Book Title: Sirikummaputtachariam
Author(s): Jinmanikyavijay, Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 171
________________ १४४ कुम्मापुत्तचरिअम् मानातिगानि दानानि ददानः काममर्थिनां । महाजन्मोत्सवं चक्रे तस्य भूमिपतिर्मुदा ॥५२॥ सुदोहदानुसारेण महोत्वसवपुर:सरम् । तन्नाम विदधे भूमान् धर्मदेव इति स्फुटम् ॥५३।। पुनरुल्लपने कूर्मापुत्र इत्यजनिष्ट सः । पाल्यमानः शिशुः पञ्चधात्रीभिर्वृद्धिमागमत् ॥५४॥ प्राक्चेटबन्धनक्रीडोपात्तकर्मनिबन्धनात् । द्विहस्तोवंतनुर्जज्ञे स कुमारशिरोमणिः ॥५५।। सकला: स कलाः कालादचिराच्च कलाभृतः । संजग्राह मृजामात्राद्यथादर्शोऽखिलाः प्रभाः ॥५६।। भृशमेव वशी जज्ञे प्राग्भवाभ्यस्तसंयमात् । यौवनस्थोऽपि भोगेच्छाविमुखः सर्वदा पुनः ॥५७।। कदाचिज्जिनसिद्धान्तं शृण्वानो यतिनां गणात् । स जातिमस्मरच्चापि मयैष प्रागिति श्रुतः ॥५८।। ततः सर्वाणि कर्माणि क्षपक श्रेणियोगतः । क्षिप्त्वा स केवलज्ञानं प्राप मोक्षनिबन्धनम् ॥५९।। चेद् ग्रहीष्यामि चारित्रं व्यवहारकृते ततः । वक्षस्फोटादिना नूनं पितरौ ह मरिष्यतः ॥६०॥ तिष्ठाम्यज्ञानवृत्त्याहं प्रबोधायानयोस्ततः । तस्थाविति स भगवान् कूर्मापुत्रो हि मन्दिरे ॥६१।। इतो विदेहभुव्यस्ति पुरी सुरपुरीसमा । सन्मङ्गलावती नामविजये रत्नसञ्चया ॥६२।। तत्रादित्य इवौजस्वी देवादित्याभिधोऽभवत् । चक्री साधितसंपूर्णविजयाखिलभूपतिः ॥६३।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194