Book Title: Sanmati Tark Prakaran Part 01
Author(s): Abhaydevsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 694
________________ ग्रन्थसंकेत पृष्ठ उद्धरणांश: ५८ तत्रापूर्वार्थविज्ञानं ( ७६ तद्दृष्टावेव दृष्टेषु ( 11 ८४ तस्मात् स्वतः प्रमाणत्वं ( तत्त्व सं० २८६१ ) ८५ तत्रापि त्वपवादस्य ( तत्व सं० २८६६ ) ८५ ततो निरपवादत्वात् ( २८६९ ) ८७ तद्गुणैरपकृष्टानां (श्लो० वा० २-६३ ) १३८ तस्यैव चैतानि ( बृ० उ०२-४-१० ) १५५ तथान्यवर्णसंस्कार ( श्लो० वा० ६-८१ ) १५५ तथा ध्वन्यन्तराक्षेपो ( लो०वा० ६-८२ ) १९२ तस्माद्यत् स्मर्यते ( श्लो०वा० उप० - ३७) १९४ तेन सम्बन्धवेलायां (श्लो०वा०५ अर्था ०३३) ३० ततः परं पुनर्वस्तु ( ४-१२० ) ३१६/३३६ ६०९ तव संस्कारं प्रथमखण्ड- परिशिष्ट- १ 12 ( ) ३२८ तदिन्द्रियानिन्द्रिय० ( ० ० १-१४ ३८६ तत्त्वदर्शनं प्रत्यक्षतो ( Jain Educationa International ३८६ तेन यत्राप्युभौ धर्मो (श्लो०वा० अनु० ९ ) ८ द्विष्ठसम्बन्धसंवित्ति० ( ६५७ पृष्ठ उद्धरणांश: ग्रन्थ संकेत ) | ६०७ न प्रत्यात्मवेदनीय ( ४६ प्रेरणाजनिता बुद्धि: (श्लो०वा० २ - १८४ ) ६५ / ७० प्रमाणमविसंवादि० ( प्र० वा० १-३ ) ८४ पराधीनेऽपि चैतस्मि० (त० सं०-२८६२) ८४ प्रमाणं हि प्रमाणेन २८६३) ( ९९ प्रत्यक्षादेरनुत्पत्तिः (श्लो०वा०५-११ ) ( ५ अ० १ ) "1 १०२ प्रमाणपंचकं यत्र १६४ परोऽप्येवं ततश्चास्य २२५ पित्रोश्च ब्राह्मणत्वेन ( ६-२८९ ) " २६२ परिणाम वर्त्तना० ( प्र० रति - २१८ ) २८५ प्रमाणस्याऽगौणत्वा० ( २८९ परलोकिनोऽभावात् ( बा० सू० १७ ) ३११ पक्षधर्मतानिश्चयः ( ) ३३२ अप्रत्यक्षोपलम्भस्य ( ४४९ प्रामाण्यं व्यवहारेण ( ६०९ प्रहाणे नित्यसुख० ( वा० भा० १-१-२२) ३२ प्रामाण्यग्रहणात् पूर्वं (श्लो०वा० २-८३ ) ८५ बाधकप्रत्ययस्व ० ( त०सं० - २८६५ ) ८५ बाधकान्तरमुत्पन्नं ( त०सं० - २८६७ ) ३८० बह्वारम्भपरिग्रहत्वं च (त०सू० ६-१६) ४१२ बुद्धिमत्कारण० ( न्या०वा० ४ - १ - २१ ) ४३ भावान्तरविनिर्मुक्तो ( ) १९३ दृष्टः श्रुतो वार्थो ( मी० शा ० सूत्र ५ ) ४०२ द्वाविमौ पुरुषों लोके ( गीता १५-१६ ) ५८७ दुखे विनयसमति: ( " २३० देशकालादिभेदेन ( श्लो०वा० ४-२३३ ) ४४ न हि तत्क्षणमप्यास्ते (श्लो०वा० ४-५५ ) १८६ न चागमविधिः ( २-११८) १८७ न चागमेन सर्वज्ञ: ( श्लो०वा० २ - ११६ ) २११ नत्ते तदागमात् सिध्येत् (श्लो०वा०२-१४२) २५९ निप्पत्तेरपराधीनमपि ( २७२ नक्षत्रग्रहपञ्जर० ( ( यो० सू० २ - १५ व्यासभाष्ये ) ४०० नातीन्द्रियार्थप्रतिषेधो ( ३२५ न ह्यस्य दृष्टुर्यदेतद् ( न्या. वा. पृ. ३४१- पं. २३) १६२ मूर्तिस्पर्शादिमत्त्वं (लो०वा० ६- १०८) ३४३ नाऽगृहीतविशेषणा ( ४०६ महाभूतादिव्यक्तं ( न्या० वा० ४-१-२१) ४१०/४१७ महत्यनेकद्रव्यवत्वाद् (वै. द. ४-१-६) २६ यथैव प्रथमं ज्ञानं ( त० सं० - २८५३ ) १५८ यो ह्यन्यरूपसंवेद्य ० ( ५९७ नित्यनैमित्तिके ( ५९६ नाभुक्तं क्षोयते कर्म ( ) ६०५ न जातु कामः (महा. भा. आदि. ७९-१२ ) ६०७ न सर्वलोकसाक्षिकं ( १६४ यत्नतः प्रतिषेध्या (श्लो०वा ६ - २६० ) १९२/२०२ यज्जातीयैः प्रमाणै: ( श्लो. वा. २ - ११३ ) १२८ भई मिच्छदंसण ( सम्मति ३ / ७० ) १३५ भविष्यति न दृष्टं च (श्लो०वा० २- ११५ ) १६९ भारतेऽपि भवेदेवं ( श्लो०वा० ७ - ३६७ ) ४११ भुवनहेतवः ( न्या० वा० ४-१-२१ ) ६०६ भोगाभ्यासमनुवर्धन्ते • For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 692 693 694 695 696 697 698 699 700 701 702