Book Title: Pada Index
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 6
________________ pada-index न-प निवतेच्छया मतिः 1.9b निवृत्तिः किं निषिध्यते 2.16d निवृत्तिर्यदि तस्मिन्न 2.16a निवृत्त्यभावस्तु विधिः 2.15a निश्चयस्तेन वर्णितः 2.67b निश्चिताऽनुपलम्भात्म- 2.9c निषेधे तद्विविक्तं च 2.25a नेति प्राप्तात्र मूकता 2.17d नेष्टामेवास्य योग्यताम् 2.50d न वेदयति वेदोऽपि 2.35c न स शक्यस्ततोऽन्येन 2.31c न सिद्धं भेदसाधनम् 1.26d न हि मुक्ताऽर्थरूपताम् 1.34b नअर्थः प्रलयं गतः 2.18d नानाधर्मसमाश्रयमो2.24b नानारूपावभासिनः 1.48b नानाविधिनिषेधवतो2.23b नानाशक्तेः स्वयं ध्वनेः 2.45b नान्यथेदन्तयेति चेत् 1.9d नान्योऽनुभाव्यो बुद्ध्यास्ति 1.38a नाभिजल्पानुषङ्गिणी 1.21d नाभेदोऽरूपदर्शनात् 1.49b नायं घट इति ज्ञाने 1.11a नार्थ इत्यत्र का प्रमा 2.36d नार्थदृष्टिः प्रसिध्यति 1.54d नार्थरूपाः सुखादयः 1.23d नार्थसन्निधिमीक्षेत 1.9c नावश्यम्भावितेक्ष्यते 2.530 नाशे कार्यनसत्ववत् 2.52d नाश्ववानिति म]न 2.70c नासिद्धार्थः स्वयं शक्तः 2.39c नास्ति स ख्याप्यते न्यायः 2.68c नित्यं सत्त्वमसत्त्वं वा/ 2.58a निपातो व्यतिरेचकः 2.10d नियमो नाम तत्र कः 2.50b नियामकमपश्यतामो2.45d निवर्तयेत्कारणं वा 2.69c परिच्छेदात्मतात्मनि 1.57b परोक्षगतिसञ्ज्ञायाम् 1.30c पश्चाद्भावान्न हेतुबमो2.64c पश्य बाल्यविजृम्भितम् 2.15d पारम्पर्येण वस्तुनि 2.3b पार्थो धनुर्धरो नीलम् 2.12c पुनर्विकल्पयन्किञ्चित् 1.14a पुरतोऽवस्थितानिव 1.29d पूर्वापरपरामर्श- 1.8c प्रकल्पयति धीर्यथा 2.25d प्रतिपत्तिप्रदर्शनात् 1.30b प्रतिबद्धस्वभावस्य 1.30 प्रतिबन्धात्तदाभास- 2.3c प्रतिभासस्य भिन्नत्वात् 2.70 प्रतियोगिव्यवच्छेदः 2.13a प्रतिषेधाच्च कस्यचित् 1.2d प्रतिषेधे च कस्यचित् 2.72b प्रतीतिः कल्पनार्थस्य 1.4c

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10