Book Title: New Sanskrit Fragments Of Pramanavinischayah First Chapter
Author(s): Ernst Steinkellner
Publisher: Ernst Steinkellner

View full book text
Previous | Next

Page 8
________________ 206 ERNST STEINKELLNER yady avayavi raktah, tadanyavayavastho 'pi rakta eva droyeta. no cet, tada sarvavayavarage 'py avayavy arakta evopalabhyeta 54. PVin I 94, 17--25 = NBhus 107, 7-108, 3 api ca sahopalambhaniyamad abhedo nilataddhiyoh | (v. 55 a b) na hi bhinnavabhasitve 'py arthantaram eva 55 rupam nilasyanubhavat, tayoh sahopalambhaniyamat, dvicandradivat. na hy anayor ekanupalambhe 'nyopalambho 'sti na caitat svabhavabhede yuktam, pratibandhakaranabhavat. PVin I 96, 10---17 = NBhus 108, 549 apratyaksopalambhasya narthadsstih prasidhyati || (v. 55cd) na hi visayasattaya visayopalambhah. kim tarhi56. tadupalambhasattaya. sa capramaniki na sattanibandhanams tad 57 vyavaharan anurunaddhi. tada prasiddhau visayasyapy aprasiddhir iti sadvyavaharo 58 cchedah syat. na hi 59 sad apy anupalabhyamanam sad iti vyavahartum sakyate 59. PVin I 96, 23--98,5 = NBhus 108, 10-14 atha arthasamvedanam anyena samvedanena samvedyate, tad api sanvedanam asiddhasattakam asatkalpam katham anyasya sadhakam syat. tatrapi samvedanantaranvesane 'navastha syat. tatha ca na kasyacid arthasya siddhir iti60 andhamukam jagat syat. kvacin nisthabhyupagame ca svayam atmanam visayakaram yugapad upalabhata iti tadanye 'pi tatha bhavantu, visesahetvabhavat. tat siddhah sahopalambhah. 54 The last sentence has been rewritten by Bhasarvajna. 55 Cf. TBV 364, 13: evam NBhus. 56 Tib. has ... gyi / con kyan .... 57 No Tib. equivalent for tad58 Tib. has only thams cad. 59 Tib. tha snad mi dnigs paci phyir. 60 Bhasarvajna has rewritten the first part of the fragment and even made some glosses in the first sentence with a view to making it more lucid.

Loading...

Page Navigation
1 ... 6 7 8