लवयन्निव त्वं यः प्रादुरासीत् प्रभुशक्तिभूम्ना ३६ नयास्तव स्यात्पदसत्यलाञ्छिता १०८ यः सर्वलोके परमेष्ठितायाः ७३ न शीतलाश्चन्दनचन्द्ररश्मयो यथैकशः कारकमर्थसिद्धये १०४ न सर्वथा नित्यमुदेत्यपैति यमीश्वरं वीक्ष्य विधूतकल्मषं १७० नित्यं तदेवेदमिति प्रतीतेः यस्य च शुक्लं परमतपोऽग्निः १४६ यस्य च मूर्तिः कनकमयीव १४३ पद्मप्रभः पद्मपलाशलेश्यः यस्य पुरस्ताद्विगलितमानाः १४४ परस्परेशान्वयभेदलिङ्गतः यस्य प्रभावात् त्रिदिवच्युतस्य ३४ परिणतशिखिकण्ठरागया यस्य महर्षेः सकलपदार्थपरिश्रमाम्बुर्भयवीचिमालिनी यस्य समन्ताज्जिनशिशिरांशोः १४५ पूज्यं जिनं त्वार्चयतो जनस्य यस्याङ्गलक्ष्मीपरिवेषभिन्नं ७२ प्रजापतिर्यः प्रथमं जिजीविषः २८ यस्मान्मनीन्द्र तव लोकपितामहाद्या १२७ प्रातिहार्यविभवः परिष्कृतो ११६ यस्मिन्नभूद् राजनि राजचक्रं १२२ ये परस्खलितोन्निद्राः बन्धश्च मोक्षश्च तयोश्च हेतू ४२ येन प्रणीतं पृथु धर्मतीर्थ mr १०६ १११ Jain Education International For Personal & Private Use Only www.jainelibrary.org


Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214