Book Title: Parikshamukham
Author(s): Saratchandra Ghoshal
Publisher: ZZZ Unknown
View full book text
________________
(
३ )
पृष्टाङ्कः।
पृष्ठाङ्क:
६८
GM
m mr
३१
यः प्रमिमीते स एव .... ६२ समवायेऽतिप्रसंगः
.... ७३ रसादेकसामग्यनुमानेन
सर्वज्ञस्वेन वकृत्वाविरोधात् रागद्वेषमोहाक्रान्त
सहक्रमभावनियमो
.... २८ लक्षण एवासौ दोषो
सहचारिणोाप्य
.... २८ लोकायतिकस्य प्रत्यक्षत
सहचारिणोरपि विकल्पसिद्धे तस्मिन् सत्तेतरे सहजयोग्यतासंकेत साध्ये
स हेतुढेधोपलब्ध्य विद्युदादिना
सांख्यं प्रति परिणामी विपक्षेऽप्यविरुद्ध
साधनात् साध्यविज्ञानं .... २७ विपरीतनिश्चिताविनाभावो
साध्यं धर्मःक्वचित्तद्विशिष्टो वा धर्मी.... विपरीतव्यतिरेकश्च
साध्यधर्माधारसंदेहा विपरीतान्वयश्च
साध्यमिणि साधनधर्मावबोध .... विरुद्धतदुपलब्धिः
साध्याविनाभावित्वेन
२७ विरुद्धानुपलब्धिर्विधौ षोढा
साध्यव्यातं साधनं यत्र विशदं प्रत्यक्षम्
साध्याभावे साधनाभावो विशेषश्च
सामग्रीविशेषविश्लेषित विषयाभास: सामान्य
सामान्यं द्वेधा विसंवादात्
सामान्य विशेषात्मा तदर्थो विषयः.... वृक्षोऽयम्
सावरणस्वे करणजन्यत्वे वैशद्येऽपि परोक्षम्
सिद्धः श्रावणः शब्दः व्यक्तिरूपं च निदर्शनं
सिद्धः श्रावणः शब्दः शब्दत्वात् .... ६ व्यतिरेके सिद्धतद्ध्यतिरेका .... सिद्धे प्रत्यक्षादिबाधिते व्याप्तौ तु साध्यं धर्म एव .... | सौगतसांख्ययोगप्राभाकर व्यावृत्त्यापि न
| स्पष्टतया प्रकृतप्रतिपत्तेरयोगात् .... ७ व्युत्पन्नप्रयोगस्तु
स्वयमसमर्थस्य शब्दानुच्चारणेऽपि स्वस्यानुभवन .... स्वरूपेणासत्वात् शंकितवृत्तिस्तु नास्ति
स्वविषयोपदर्शक शुचि नरशिरः कपालं
स्वापूर्वार्थव्यवसाया स देवदत्तो यथा
स्वार्थपरार्थभेदात् संभवदन्यद् विचारणीयम्
स्वार्थमुक्कलक्षणम् संस्कारोबोधनिबन्धना
स्वावरणक्षयोपशम संदिग्धविपर्यस्ताव्युत्पन्नानां
स्वोन्मुखतया प्रतिभासनं सदृशपरिणामस्तिर्यक्
हिताहितप्राप्तिपरिहार सदृशे तदेवेदं तस्मिन्नेव ६५ | हेतुप्रयोगा हि यथाव्याप्ति समर्थनं वा वरं
३५ | हेत्वाभासा प्रसिद्ध समर्थस्य करणे
..... ७१ | हेतोरुपसंहार उपनयः
:
:
:
:
:
२६
*Gen
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 359 360 361 362