Book Title: Panchsutra
Author(s): Bhanuvijay
Publisher: Divya Darshan Trust
View full book text
________________
सूत्र-५ ]
૫૧૯ अतितमेयं केलिगम्मं तत्त, निच्छयमयमे. विजोगवं च जोगोत्ति न अस जोगो. मिणं लक्षणमे अस्स. न इत्थाविक्खा. सहायो खु असो, अणंतसुहसहावकप्पो.
उवमा इत्थ न विज्जा तभावेऽणुभावो परं तस्लेव. ___ आणा असा विणाणं सम्वण्णूणं अवितहा अगंतओ. न वितहत्ते निमित्तं न चानिमित्तं कज्जंति.
. निदसणमितं तु नवर-सवलतुक्ख ओ, सम्बवाहिविगमे, सब-स्थसंजोगेणं, सबिच्छासंपत्तीये जारिसमे, इत्तोणतगुणं. .
त तु भाषसत्तुक्खयादितो रागादओ भावसन. कम्मोदया चाहिणो.
परमलद्धीओ उ अट्ठा. अणिच्छेच्छा इच्छा.
अवं सुहुममे न तत्तओ इयरेण गम्मइ, जइसुहं व अजइणा, मारुग्गसुहं व रोगिणत्ति विभासा.
अचिंतमे सरूवेण, साइ-अपजवसि अगसिद्धावेक्खाओ, पवाहओ अणाई। तेवि भगवतो अव तहाभम्वत्ताइभावओ विचित्तमेअं तहाफलभेओण. नाविचित्ते सहकारिभेओ. तदवेक्खो तो त्ति, अणेगतवाओ. तत्तवाओ. स खलु एवं, इहरहेगतो। मिच्छत्तमेसो। न इत्तो ववत्था । अणारिह अमेअं।
संसारिणो उ सिद्धत्तं । नावद्धस्स मुत्ती सहत्थरहिआ। अणाइम बंधो पवाहेण अईअकालतुल्लो । अवद्ध बंधणे वाऽमुत्ती पुणो वघपसंगओ। अविसेलो अबद्ध मुक्काण । अणाइजोगे वि विओगो कंचणोवलनापण । न दिदिक्खा अकरणस्स । न याट्ठिमि पसा। न सहन एनिवित्तो । निवित्तीए आयट्ठाण । न य अन्नहा तस्सेसा न भव्यत्ततुल्ला नारण। न केवल जीवरूवमेअ । न

Page Navigation
1 ... 569 570 571 572