Book Title: Prashastapad Bhashyam
Author(s): Shreedhar Bhatt
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org मूल्यम् अभिनवप्रकाशनानि सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य क्रम सं० ग्रन्थनाम 1. शुक्लयजुर्वेदकाण्वसंहिता | उत्तरविंशतिः ] संहितेयं सायणभाष्य सहिता प्रकाशिता विविधैः खलु गवेषणा प्रधानः भूमिका-टिप्पणपरिशिष्टेः समलङ्कता 26-25 2. वाक्यपदीयम् [वृत्तिसमुद्देशात्मकम् ] ग्रन्थरत्नमिदं हेलाराज प्रणीतया प्रकाशव्याख्यया तथा च प० रघुनाथशर्मविरचितया अम्बाक/टीकया विभूषितम् 65-50 3. वैयाकरणसिद्धान्तमञ्जूषा [ नागेशभट्टविरचिता ] ग्रन्थोऽयं सर्वतः प्रथमं सम्पादककृतविविधैः सारभूतैः टिप्पण भूमिका परिशिष्टः समलङ्कृत्य प्रकाशितः 36-00 4. प्रक्रियाकौमुदी [ भागद्वयात्मिका ] रामचन्द्राचार्यप्रणीतेयं प्रक्रियाकौमुदी सर्वतःप्रथमं शेषश्रीकृष्णपण्डितप्रणीतया प्रकाशव्याख्य या विभूष्य प्रकाशिता। तृतीयो भागोऽप्यचिरादेव प्राकाश्यमेष्यति / प्रथमभागस्य 52-00 | द्वितीयभागस्य 67-00 5. सरलत्रिकोणमितिः ज्यौतिषम् ] म० म० श्रीबापूदेवशास्त्रि विरचितोऽयं ग्रन्थो गवेषणापूर्णैः उपोद्घातपरिशिष्टः सम्भूष्य प्रकाशितः 26-00 6. प्रशस्तपादभाष्यम् [प्रशस्तपादाचार्यप्रणीतम् ] न्यायदर्शनस्य प्राणभूतमिदं ग्रन्थरत्नं श्रीधरभट्टकृतन्यायकन्दलीव्याख्यया, श्रीदुर्गाधरझाकृतहिन्दी भाषानुवादेन च समलङ्कृतं पुनः प्रकाशितम् 68-00 7. रसगङ्गाधरः [पण्डितराजजगन्नाथविरचितः] साहित्य शास्त्रग्रन्थोऽयं प० केदारनाथओझा-प्रणीतया रसचन्द्रिकाख्यया व्याख्यया विभूष्य प्रकाशितः। द्वितीयभागोऽपि किलाचिरादेव प्राकाश्यमेष्यति 22-00 8. नानकचन्द्रोदयमहाकाव्यम् | श्रीदेवराजशर्मविरचितम् ] गुरुनानक चरितमुपजीव्यत्वेनाङ्गीकृत्य प्रतिभावता देवराजशर्मणा महाकविना विरचितमिदं महाकाव्यं कामं संस्कृतवाङ्मयस्य श्रियं समेधयति 74-60 6. रसिकजीवनम् [ पण्डितश्रीरामानन्दपतित्रिपाठिविरचितम् / नायिकाभेदनिरूपणपरमिदं काव्यं सर्वतः प्रथम विस्तृतगवेषणात्मिकया प्रस्तावनया समलङ्कृत्य प्रकाशितम् प्रकाशकः-निदेश्यकः, अनुसन्धानसंस्थानम्, सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः, वाराणसी-२२१००२. For Private And Personal

Page Navigation
1 ... 867 868 869