Book Title: Raja Raja The Great
Author(s): Anantacharya Indological Research Institute
Publisher: Anantacharya Indological Research Institute
View full book text ________________
123
iti teṣām vacaḥ śrutvā tatkathām gurur abravit trisahasramunindraś ca cidambarapure vare ||4|| śrautasmārtā dikarmāņi prakurvanto yathāvidhi naṭeśārādhanam kṛtvā vedenoditavartmanā || 5 ||
tatragatebhyaḥ sarvebhyo dvijātibhyo yathākramam tebhyo 'nnam samprayacchanti nivasanti dvijottamāḥ // 6 //
samtatam sarvavarṇebhyo dadaty annam cidambaram evam vadanti lokeṣu [manu] gandharvanirjarah || 7 || durvāsās tadvacaḥ śrutvā siṣyeņa sahito muniḥ annadanaparikṣārtham sarvalokeṣu viśrutam // 8 // suşupteşu ca sarveṣu tilvaranyam samāyayau śeṣapujitalingasya nikate munipumgavaḥ || 9 ||
bhavati bhikṣām dehīti trivāram samudirayat bhikṣām dātum kāpi nārî nāyayau nidrayā tayā // 10 // munis tadānim durvāsāḥ kopasamtaptamānasah "tilvaranyerkabhūyiṣṭhasamam tat paridṛśyate // 11 //
iti purvam samuccārya cottaram gaditum tataḥ na vidyate śivas tilva iti vaktum samudyataḥ // 12 //
tada nṛttagaṇādhyakṣaḥ svamataram acintayat bhikṣām ādāya tam gauri iti matva mudānvitaḥ || 13 ||
pradakṣiņanamaskaraih stotraih sampujya sādaram murdhāñjaliputas tiṣṭhan sivakāmim hṛdā smaran // 14 //
gaury uvāca
"he vatsa śṛņu bhadram te lokānugrahakāriņam aghoraśivanāmānam naiṣṭhikabrahmacāriņam // 15 // Sivagamarthatattvajñam tvacchisyam śuddhamana [sa] m śūdrāṇam śivabhaktānām dikṣām kartu m yathvāidhi // 16 //
asmin sthale sthāpaya [tvam] bhaktānām hitakāmyayā " ity uktväntardadhe gauri cidambarasabhāntare // 17 || sasisyo munisārudūlas tām diśam sampranamya ca samkalpya vāsasadanam sarvālamkaraśobhitam // 18 //
grham praviśya vidhivad vāstuśāntipurashsaram śrimukhābdę śuklapakṣe puşyarkṣe pañcamitithau // 19/
Loading... Page Navigation 1 ... 11 12 13 14