Book Title: Natikanukari Shadbhashamayam Patram Author(s): Vinaysagar Publisher: ZZ_Anusandhan View full book textPage 9
________________ March-2004 इमेऽधुना स्वास्थ्यं लभन्ताम् । भवत्येव सतन्त्र्या तत्रत्यवृत्ति मधुरया प्राकृतगिराऽऽविःकरोतु । उर्वशी: -- सामीणं आणा पमाणं, अह दाव सुणेह तस्सेव रण्णो कुमारचरियं, मणहरसभियवयणो घणमित्तजुओ पत्तारगुम्महणो । सिर(रि)जोरावरसीहो जयइ कुमारो कुमारुव्व ॥१६।। अथोर्वशी रतिं विलोक्य स्मित्वा च, जं दट्ठण सुरूवं अज्ज अणंगो किमंगवं जाओ । इय चिरविम्हियहियया रई ठिया तं अहिलसंती ।।१६।। विदूषकः - अह तत्थ रइदेवी एतेण सद्धि अहिलासाणं सिद्धिसंपण्णा । अहवा दलिद्दकलत्तपयं इमाए अवलद्धं । उर्वशी : - तुब्भेहिं चेव रई पडिपुच्छणीया । रतिरलज्जत । देवः - आर्ये ! पुनराख्याहि तच्चेष्टितम् । उर्वशीः - पमाणं सामी, सो जयउ रायपुत्तो जस्स पसाया बुहाण गेहम्मि ! जं सिरिसरसइवेरं भग्नं खलु चेगवासम्मि ॥१८॥ ईसरभत्ती हियए जस्स मुहे भारई करे लच्छी । सो लोआणंदयरो जयउ सया तत्थ जुवराया ॥१९।। देवः - आर्ये । अयमपि सत्यवानुग एव ? | उर्वशी : - अह किं ? । देवः - आर्ये ! ब्रूहि, कस्तत्र प्रधानपुरुषो राज्यधुराधरणधौरेयः? । उर्वशी : - पसीयउ सामी !, मह सहीओ सूरसेणी-मागही-पिसाई देवीओ भट्टिणो आलावपसायं संपेहिते । देवः - भवतु, Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12