Book Title: Namo Ayariyanam Author(s): Jayanandvijay Publisher: Z_Jayantsensuri_Abhinandan_Granth_012046.pdf View full book textPage 3
________________ प्रयोगसम्पच्चतुर्द्धा इह च प्रयोगो वादविषयसूत्रात्मपरिज्ञानंवादादि सामर्थ्य "भावाचार्यस्यबहुमानस्य फलम्" विषये पुरुष परिज्ञानं किं नयोऽयं वाद्यादि।। क्षेत्रपरिज्ञानं । वस्तु गुरुः बहुमान: साद्यपर्यवसितत्वेन दीर्घत्वादायतो मोक्षः स गुरुपरिज्ञानम् वस्त्विह वादकाले राजामात्यादि।। संग्रहस्वीकरणं तत्र बहुमान: गुरुभावप्रतिबंध एव मोक्ष इत्यर्थः। कथमित्याह - अवंध्य परिज्ञाज्ञानं नामाभि धानमष्टमीसम्पत् साच चतुर्विधा तद्यथा बालादियोग्य कारणत्वेन मोक्षं प्रति अप्रतिबद्ध सामग्री हेतुत्वेन। क्षेत्रविषया। पीठ फलकादि विषया। यथा समय स्वाध्याय भिक्षादि गुरुबहुमानात्तीर्थकरसंयोगः। ततः संयोगादुदिततत्संबंधत्वात् विषया । यथोचित विनय विषया चेति । सिद्धिरसंशय- मुक्तिरेकांतेन यतश्चैवमत एषोऽत्र शुभोदयो गुरु-बहुमान: "भावाचार्यः श्रमणसंघस्य नियोजयंति" कारणेकार्योपचारात्। यथाऽऽयुघृतमिति। अयमेवविशेष्यते प्रकृष्ट जो जाएलडीए, उववेओ तत्थ तं निजोएंति।। तदनुबंधः प्रधान शुभोदयानुबंधस्तथातथा - राधनोत्कर्षेण तथाभव व्याधि उवकरणे सुत्तत्थे, वादे कहणे गिलाणे य॥ चिकित्सक गुरु बहुमान एव हेतुफलभावात् न इतः सुंदरं परं यो यथा लब्या उपपेतो युक्तो वर्तते। तत्र तं नियोजयंति गुरुबहुमानात्। उपमाऽत्र न विद्यते गुरु-बहुमाने सुंदरत्वेन सूरयस्तद्यथा उपकरणे इति उपकरणोत्पादने, सत्रपाठलब्ध्यपेतं सत्रपाठे भगवद्बहुमानादित्यभिप्रायः। “पंचमसूत्रटीकायां" अर्थग्रहणे लब्धिसमन्वितं परवादिमथने धर्मकथनलब्धिपरिकलितं "भावाचार्येण आचार्यपदे स्थापना कर्तव्यम्" धर्मकथने ऽ ग्लानमितिचरणपटीयांसं ग्लानं प्रति जागरणे। पुव्वं गावेतिगणे जीवंतो गणहरं जहा राया। जह जह वावायरते जहा य वावारिया न हायंति। म कुमरेउ परिच्छित्ता रज्जरिहं ठावए रज्जे॥ तह तह गण परिवड्डी निझरवड्डी वि एमेव। पूर्वमेव जीवनाचार्योयः शक्तिमान् तं गणधरं ठाणे स्थापयति। यथा राजा यथायथा तत्तल्लब्ध्युपेतान् तत्कर्मणि व्यापारयति यथा यथा च कुमारान् परीक्ष्य यः शक्तिमत्तया राज्याहस्तं राज्ये स्थापयति। व्यापारा न हीयते। देशकाल स्वभावौचित्येन व्यापारणात् तथा तथा व्यवहारसूत्रेचतुर्थोद्दशे" गणस्य गच्छस्य परिवृद्धिर्भवति। निर्जरावृद्धिरप्यमेव निर्जराऽपि तथा "केरिसो आयरियो आराहियो" परिवद्धत इति भावः। एवम् या मा यो वस्त्रपात्रभक्तपानादिकं समस्तमपि-साधूनांपूरयति, संयम योगेषु दशविधेवैयावृत्ये उद्यतानामुद्यतमतीनां मध्ये यो यत्र कुशलस्तस्य च सीदतस्सारयति (सारणावारणाचोयणा पडिचोयणा करणेन) स तत्र नियोगं करोति तं तत्र नियोजयंति। यस्तं शक्तिमंतं गणधरं स्थापयति इहलोके हितकर्ता परलोके च हितकर्ता। अशक्तिमंतं तु स्थाप्यमाने बहवे दोषाः। के ते इतिचेदुच्यते। यस्तु स्वरपरुषभणनेनाऽपि संयमयोगेषु सारयति स: सोऽशक्तिमत्वेन साधून यथायोगम् नियोक्तुम् न शक्नोति। तत आहारोपधि संसारनिस्तारकत्वादेकान्तेनाऽऽश्रयणीयः॥ परिहारिनिर्निर्जरातश्च ते परिभ्रश्यति। "मूलगुणयुक्तो गुरुः न मोक्तव्यः" गच्छाधिपतिः केन कर्मविपाकेन भवति? गुरुगुणरहिओवि इह दट्ठव्वो मुलगुण विउत्तो। ....उग्गभिग्गहविहारताए घोर परिसहोवसग्गहियासणेणं, रागद्दोस जो ण उ गुणमेत विहिणोत्ति चंडरुद्दो उदाहरणं॥ कसायविवज्जेणेणं आगमाणुसारेणं सुविहिए गणं परिचालणेणं आजम्म गुरुगुणरहितोऽपि शब्दोऽत्र पुनः शब्दार्थस्ततश्च गुरुगुण समणाकप्प परिभोगवज्जणेणं, छक्कायसमारंभविवज्जणेणं दिव्वोरालिय रहितोगुरुर्नभवति। गुरुगुणरहित पुनरिह गुरुकुलवासप्रक्रमे स एव द्रष्टव्यो मेहुणपरिणामविप्पमुक्केणं णीसल्लालोयण निंदणगरहणेणं, ज्ञातव्यो मूलगुणवियुक्तो महाव्रतरहितः सम्यग्ज्ञानक्रिया विरहितोवा यो इहपरलोगासंसाइणियाणमायाइ सलिविप्पमुक्केणं, न तु पुनर्गुणमात्रविहीनो मूलगुणव्यतिरिक्त प्रतिरूपता विशिष्टोपशमादि जहोववइट्ठपायछित्तकरणेणं... इत्यादि आचरणेन गच्छाधिपति र्भवति। गुणविकल इति हेतो गुरुगुणरहितो द्रष्टव्य इति प्रक्रम: उपप्रदर्शनार्थोवा इति महानिशीथसूत्रस्य द्वितीय चूलिकायाम् विस्तृत वर्णनं कथितमस्ति। इति शब्दः उक्तं वेहार्थे काल परिहाणिदोसा एतो इक्काइ गुण विणेण जिज्ञासुभि:तत्र, द्रष्टव्यं। अ. राजेन्द्रकोषस्य द्वितीयभाग पृ. ३४० मध्ये। अणेण विप्पवज्जा दायव्यासीलवंतेणं॥ अत्रार्थे किंज्ञापकमित्याह "भावाचार्यस्य विनय स्वरूपम्" । चंडरुद्रश्चंद्ररुद्राभिधानाचार्य उदाहरणं तत्प्रयोगश्चैवं गुणमात्र विहीनोऽपि अभिमुखगमनाऽऽसनप्रदानपर्युपास्त्यञलिबद्धाऽनुव्रजनादि गुरुरेव मूलगुणयुक्तत्वात् चंडरुद्राचार्यवत् तथाहासौ प्रकृतिरोषेणोऽपिबहूनां लक्षणः, अनुवृत्तिस्त्विङ्गितादिना गुरुचित्तं विज्ञाय तदाऽनुकूल्ये प्रवृत्तिः संविग्न-गीतार्थ-शिष्याणाममोचनीयः विशिष्ट बहुमानविषयश्चाभूत्। आकारेङ्गित कुशलं शिष्यं प्रति यदिश्वेतं वायसं पूज्या गुरवो वदेयुस्तथापि पनि तेषां संबंधि वचो न विकुट्टमेन्न प्रतिहन्यात्, विरहे च तद्विषयं कारणं गणिनमाचार्य शिष्याः सर्वे सदा प्रयताः प्रयत्नपराः पूजयंति या पृच्छेदिति। नृपपृष्टेण गुरुणा भणितो “गङ्गा केन मुखेन वहति?" ततो शुश्रूषते च। यस्मात्तत्पूजने आचार्य पूजने इहलोके परलोके च गुणा यथा सर्वमपि गुरुभणितं शिष्य: संपादितवांस्तथासर्वत्र सर्वप्रयोजनेषु भवंति। इहलोके सूत्रार्थ तदुभय प्राप्तिः परलोके सूत्रार्थाभ्यामधीताभ्यां कार्यम्। यथा गुरुचित्तं सुप्रसन्नं भवति तथा कार्यमिति। अ. राजेन्द्र ज्ञानादि मोक्ष मार्ग प्रसाधनं अथवा पारलौकिकागुणा- आयरिए वेयावच्चं कोषस्य तृतीय भागे ९३६ पत्रे करेमाणे महानिज्जरे महापज्जवसाणे भवति। श्रीमद् जसंतसेनसहि अभिनंदन मंथ/वाचना ३६ कर्तव्य अकर्तव्य का, जिसको होता बोध । जयन्तसेन समझे यदि, कभी न आता क्रोध ॥ www.jainelibrary.org Jain Education International For Private & Personal Use OnlyPage Navigation
1 2 3 4