Book Title: Parshwanath Stotra Dwayam Author(s): Vinaysagar Publisher: ZZ_Anusandhan View full book textPage 7
________________ July-2004 35 (इन्द्रवज्रा) स्वः सिन्धुपानीयसमानराजधुष्मद्यशोमंजुलमण्डलाल्या / विस्तारवत्या नभसा तदातर्देदीप्यते चन्द्र इवोष्णरश्मिः // 10 // (इन्द्रवंशा) श्रीपार्श्वनाथस्स ददातु मङ्गलं, स्फूर्जद्यशोभिर्गुरुभिर्यदीयकैः / क्षीराम्बुनिध्यंतरशुभ्रिमोपमैदेदीप्यते रूप्यनिभं हि कज्जलं // 11 // (स्त्रग्धराच्छन्दः) इत्थं श्रीपार्श्वनाथः शमयमवितदुर्मन्मथो वल्गुमार्गे, मुक्तिश्रीपत्तनाप्तोर्भवतु भुवि विशां भावुकानां प्रदाता / स्फूर्जत्छीपाठकज्ञानविमलसुगुरूपास्तिरक्तेन भक्त्या, धीमच्छ्रीवल्लभेन स्तुतकृतवचसा सत्समस्यास्तवेन / / 12 / / इति श्रीतिमिरीपुरीश्वरश्रीपार्श्वनाथजिनराजप्रशस्य-समस्यास्तोत्रं समाप्तम् / कृतिरियं श्रीज्ञानविमलोपाध्यायमिश्राणां चरणसरसीरुहचञ्चरीकप्रकार वाचनाचार्यश्रीवल्लभगणीनामिति / श्रीरस्तु || C/0. प्राकृत भारती 13-A, मैन मालवीय नगर जयपुर-३०२०१७ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7