Book Title: Niryavaliyasuyakhandha Commentary
Author(s): Srichandra, Royce Wiles
Publisher: Royce Wiles

Previous | Next

Page 322
________________ Appendix V The Nira yā valiyāsu ya kk handha-paryāyā A paryāya is that type of commentary which gives simply the synonyms (paryāya) of difficult terms (visamapada)" (Pannav. 1969-71:2, 435). Collected manuscripts of a number of paryāyas are known from several collections: Catalogue of the Sāntinātha Jaina Bhandara, Khambhāt, part one p. 128; LD Institute, Ahmedabad (Pannav.1969-71:2, 435). The paryāyā on the Nirayāvaliyāsuyakkhandha has never been printed before, nor it seems has it even been identified for what it is, merely a series of definitions extracted from Sricandra's commentary (vivarana) on the Nirayavaliyasuyakkhandha. I will present the text as available from two source manuscripts, both from the BORI in Pune (BORI 263 No. 736 of 1875-76 and BORI 264 No789 of 1895-1902). As present in these two manuscripts the text is comprehensible but faulty, often omitting letters. There are a few very minor differences between the comments here and those made by Sricandra, but nothing substantial, (eg. vastrapete ca is not found in Śrīcandra in the definition of celapedā). निरयावलियसुयस्कंधपर्याया निरावलीश्रुतस्कंधपर्याया यथा । विहरइ अस्ते । अदूरसामंतेन च दूरे न च समीपे | उदंजाणुं उकुडुकासनः । वंदइ नमसइ त्ति । वंदते स्तत्य नमस्यति । प्रणामतः । चेडगस्स रन्नो सपक्खिं इति सामानपक्षं । समानपार्श्व । समवामेतरपार्श्वतया । सपडिदिसिं सप्रतिदिक् । अभिमुखागमनेहि परस्परस्य समावेव दक्षिणवामपाइँ भवतः ।। छ ॥ एगाहच्चं कूडाहच्चं इति एकैव आहत्याहननं प्रहारो यत्र तत् एकाहत्यं । कूडस्येवपाषणमय | १ महामारणयंत्रस्येव आहत्याहननं यत्र | सोल्लिएहि य पक्वैः । तलिएहि य स्नेहन पक्वैः । भजिएहि य भ्रष्टैः । पसन्नं द्राक्षादिजन्यामनः प्रसत्तिहेतुः उलग्गा अवरुम्मा भग्नमनोवृत्तिः । उलुग्गसरीरा भग्नदेहा | नियत्तेया गतकांतिः । दीणविमणवयणा दीनाविमनोवदना पंडुल्यमुही । पांडुरितमुखी । उमंथिय अधोमुखीभूत | रुहिरं अप्पकप्पियं ति | आत्मसमीपस्थं दारगस्स अणुपुब्वेणं ठिइपडियं वेति स्थितिपतितं कुलक्रमागतं पुत्रजन्मानुष्ठानं । घाएउआमेणं । अमो इति हंतुकामः । पीइं अलोवेमाणा अलोपयंतः ।। खंडयाविहूणो छात्रतहितः । मित्तनाइनियय- विउलेणं ति । मित्राणि सुहो । ज्ञायः समानजातयः । निजकाः पितृव्यादयः संबंधिनः श्वसुरपाक्षिकाः । भोगभोगाई भुंजमाणि त्ति | अतिशयवतः उष्टादीन् । अज्जाहि अणाहट्टिया इति यो बलात् हस्तादौ गृहीत्वा प्रवर्त्तमानं निवारयति सोऽपघट्टकस्तदभावादनपघद्दकाः । पाडिक्कयं उवस्सयं पृथक् । देवरत्रो उवत्थाणियं करेइ त्ति प्रेक्षणकरणये य 300

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332