Book Title: Sukta Ratna Manjusha Part 10 Yogshastra Yogsaradi Yatilakshan Samucchayadi
Author(s): Bhavyasundarvijay
Publisher: Shramanopasak Parivar
View full book text ________________
માર્ગાનુસારિતાના ૩૫ ગુણો (યોગશાસ્ત્ર)
માર્ગાનુસારિતાના ૩૫ ગુણો न्यायसम्पन्नविभवः, शिष्टाचारप्रशंसकः । कुलशीलसमैः सार्द्धं कृतोद्वाहोऽन्यगोत्रजैः ॥ १/४७॥ पापभीरुः प्रसिद्धं च, देशाचारं समाचरन् । अवर्णवादी न क्वापि, राजादिषु विशेषतः ॥१४८॥ अनतिव्यक्तगुप्ते च, स्थाने सुप्रातिवेश्मिके । अनेकनिर्गमद्वार- विवर्जितनिकेतनः ॥१ / ४९ ॥ कृतसङ्गः सदाचारैः, मातापित्रोश्च पूजकः । त्यजन्नुपप्लुतं स्थानम्, अप्रवृत्तश्च गर्हितैः ॥१/५०॥ व्ययमायोचितं कुर्वन्, वेषं वित्तानुसारतः । अष्टभिर्धीगुणैर्युक्तः, शृण्वानो धर्ममन्वहम् ॥१ / ५१॥ अजीर्णे भोजनत्यागी, काले भोक्ता च सात्म्यतः । अन्योऽन्याप्रतिबन्धेन, त्रिवर्गमपि साधयन् ॥१/५२ ॥ यथावदतिथौ साधौ, दीने च प्रतिपत्तिकृत् । सदाऽनभिनिविष्टश्च पक्षपाती गुणेषु च ॥१/५३॥ अदेशकालयोश्चर्यां त्यजन् जानन् बलाबलम् । वृत्तस्थज्ञानवृद्धानां, , पूजकः पोष्यपोषकः ॥ १ / ५४ ॥ दीर्घदर्शी विशेषज्ञः, कृतज्ञो लोकवल्लभः । सलज्जः सदयः सौम्यः, परोपकृतिकर्मठः ॥१/५५॥
૧
Loading... Page Navigation 1 ... 105 106 107 108