Book Title: Niti Vakyamrutam Satikam
Author(s): Somdevsuri, Pannalal Soni
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 454
________________ पृष्ठम् २३८ पृष्ठम् प्रयोजनार्थमानीतो १५९ | मंत्रिणां सावधानानां १२४ मदप्रमादजं तापं २८२ यतीनां च दासत्वं ३९८ मृतं वा यदि वा नष्टं २६७ यत्र वार्द्धषिका देशं १००. योऽन्तेवासी पितुर्यद्वत् यो दृष्टिविषः सर्पो १४.. यो राजा मंत्रिणां वाक्यं १२४ राजपुत्रः समादिष्टः यः सैन्यं वीक्षते नैव २१३ वर्णाश्रमसमोपेता वरणं युक्तितो यच्च वर्तते योऽरिमित्राभ्यां विनायुषं न जीवेत ३१५ सदा तु शान्तिचित्तस्य वृत्तिं गृह्णाति यः स्नेह २१७ | स्वभावो नान्यथा कर्तुं विशेषदर्शिते लोके २१३ मनुः। संग्रामे वैरिणो ये च ३६४ | आपः स्वभावतो मेध्याः २८९ हस्तिना सह संग्रामः दायादाः पिण्डदाश्चाद्याः ३९५ भारविः। न पुत्रः पितरं द्वेष्टि खलो वदति तद्येन २६३ यथा भ्रातुः प्रकर्तव्यः १६७ भृगुः-भार्गवः । वर्णाश्रमाणां यो धर्म अग्नेरिन्द्रस्य सोमस्य सर्वदेवमयो राजा अज्ञात्वा परकार्य च १४५ माघः। अधर्मापि भवेत्साक्षी ३०० सामवादाः सकोपस्य अनुगन्तु सतां वर्त्म मार्कण्डेयः। अपि चेत्पैत्रिको वैरो चिच्छेद भगवान् क्रुद्धः अरक्षितं तिष्ठति दैवरक्षितं यमः। आत्मसाध्यं तु यत्कार्य १२१ अकुलीनस्य नो लज्जा १०९ उन्मत्तं यथा नाम याज्ञवल्क्यः । कार्यकाले तु संप्राप्ते २७५ । आत्मा सर्वस्य लोकस्य नाकृत्यं विद्यते स्त्रीणाम् २२७ / गुरुभायों च यः पश्येत् १६६ पुरस्ताद्भरिलामेऽपि राजगुरुः। बुद्धयाधिकस्तु यश्च्छात्रो १६४ | परप्रणेयो भूपालो भयस्थाने विषादं यः २६१ राजपुत्रः। भोजनादिषु सर्वेषु २३१ | आलस्योपहतान् योऽत्र १५० ८८ ३५५ ८८ m Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466