Book Title: Sanskrit Fragments Of Kasyapaparivarta
Author(s): J W De Jong
Publisher: J W De Jong

View full book text
Previous | Next

Page 2
________________ 248 J. W. DE JONG heim fragment which Professor Pentti Aalto has been so kind as to send me at my request. (M) indicates the beginning and end of the Mannerheim fragment. Missing syllables are indicated with and missing letters with.. As in von Staël-Holstein's edition a single oblique stroke represents a dot, a pair of oblique strokes two upright strokes. Moreover, a colon stands for a colon in the manuscript, a punctuation mark which was not recognized as such by von Staël-Holstein3. Akṣaras which can only be read partially are put between round brackets and restored aksaras between square brackets. O is used to indicate the circle round the hole in the right half of the leaf. RECTO I. m eva käsyapaikatyä śramaṇabrāhmaṇā bahümn darmām paryāpya na rāg.m(o) hatrsnä vinodayamti /tte dharmarnavanohya manne klaiśa (tr)ṣṇayā kā(la) - 2. tigămino bhavamti // tadyathä käśyapa vaidya ausa|da|bhrasta grhi(t)---utpadyeta / na ca tam vyädhi / saknuya cikitsittu/evam eva kāśyapa bahuśrutasya- 3. drastavyah yaḥs tena śrutenna na knoty ātmānam klaiśavyädhim citsiirarthakam (tasya) tam śruttam bhavatt(i) (M) // tadyatha kasyapa) glanapu[ru]s[o] r (M) äjärham bhaişajyamm upayujyattäsamvatsarena kālam - - 4 evam eva käiyapa bahuśrutasya klaiśavyādhi drasta yabs tenäsamvatsareņa kā (M) lam karotti // tadyathā kāśyapa man[i] (M) ratnam ucāre patita akäryopagam bhavaty evam elva) -- 5. pa bahuśrutasya läbhasatkäro(carapa) - Ostavyaḥ niskimcana devaman(u)..e (M). yasu // tadyathä käśyapa mṛtasya mälä (M) / evam eva kasyapa dušilasya käs(alyandra) - innakeśana 6. vyah // tadyathā kāśyapa susnätasya suvili- (sya) khasyavada(ta) [M] vastraprävṛtasya pravaracandanänuliptasya śre (M) stiputrasya sirse canpakamälä evam eva kasya --- 7. lavato (balhuśrutasya kāṣāya(dha)ra----// catvāraḥ ime [M] kāśyapa dušila silavapratirüpakāḥ kata (M) m[e] catvara iha käsya-katyo bhiksu -- 8. mok(sa) sam ---- rto bhavati / ācā - vadyesu bhayadarsi samādāya (śilkṣa (M) ti sikṣāpa(de) - an (M) treṣv api (iśuddha) 3 F. WELLER, Zum Kasyapaparivarta. Heft 2. Verdeutschung des sanskrit-tibetischen Textes (Berlin, 1965), p. 63, n. 3.

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9