Book Title: Nyayavatara and Nayakarnika
Author(s): Siddhasena Divakar, Vinayvijay, A N Upadhye
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 368
________________ एकविंशति- द्वात्रिंशिका - पाठान्तरम् [१] ७b कृपार्थकौशलं ८a स्वनुष्ठितक्लेश ९a प्रपञ्चितः क्षुल्लक १४b विनिश्चयं त्वयि.... दसौ नु मानुषः १५b परवादिपार्थिवः २१a शरीरिदर्शिनः २५b नास्ति तत्त्वदन्यतः २९a निबोधसंपदं २a व्यवस्थितिस्तबैव....सेत्स्यसि ८b विनिश्चितापाद्य ....न पच्यते ११a परस्परान्वर्थितयातिसाधुभिः १८a किलास्य युक्तिम[मान्] २३b स एव मृग्यः २६a कथंस्विदेतत् [२] २b प्रार्थितार्थमुखिषूपनत १०० मोहविनयाय १४b परुषमप्यबुधत्वमेव १६b स्वमप्यनधिकहृदय .... १६d विस्वादयन्त्युपनतान् १९b पथप्रतीतः २९a यश्चाम्बुजोदर ३०b न ज्ञानवानसि ३१८ तयोरपरोक्षमाप्सु ३२b मीशस्तवे ४८ स्वभद्रचरिते ६d कुरुते सदः स्यात् ७d स वहति ८c नैकपन्थाः ९a किंस्वित्कथंस्विदिति १०० सूक्तमपाक्षिपातैः १०८ यान्ति कथान्तराणि ११b जनावरणर्वचोभिः १२a व्रजेष्वनुमतप्रतिभाविकारा १३a श्रुत[ति]गूढवादः १३० संकथाभिमान १४० स्वस्थभ्रुवा १५० भूयिष्ठमुन्नुदति १५० मुषितप्रतिभाः १५d वाक्यमवतार्य १९b न च वाददोषाः १९d च नतास्ति भूयः २१d प्रहारविधुरा रिपवः २३d पतिद्विषत्सु १६b हतो विरुच्यते ३१d निर्विशङ्क मयैव Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376