Book Title: Naychakra me Udhrut Agam Patho ki Samiksha
Author(s): Jitendra Shah
Publisher: Z_Parshvanath_Vidyapith_Swarna_Jayanti_Granth_012051.pdf

View full book text
Previous | Next

Page 4
________________ जितेन्द्र शाह १७ सव्वजीवाणं भंते ! एक्कमेक्कस्स मातत्ताए पित्तिताए भाविताए भज्जत्ताए पुत्तत्ताए धीतित्ताए ? गोतमा ! असति अदुवा अणंतखुत्तो। [भगवती सू० १२.७.४५८ ] १८९.२४ एकोऽप्यहमनेकोऽप्यहम् [भगवती सू० १८.१०.६४७] १९०.७ अक्खरस्स अणंतभागो णिच्चुग्घाडितओ सव्वजीवाणं [ नन्दि सू० ४२] तव्याख्यानिदर्शनं च [ तथा भाष्येऽपि ] इति ५५९ तम्पृष्ठे । तं पि जदि आवरिज्जिज्ज तेण जीवो अजीवयं पावे । सुठ्ठ वि मेहसमुदये होइ पभा चंदसुराणं ॥ (नंदिसू. ४२) २१८.१९ केई णिमित्ता तहिया भवंति केसि च तं विप्पडिएत्ति णाणं । [सूत्रकृताङ्ग १२.१० ] २२८.५ किमिदं भंते ! अत्थित्ति वुच्चति ? गोयमा ! जीवा चेव अजीवा चेव, किमिदं भंते ! समएत्ति वुच्चति ? गोतमा जीवा चेव अजीवा चेव ॥ [स्थानांग सू० ] २४५.१ किं भवं एके भवं, दुवे भवं, अक्खुए भवं, अव्वए भवं, अवट्ठिए भवं, अणेकभूतभव्वभविए भवं ? सोमिला ! एके वि अहं दुवि वि अहं अक्खुए वि अहं अव्वए वि अहं अवट्ठिते वि अहं अणेकभूतभव्वभविए वि अहं [ भगवती सू० १८.१०.६४७] २७७.२६ ते च्चेव ते पोग्गला सुब्भिगंधत्ताए परिणमंति ते चेव ते पोग्गला दुब्भिगंधत्ताए परिणमंति [ ज्ञाताधर्म ] ३३४.३ दुविहा पण्णवणा पणत्ता जीवपण्णवणा अजीवपण्णवणा च-किमिदं भंते ! लोएत्ति पवुच्चति ? गोयमा ! जीवा चेव अजीवा चेव, एवं रयणप्पभा जाव ईसी पब्भारा समयावलियादि [ प्रज्ञा १.१. ] ३७५. जे एकणामे से बहुणामे [ आचा० सू० १.३.४ ] ४०७.१८ परमाणुपोग्गले णं भंते ! किं एयति वेयति चलति फंदति खोभति खुभति तं तं भावं परिणमति ? हंता गोतमा ! तदेव जाव परिणमति [भगवती सू० ५.७.२१२ ] ४१५.२ अत्थित्तं अत्थिते परिणमति [ भगवती सू० १.३ ३२] ४१४ २४ एक्केक्को य सतविधो सत्त णयसया हवंति ते चेवं [आव० नि० २२६ ] ४६९ १२ अगणिरूपिता अगणिपरिणामिता अगणिसरीरेति वत्तव्वं सिया [भगवती सू० ५.२.१८१ ] ५५०१४ एक्केक्को य सतविधो सत्त णयसता हवंति एवं तु। बितियो वि अ आदेसो पंच णयसता हवंतेवं ॥ [ आव० नि० ७५९ ] ५५०.२ आता भंते ! पोग्गले, णो आता ? गोतमा ! सिया आता परमाणु पोग्गला सिया णो आता । से केणठेण भंते! एवं वुच्चति-सिया आता परमाणुपोग्गले सिया णो आता ? गोतमा ! अप्पणो आदिट्टे आता परस्स आदिद्रुणो आता [भगवती सू० १२.१०.४६९ ] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5