________________
राष्ट्रीय गीत
वन्दे मातरम्। वन्दे मातरम् । सुजलां सुफलां मलयज शीतलाम् । शस्य-श्यामलां मातरम् ।
वन्दे मातरम् ।
शुभ्र - ज्योत्सनां-पुलकित यामिनीम् फुल्लकुसुमितद्रुमदलशोभिनीम् सुहासिनीं सुमधुर भाषणीम् सुखदां वरदां मातरम्। वन्दे मातरम्॥
जन-गण-मन अधिनायक जय हे !
भारत-भाग्य-विधाता
पंजाब सिंध गुजरात मराठा, द्राविड़ उत्कल बंग । विन्ध्य हिमाचल यमुना गंगा, उच्छल जलधि तरंग । तव शुभ नामे जागे, तब शुभ आशिष मांगे,
गाहे तव जय गाथा ।
जन-गण-मंगलदायक जय हे!
भारत-भाग्य-विधाता ।
जय हे! जय हे! जय हे! जय जय जय जय हे !
56