Book Title: Philosophical Foundation of Religious Tolerance in Jainism
Author(s): Vilas Sangve
Publisher: USA Federation of JAINA

Previous | Next

Page 13
________________ The Philosophical Foundation of Religious Tolerance in Jainism Madhyasthyasahitam hyekapadajñānamapi pramā / Sastrakotih vṛthaivānya tatha coktam mahātmanā // 73 || -Adhyatmopaniṣat-Yaśovijaya, Śrī Jainadharmaprasāraka Sabhā, Bhavanagara, 1st Ed., Vikram, 1965. Namo Arahamtāņṇam/ Namo siddhāṇam/ Namo Ayariyāṇam Namo uvajjhāyāṇam Namo Loye Savva Sāhūṇam / -Vyakhyā prajñapti, 1/1 Mahavira Jaina Vidyalaya, Bombay. 15. Sadasivaḥ param brahma siddhātmā tathateti ca / Sabdaistad ucyate'nvarthad ekam evaivamādibḥiḥ // 130 // -Yogadṛṣṭisamuccaya-Haribhadra, Lalbhai Dalapatabhāi Bharatiya Sanskriti Mandir, Ahmedabad, 1st Ed., 1970. 16. Yasyanikhilāśca doṣā na santi sarve guṇāśca vidyante / brahmā vā viṣṇurvā haro jino vā namastasmai || -Lokatattvanirnaya-Haribhadra-Sri 14. 17. 18. 19. 20. 21. 22. 23. || 40 || Sabha, Ahmedābād, Vikram 1994. Bhavabijankurajananā rāgādyaḥ kṣayamupāgatāyasya / Brahmā vā viṣṇurvā haro jino vā namastasmai // Jainagrantha prakāśaka -Mahadeva stotra, 44 (Published in Paramārṣa Svadhyāya Grantha Samgraha). Itthi purisasiddha ya, taheva ya napumsaga salimge annalimge ya gihilimge taheva ya-Uttaradhyayana, 36 / 49. Seyambaro va asambaro vā, buddho va taheva anno vā Samabhavabhaviyappa lahai mukkham na samdeho // 55 Jain Education International Je āsavā te parissavā, Je parissavā te āsavā-Acārānga, 1/4/2. Nāsambaratve na sitambaratve, na tarkavāde na ca tattvavāde / na pakṣasevaaśrayena mukti, Kaṣāya mukti kila muktireva // -Haribhadra, Quoted in Jaina, Bauddha aur Gitā kā Acāradarśana, by Dr. Sagarmal Jaina, p. 5, Vol. II, 1st Ed. 1982. -Upadeśatarangini, 1/ 8, p. 98, Haribhadra, Bhūrābhai Harṣacandra, Vārāṇasi, V. S. 2437. (a) Chassu vi pārivvajjam.... [ Viseṣāvasyakabhāṣya, 1792, L. D. Institute of Indology, Ahmedābād 9, (1968). (b) See also Uttarapuraṇa-Gunabhadra, 74 / 69-85, pp. 448-49. Bhartiya Jñānapiṭha, Kāši, 1954. Eyaim micchadiṭṭhissa micchattapariggahiyaim micchasuyam, eyāņi ceva sammaddiṭṭhissa Sammattapariggahiyāim, sammasuyam, ahavă micchadiṭṭhissavi 'sammasuyam', Kamhā ? Sammattaheuttaṇao, Jamhā te For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14