Book Title: Parshvanath
Author(s): Chauthmal Maharaj
Publisher: Gangadevi Jain Delhi

View full book text
Previous | Next

Page 178
________________ २७६ mmmmmmmmm पार्श्वनाथ inmenArranw पीयूषस्य लवोपि रोगनिवहं यद्वत्तथा ते विभो । मूर्तिः स्फूर्तिमती सती त्रिजगतीकष्टानि हत्तुं क्षमा ॥६॥ श्रीचिन्तामणिमन्त्रमोकृतियुतं हीकारसाराश्रित। श्रीमहँनमिऊणपाशकलितं त्रैलोक्यवश्यावहम् ॥ द्वेधाभूतविषापहं विपहरं श्रेय. प्रभावाश्रयं । सोल्लासं वसहाङ्कित जिनफुल्लिङ्गा-नन्ददं देहिनाम् ॥ ७ ॥ ह्रीश्रींकारवरं नमोनरपरं ध्यायन्ति ये योगिनोहृत्पझे विनिवेश्य पार्श्वमधिपं चिन्तामणिसंज्ञकम् ॥ भाले वामभजे च नाभिकरयोयो भजे दक्षिणे। पश्चादष्टदलेपु ते शिवपद हिर्भवेर्यान्त्यहो ॥ ८ ॥ नो रोगा नैव शोका न कलहकलना नारिमारिप्रचारानैवाधि समाधिनव दरदुरिते दुष्टदारिद्रता नो॥ नो शाकिन्यो ग्रहा नो न हरिकरिंगणा व्यालचतालजालाजायन्ते पाचचिन्तामणिमतिवशतःप्राणिनां भक्तिभाजाम् ॥६॥ गीर्वाणद्रुमधेनुकुम्ममणयस्तस्थाणे रगियोदेवा दानवमानवा. सविनयं तस्मै द्वितध्यायिनः॥ लक्ष्मीस्तस्य वशा चशेवगुणिनां नागारमथाधिनी । श्रीचिन्तामगिपार्श्वनाथमनि संन्नाति यो ध्यागने 10 इति जिनपतिपा पाग्यया নিবনঃ fা শিয়াবিনামাল; } HTETrant P

Loading...

Page Navigation
1 ... 176 177 178 179