Book Title: Sanskar Bhaskar Author(s): Publisher: View full book textPage 3
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagersuri Gyanmandir प्रस्ता // 1 // MORADADADAORAGARVASNA ब्रह्मक्षत्रियविशूद्रावर्णास्त्वाद्यास्त्रयो द्विजाः / निषेकायाः श्मशानांतास्तेषां वै मन्त्रतः क्रियाः॥ गर्भाधानमृतौ पुंससवनं स्यन्दनात्पुरा / पष्टेष्टसे वा सीमन्तो मास्येते जातकर्म च // अहन्येकादशे नाम चतुर्थे मासि निष्कमः। षष्ठेन्नप्राशनं मासि चूडा कार्या यथाकुलम् // एवमेनः शमं याति बीजगर्भसमुद्भवम् / तूष्णीमेताः क्रियाः स्त्रीणां विवाहस्तु समन्त्रकः॥ गर्भाष्टमेष्टमे वान्दे ब्राह्मणस्योपनायनमित्यादि| मुख्यतया सर्वत्र विद्वद्भिरेते षोडश प्रगण्यन्ते / गौतमेन चत्वारिंशत्कथिताः॥ अङ्गिरास्तु पञ्चविंश तिमगिरत् / एवं वैकल्प्यात्प्रायः स्वस्वस्वगृह्यसूत्रगृहीतानेव संस्कारान्गृण्हन्ति // एवंरीत्यैव माध्यदिनानां स्वगृह्यानुसारेण गर्भाधानादिविवाहान्ताः षोडशसंस्कारा भवन्ति उक्तं च| गर्भाधानमतश्च पुंसवनकं सीमन्तजाताभिधे नामाख्यं सह निष्क्रमेण च तथान्नप्राशनं कर्म च // an चूडाख्यं व्रतबन्धकोप्यथ चतुर्वेदव्रतानां पुरः केशान्तः सविसर्गकः परिणयः स्यात्षोडशी कर्मणाम्॥१॥ एते षोडश संस्काराः सर्वेषां द्विजातीनाम् / शूद्राणां तु तूष्णीमेवात्रत्याः केचन संस्काराः संस्करणे / 000000000000000 For Private and Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 530