Book Title: Sanmati Tark Prakaran Part 04
Author(s): Abhaydevsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 526
________________ ५०७ परिशिष्ट - १ व्याख्यान्तर्गत उद्धृतपाठ-अकारादि उद्धरणांश: पृष्ठ/पंक्ति । उद्धरणांशः पृष्ठ/पंक्ति अगृहीतविशेषणा च विशेष्ये... ( )......... ८०/१ | अर्थोपयोगेऽपि पुनः स्मार्त... ( )........... २३५/६ अगृहीतान्न चाभावात्... ( ) ............... ४१४/३ | अवश्य भाविन नाश... (व्यासेन) ........... २७६/६ अज्ञातस्यापि चाक्षस्य.... ( ) .............. ४१४/५ | अवश्यंभावनियमः कः.. (प्र०वा० ३-३२). ३३८/६ अणन्ते केवलणाणे अणते... ( )......... ४६०/६ | अव्याभचाराादावशषण BATE | अव्यभिचारादिविशेषणविशिष्टा... ( ).........४९/६ अत्यन्ताऽसंभविनो न... ( )................ ३३७/२ | अशरीरा जीवघणा (प्रज्ञा०२-५४-१६१)... ४६५/१ अथ शब्दोऽर्थवत्त्वेन... अश्वं विकल्पयतो... ( ) ................... १६७/५ (श्लो॰वा०शब्दपरि० ६२) ........ ३८८/११ | इदानींतनमस्तित्वं न... ( ) ................. १३९/७ अनधिगतार्थपरिच्छित्तिः.... ( ) ............ ३२७/७ | इन्द्रियार्थसंनिकर्षोत्पन्नं ज्ञानमव्य... अनुमातुरयमपराधो... (वा.भाष्य-२-१-३८) ३५१/८ (न्यायद० १-१-४)............... २१६/१० अनेकान्तात्मकत्वाभावेऽपि... ( )........... ५०६/३ | इन्द्रियार्थसंनिकर्षोत्पन्नम् (न्यायद० १-१-४) ३१७/९ अन्तरङ्ग-बहिरङ्गयो... ( ) .................... ८०/७/ उपमानमपि सादृश्यादसंनिकृष्टेऽर्थे.... अन्यथानुपपन्नत्वं यत्र तत्र... (शाबर०१-१-५)................. ३८९/१४ (न्या० विनिश्चय०१२४) ............. ३७३/१ | उपयुक्तोपमानस्तु तुल्यार्थग्रहणे... ( ) ..... ४०६/१० अन्वयेन विना तस्माद्.... ( ) ............ ३८९/९ | उप्पाय-ट्ठिइ-भंगा (प्र०काण्ड गा०१२-उ०). ५०२/२ अन्वयो न च शब्दस्य... ऋषीणामपि यद् ज्ञानं... (वाक्य०प्र० (श्लो०वा०शब्द०८५)............... ३८९/५ का०लो० ३०) .................. २७३/३ अप्सु गन्धो रस- (श्लो०अभा०श्लो०६).. ३९९/११ | एकयोनयश्च पाकजाः(वात्स्या०भा०४-१-५) २२३/२ अभावोऽपि प्रमाणाभावः.... | एकसामग्यधीनत्वाद् रूपादे... (शा०भा०१-१-५)................. ३९७/९ । (प्र०वा०४-२०३).................. ३३९/३ अभिधानप्रसिद्ध्यर्थमर्था... | एकस्मिन्नपि दृष्टेऽर्थे द्वितीयं... (श्लो॰वा०अर्था०५)................ ३९७/१ | (श्लो॰वा उप०श्लो०४६)......... ३९१/१० अयमेवेति यो ह्येष भावे... ( ) ............ ३३४/७ | एकस्यार्थस्वभावस्य प्रत्यक्षस्य.... अर्थः सहकारी यस्य... ( )................ २८४/७ (प्र०वा०३-४३).................... १७५/३ अर्थवत्प्रमाणम् (वात्स्या० भा० पृ०१)............... | एकादश जिने (तत्त्वार्थ० ९-११) ........ ४७९/१० २८४/७,२८९/२,३१७/१० | एकादिव्यवहारहेतुः संख्या अर्थस्याऽसंनिकृष्टस्य... ( ) ............... ३९७/८ (प्रशस्त० पा० भा० पृ०१११ पं०३) २१८/४ अर्थस्याऽसंभवेऽभावात् प्रत्यक्षेऽपि... ( )... ३३०/२ | एगे भवं दुवे भवं...'जाव अणेगभूय... सोमिला ! अर्थानर्थविवेचनस्यानुमानायत्तत्वात्.... ( ).... ४५/२/ एगे वि... से केणटेणं... सोमिला ! अर्थापत्तिरपि दृष्टः श्रुतो...(शा०भा०१-१-५)३९५/५ | दव्वठ्ठयाए एगे अहं,... अर्थेन घटयेदेनां नहि...(प्र०वा०२/३०५-३०६)..... | (भग०श०१८,उ.१०,सू० ६४७).... ५०५/८ ................... १८६/५,१९८/७ ' एवं यत् पक्षधर्मत्वं....(कुमा०) ............. ३७५/१ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 524 525 526 527 528 529 530 531 532 533 534