Book Title: Prashna Vyakaran Sutra ki Prachin Vishay Vastu ki Khoj Author(s): Publisher: Z_Yatindrasuri_Diksha_Shatabdi_Smarak_Granth_012036.pdf View full book textPage 9
________________ - यतीन्द्रसूरिस्मारकग्रन्थ- जैन आगम एवं साहित्य नवविहे पावसुयपसंगे पण्णते, तं जहा 19. इसिभासियाई (शुब्रिग) अध्याय 31, पृ०६९ उप्पाए, नेमित्तए, मत्ते, आइक्खए, तिगिच्छीए। 20. महमाहप्युप्पायं, भुवणमंतरपवंत (वत्त) वावार।। कलावरण-अन्नाणे, मिच्छापावयणत्तिय।। - स्थानोंग, स्थान 9 अइसयपुण्ण णाणं, पण्हं जयपायडं बोच्छं।। 10. पत्तेयबुद्धमिसिणो बीसं तित्थे अरिठ्ठणेमिस्स। -प्रश्नव्याकरणाख्यं जयपाहुडनाम निमित्तशास्त्रम् 3 / पासस्स य पण्णरस वीरस्स विलीणमोहस्स।। 21. नष्टमुष्टिचिन्ता-लाभालाभ-सुख-दुःख-जीवित-मरणाभिव्यजंकत्वम्। - इसिभासियाई, पढमा संग्रहणी, गाथा, 1 -प्रश्नव्याकरणाख्यं जयपाहुडनाम निमित्तशास्त्रम्, टीका। 11. चोयलीसं अज्झयणा इसिभासिया दियलोगच्या भासिया पणत्ता। तुलनीय- पण्हादो हद-नट्ठ-पुट्ठि-चिंता-लाहालाहसुह-दुक्ख-जीविय -समवायांगसूत्र, 44/258 मरण-जथ-णाम-दव्वायु-संखं च परूवेदि। 12. अंगट्ठाए दसमे अंगे, एगे सुअखंधे, पणयालीसं अज्झयणा। -धवला, भाग 1, पृ० 107-8 _नन्दीसत्र-५४। 22. प्रश्नव्याकरणाख्यं जयपाहुडनाम निमित्तशास्त्रम्। - प्रकरण 14, 13. (क) पदग्गं बाणउतिंलक्खा सोलस य सहस्सा। 17, 21,38 -नन्दीचर्णि. प०७०। 23. (अ) अतिशयानां पूर्वाचारदंयुगीनानामपुष्टालम्बनप्रतिषेविपरुषापेक्ष(ख) द्विनवतिलक्षाणि षोडश च सहस्राणि। योतारितत्वादिति। - प्रश्नव्याकरणवृत्ति (अभयदेव) प्रारम्भ। - समवायांगवृत्ति (ब) पूर्वाचायैरदंयुगीनपुरुषाणां तथाविधहीनहीनतरपाण्डित्यबलबुद्धिवीयपिक्षया 14. पण्हवायरणो णाम अंग तेणउदिलक्ख-सोलससहस्सपदेहि। पुष्टालम्बनमुद्दिश्य प्रश्नादिविधास्थाने पंचाश्रव-संवररूपं समुत्तारितम्। -प्रश्नव्याकरण टीका (ज्ञानविमल), प्रारम्भ। -धवला, भाग 1, पृ० 104 / / 24. (अ) प्रश्नानां विद्याविशेषाणां यानि व्याकरणानि तेषां प्रतिपादनपरा 15. समवायांग, 547 दशा दशाध्ययनप्रतिबद्धाः ग्रन्थपद्धतय इति प्रश्नव्याकरणदशाः। अयं 16. समवायांग, 547 च व्युत्पत्त्यर्थोऽस्य पूर्वकालेभूत्। इदानीं त्वाश्रवपंचकसंवरापंचकव्या१७. प्रश्नव्याकरण, जयप्राभृत, (ग्रन्थ० 228), जैन- ग्रन्थावली, कृतेरेवेहोपलभ्यते। - प्रश्नव्याकरण वृत्ति (अभयदेव) प्रारम्भ। पृ०३५५। (ब) प्रश्नाः अंगुष्ठादिप्रश्नविद्या व्याक्रियन्ते अभिधीयन्ते अस्मित्रिति (अ) चूडामणिवृत्ति (ग्रन्थ 2300), पाटन केटलोग, भाग 1, पृ० 8 प्रश्नव्याकरणम् एतादृशं पूर्वकालेऽभूत। इदानीं तु आश्रव-संवर(ब) लीलावती टीका, पाटन केटलोग, भाग 1, पृ०८ एवं इन्ट्रोडक्शन, पंचकव्याकृतिरेव लभ्यते। -प्रश्नव्याकरण टीका (ज्ञानविमल) प्रारम्भ। (स) प्रदर्शनज्योतिर्वृत्ति, पाटन केटलोग, भाग 1, पृ० 8 एवं 25. शकराज्ञो पंचसु वर्षशतेषु व्यतिक्रान्तेषु अष्टनवतेषु नंद्यध्ययनचूर्णी इन्ट्रोडक्शन, पृ०६। समाप्ता।। बृहद्वृत्तिटिप्पणिका (जैन-साहित्य-संशोधक, पूना 19:5, क्रमांक -नन्दीचूर्णि (प्राकृत-टेक्स्ट-सोसायटी)। 560), जैन-ग्रन्थावली, पृ० 355 / पाठान्तर-सकराक्रान्तेषु पंचसु वर्षशतेषु नन्धध्ययनचूणी समाप्ता।। -जिनरत्नकोश, पृ० 274 -नन्दीचूर्णि (ऋषभदेव केशरीमल, रतलाम)। 18. जिनरत्नकोश, पृ० 274 / 26. तम्हि पाहावागरणे अंगे पंचासवदाराई वा व्याख्येयाः परप्पवादिणो य। -णंदीसुत्तचूण्णि, पृ०६९।। droidoindidroidroidroid-ad-ordediodidroidroinsaardd- 204 -6browstoriedroomsdodaridroidroidiariramdar Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9