Book Title: Reconcliation of Buddhist and Vedantic Notion of Self
Author(s): Yajneshwar S Shastri
Publisher: Z_Aspect_of_Jainology_Part_3_Pundit_Dalsukh_Malvaniya_012017.pdf
View full book text
________________
24.
Reconciliation of Buddhist and Vedantic Notion of Self
151 21. Dravyato nāstiti vaktavyah. MSA, XVIII-92, Comm. 22. Yadi dravyato asti tasya karmāpyupalabhyate. Yathā cakşurādinām
darsanādi laksanam ca rūpaprasādādi. Na caivam pudgalasya, Tasmānna so asti dravyataḥ. MSA, XVIII, 92.103. Comm. Ayatnamokṣaḥ sarveşām na mokṣaḥ pudgalo asti vā. MSA, XVIII-103. Tathā hi sarvesām na dřstasatyānām ātmadarśanam vidyate. MSA,
XVIII-103, Comm. 25. Sati cātmani avasyam ahamkāra mamakārăbhyām ātmatssnavā cānyaisca
tannidānaiḥ klešairbhavita vyamiti. Ato api mokṣo na syāt. MSA,
XVIII-103, Comm. 26. Nairarthakyāt ato drașțā yāvanbhoktā na yujyate. MSA, XVIII-96. 27. Sraddh nusāryādi pudgala vyavasthānata ityasati dravyato astitve
kasmāddesitaḥ ? MSA, XVIII-101. Comm. 28. Samkleśa vyavadāne ca avasthā chedabhinnake. Vștti santānabhedo hi
pudgalenopadarsitaḥ. MSA, XVIII-102. Comm. 29. Ātmadřstyātmamohātmamanātmasneha. TMS-6. 30. Tathā pudgala nairātmyapraveśo hyanyathā punaḥ. Dešanā dharma
nairātmya praveśaḥ kalpitātmana. VMS-10.
Ahamkārāśrayatvena cittamātmeti giyate. Tattvasamgrha. Vol. I, p. 304. 32. Samudāyinām acetanatvāt. (B. S. B. II 2-18). 33. Tasmāt samudāyānupapattiḥ. Samudāyānupapattau ca tadāśraya
lokayātrā lupyeta. (B. S. B. II-2-18.) 34. B. S. B. II-2-19. 35. History of Indian Philosophy, Vol. I. 36. B. S. B. II-2-25. 37. Ahamkārāśrayatvena cittamātmeti giyate.
Tattva-saṁgraha. Vol. I, p. 204. 38. Na vă are sarvasya kāmāya sarvas priyam bhavati, ātmanastu kāmāya
sarvam priyam bhavati, (Bșh. Up. II. IV. V.)
Ayamatmå brahma. Br. Up. II. 5.19 and Mānd. Up. 2. 40. Sayoyamātmā, idamamặtam, idam brahma, idam sarvam. (Br. Up. II.
V. 1-14.) 41. Ātmaivedam sarvam. (Chh. Up. u. XXV. 2.) 42. Satyam, Jñānam, anantam brahma. 43. Advaitam, (Mānd. Up. 7.) 44. Brahmaivedam viśvam. (Māņd. Up. II. 2. 11.) 45. Tattvamasi. Chh. Up. VI. XVI. 3.) 46. Ajātam, akstam, abhūtam, asamskstam. (Udāna.) 47. Na jāyate mriyate vā kadācit. (Kath. Up. I. II. 18.)
39.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org