Book Title: Praman Mimansa
Author(s): Ratnajyotvijay
Publisher: Ranjanvijay Jain Pustakalay
View full book text
________________
५. प्रमाणमीमांसागतानामवतरणानां सूची ।
[ अ ]
अग्निस्वभावः शक्रस्य [ प्रमाणवा० १.३० ] १७३ अथप्रमाणपरीक्षा [ प्रमाणप० पृ० १३५ अथापि नित्यं परमार्थसन्तम् [ न्यायम० पृ० ४६४] १०९ अथापि वेददेहत्यात् [ तत्वसं० का० ३२०८] ५१ अनिग्रहस्थाने [ न्यासू० ५. २.२२२६६ अनुपलम्भात् कारणव्यापकानुपलम्भाच्ा [] १४७ अन्यथा ऽनुपपन्नत्वम् [] १६१
अपाणिपादो मनो ग्रहीता [ घेताच० ३.१६४६ अभिलापसंसर्गयोग्य - [ न्यायवि० १.५, ६ ] ९६ अयमेवेति यो छेष [ श्लोकवा० अभाव० श्लो० १५३६ अर्थक्रिया न युज्येत [ लघी० २.१] ४५ अर्थक्रियाऽसमर्थस्य [ प्रमाणवा० १.२१५ ] १०४ अर्थस्यासम्भवेऽभावात् [ धर्मकीर्ति ] ३५ अर्थादापन्नस्य स्वशब्देन [ न्यायसू० ५२.१५] २०३ अर्थेन घटयत्येनाम् [ प्रमाणवा० ३.३०५ ] ८६ अर्थोपलब्धिहेतुः प्रमाणम् []२६
अल्पाक्षरमसन्दिग्द्धम् [ ] १४०
अविच्छुई धारणा होई [ विशेषा०गा० १८० ] ९२ असाधनाङ्गवचनम् [ वादन्यायः का० १] २६८ [आ] आद्यन्तापेक्षिणी सत्ता [] १७८ आवर्तवर्तनाशालि [ न्यायम० पृ० ३०] १७२ [इ] इदमल्यं महद्दुरम् [ लघी ३.१२] १४० इन्द्रियार्थसन्निकर्षोत्पन्नम् [ न्यायसू० १.१.४ ] ९४ [3] उत्पादव्ययीव्ययुक्तं सत् [ तत्त्वार्थ०५.२९] १०२ उपने वा विगमेड़ वा [ ]१०२ उपमानं प्रसिद्धार्थ [ लगी० ३.१०] १३९
[ ए ]
एवं सत्यनुवादित्वम् [ श्लोकवा ० सू० ४ श्लो० ३९] ९७ एकसामग्र्यधीनस्य प्रमाणवा० १.१०] १७१ एकार्थसमवायस्तु [] १७७
[क] कत्थड़ पञ्चावयवं [ दश०नि०५०] २०६ कार्य धूमो हुतभुज: [ प्रमाणवा० १.३५] १७३
कार्यव्यासङ्गात् [ न्यायसू० ५.२.१९] २६५ कालमसंखं खं च [विशेषा०९३०३३३] १३३ किन्त्वस्य विनिवर्तन्ते [ तत्त्वस. का० २२५] १३० [ग]
गतानुगतिको लोकः [ न्यायम० प०१] २४६ गम्भीरमजिताभ [ न्यायम० १२९] १७२
३०५
गृहीत्वावस्तुसद्भावम् [ श्लोकवा० अभाव० श्लो० २७] ३७ [ ज ]
जाणइ बज्झेणुमाणं [ विशेषा०गा०८१४ ] ६१ ज्ञानमप्रतियं यस्य [ ५०
ज्ञानादतिरिक्तो भावनाख्यः [ ] ९१
[3]
डिण्डिकगं परित्यज्य [हेतु० परि०१] २०३ [W] तत्त्वाध्यवसायसंरक्षणार्थम् [ न्यायसू० ४.२.५०] २४४ तत्रापूर्वार्थविज्ञानम् [[ ] १५
तत्संप्रयोगे पुरुषस्य [ शाबरभा० १.१.५ ] ९९ तथैव नित्यचैतन्य- [ तत्त्वसं० का०२२४] १३० त्रिकालविषयं तत्त्वम् [ सिद्धिवि० लि० पृ० ४१४ ए] ४८
[द] दुःशिक्षितकुतकांश - [ न्यायम० पृ० ११] २४६ दृष्टासावन्ते [ न्यायवा० ५.२.२] २५१ दोहिं वि नएहिं [सम्मति० ३.४९] १०२ [ ध ] धीरत्वन्तपरोक्षेऽचि [ सिद्धिवि० लि० पृ० ४१३ ] ४७ [न]
न च कर्तृत्वभोक्तृत्वे [ तत्त्वसं० का० २२७ ]१३० न तावदिन्द्रियेणैषा [ श्लोकवा० अभाव० श्लो० १८] ३७ नर्ते तदागमात्सिध्येत् [ श्लोकवा० सू० श्लो० १४२] ४६ न स्मृतेरप्रमाणत्वम् [ न्यायम० पृ० २३] १९ नाननुकृतान्वयव्यतिरेकम् [ ] १३६ नानुपलब्धे न निर्णीते [ न्यायमा० १.१.१] १८१ नासतो हेतुता नापि [ १२३
नासिद्ध भावधर्मोऽस्ति [ प्रमाणवा० १.१९२.३ ] १८६ मोदना हि भूतं भवन्तम् [शावरभा० १.१.२] ४८ [ प ]
पचवणं भवेदनम् १३८

Page Navigation
1 ... 318 319 320 321 322