Book Title: Praman Mimansa
Author(s): Hemchandracharya, Shobhachad Bharilla
Publisher: Tilokratna Sthanakvasi Jain Dharmik Pariksha Board
View full book text ________________
१७२
प्रमाणमीमांसाया: सूत्रपाठः । सहक्रमभाविनोः सहक्रमभावनियमोऽविना-। धर्मी प्रमाणसिद्धः ।।१६।। भावः ॥१०॥
| बुद्धिसिद्धोऽपि ॥१७॥ ऊहात् तन्निश्चयः ॥११॥
न दृष्टान्तोऽनुमानाङ्गम् ॥१८॥ स्वभावः कारणं कार्यमेकार्थसमवायि वि- साधनमात्रात् तत्सिद्धेः॥१९॥
रोधि चेति पञ्चधा साधनम् ॥१२॥ स व्याप्तिदर्शमभूमिः ॥२०॥ 'सिषाधयिषितमसिद्धमबाध्यं साध्यं पक्षः१३/ स साधर्म्यवैधाभ्यां द्वधा ॥२१॥ प्रत्यक्षानुमानागमलोकस्ववचनप्रतीतयो | साधनधर्मप्रयुक्तसाध्यधर्मयोगी सीधम्यबाधाः ॥१४॥
.. दृष्टान्तः ॥२२॥ साध्यं साध्यधर्मविशिष्टो धर्मी, क्वचित्तु | साध्यधर्मनिवृत्तिप्रयुक्तसाधनधर्मनिति. धर्मः॥१५॥
___ योगी वैधर्म्यदृष्टान्तः ॥२३॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां प्रमाणमीमांसायां प्रथमस्याध्यायस्य द्वितीयमाह्निकम् । यथोक्तसाधनाभिधानजः परार्थम् ।।१॥ । विपरीतनियमोऽन्यथैवोपपद्यमानो विरुद्धः वचनमुपचारात् ।।२॥
॥२०॥ तद् द्वधा ॥३॥
नियमस्यासिद्धौ सन्देहे वाऽन्यथाप्युपपद्यतथोपपत्त्यन्यथानुपपत्तिभेदात् ॥४॥ मानोऽनैकान्तिकः ॥२१॥ नानयोस्तात्पर्ये भेदः ॥५॥
साधर्म्यवैधाभ्यामष्टावष्टौ दृष्टान्ताअत एव नोभयोः प्रयोगः ॥६।।
भासाः ॥२२॥ विषयोपदर्शनाथं तु प्रतिज्ञा ।।७।। अमूर्तत्वेन नित्ये शब्दे साध्य कर्मपरमाणुगम्यमानत्वेऽपि साध्यधर्माधारसन्देहा- __ घटाः साध्यसाधनोभयविकलाः।।२३।। पनोदाय धमिणि पक्षधर्मोपसंहारवत् वैधम्र्येण परमाणुकर्माकाशाः साध्याद्यतदुपपत्तिः ॥८॥
व्यतिरेकिणः ।।२४॥ एतावान् प्रेक्षप्रयोगः ॥९॥
वचनादागे रागान्मरणधर्मकिञ्चिज्जबोध्यानरोधात प्रतिज्ञाहेतदाहरणोपन- त्वयोः सन्दिग्धसाध्याद्यन्वयव्यतिरेका ... यनिगमनानि पञ्चापि ॥१०॥
रथ्यापुरुषादयः ।२५॥ साध्यानिर्देशः प्रतिज्ञा ॥११॥
विपरीतान्वयव्यतिरेकौं ।।२६।। साधनत्वाभिव्यञ्जकविभक्त्यन्तं साधन- अप्रदर्शितान्वयव्यतिरेकौ ॥२७॥ वचनं हेतुः ।।१२।।
साधनदोषोद्भावनं दूषणम् ॥२८॥ दृष्टान्तवचनमुदाहरणम् ॥१३॥ अभूतदोषोद्भावनानि दूषणाभासा जात्युर्धामणि साधनस्योपसंहार उपनयः ।।१४।। तराणि ॥२९॥ साध्यस्य निगमनम् ॥१५॥
तत्त्वसंरक्षणार्थं प्राश्निकादिसमक्षं साधनअसिद्धविरुद्धानकान्तिकास्त्रयो हेत्वा- दूषणवदनं वादः ॥३०॥ __ भासाः ।।१६।।
स्वपक्षस्य सिद्धिर्जयः ॥३१॥ नासन्ननिश्चितसत्त्वो वाऽन्यथानुपपन्न इति असिद्धिः पराजयः ॥३२॥
सत्त्वस्यासिद्धौ सन्देहे वाऽसिद्धः॥१७॥ स निग्रहो वादिप्रतिवादिनोः॥३३॥ वादिप्रतिवाद्युभयभेदाच्चैतद्भदः ।।१८। । न विप्रतिपत्त्यप्रतिपत्तिमात्रम् ॥३४॥ विशेष्यासिद्धादीनामेष्वेवान्तर्भावः ॥१९॥ नाऽप्यसाधनाङ्गवचनमदोषोद्भावने ॥३५॥
इत्याचार्यश्रीहेमचन्द्रविरचितायां प्रमाणमीमांसायां द्वितीयस्याध्यायस्य कियन्ति सूत्राणि।
Loading... Page Navigation 1 ... 177 178 179 180