Book Title: Shravika Dwaya Vrat Grahan Vidhi
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 7
________________ 20 कन्नागोभूमिगयं नासवहारं च कूडसक्खिज्जं । थूलमलि (ली) यं दुतिहं वज्जे मुत्तुं सयणकज्जं ॥९॥ खत्तक्खणणाइ चोरंकारकरं रायनिग्गहकरं च । जं तिनं तं मणवय- तहिं न करे न य करावे ||१०|| संघाइकज्जलहणिज्ज - दिज्जपडिकियविराडववहारे । निहिसाहुसयणसुंके बिइए तइए वए जयणा ||११|| दुविहतिविहेण दिव्वं एगविहं तिविहओ य तेरिच्छं । मेहुणमेगेगविहं मणुयं वज्जेमि परपुरिसं ॥१२॥ धण धन खित्त वत्थू रुप्प सुवन्ने चउप्पर दुपए । कुविए परिग्गहे नव - विहे गतिविहं करे माणं ||१३|| गणिमं धरिमं मेयं पारिच्छिज्जं च दोण्ह सहस्साणं । पूगाई खंडाई घयाइ वत्थाई उहणं ॥ १४ ॥ रोक्काण दोसहस्सा खारीएगा उ सव्वधन्नाणं । लवणस्स तीस सेई दस सेई वेसवाराणं ॥ १५ ॥ खेत्तंमि वायगेगो घरहट्टा दोन्नि रुप्पपलदसगं । कणगपल दस सवच्छा गावी वसहा करह दो दो || १६ || एगा छेली तिरिए सेसे वज्जेमि सगडमहमेगं । कम्मकरदुगमणंकं कुवियंमी एगदम्मलयं ॥ १७॥ दम्मसहस्सो सव्वो परिग्गहो तत्तिपुत्तपईगेहे । नियमियलहणयलद्धं डुल्लं विक्केमि वरिसंतो ॥ १८ ॥ नो पवहणेण गच्छे नागपुराऊ चउदिसिंमि [ अहं । जोयणसयमेगेगं दो उड्डमहो धणुह चत्ता [र] ||१९|| दुतिहं मंसं वज्जे एगतिहमणोसहं च महुमाई | धरणाइ मुत्तु रयणी- भत्तं कोमलफलं वज्जे ||२०|| बावीसं दव्वाई अणंतकायाइ गोरसा मीसं । विदलं वज्जेमि अहं नत्ते जयणाउ संसते ॥ २१ ॥ कणमाणतिगं नेहे पलमेगं मज्झ भोयणब्भंगे । जलगग्गरेगपाणे अत्थाणय से चउविगई ॥२२॥ Jain Education International अनुसन्धान ३६ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9