Book Title: Mahabharat ane Jain Agam
Author(s): Bechardas Doshi
Publisher: Z_Sangiti_004849.pdf

View full book text
Previous | Next

Page 12
________________ મહાભારત અને જૈન આગમ - 179 મહાભારત પિતાનું વચન वेदानधीत्य ब्रह्मचर्येन पुत्र पुत्रानिच्छेत् पावनार्थं पितृणाम् / अग्निनाधाय विधिवश्चेष्टयज्ञो वनं प्रविश्याथ मुनिळूभूषेत् / / પુત્રનું વચન एवमभ्याहते लोके समन्तात् परिवारिते अमोघासु पतन्तीषु किं धीर इव भाषसे // પિતાનું વચન कथमभ्याहतो लोकः केन वा परिवारितः अमोघाः काः पतन्तीह किंनु भीषयसीवमाम् // પુત્રનું વચન मृत्युनाऽभ्याहतो लोको जरया परिवारितः अहोरात्राः पतन्त्येते ननु कस्मान्न बुध्यसे || પુત્રનું વચન यदाहमेतज्जानामि न मृत्युस्तिष्ठतीति ह / सोऽहं कथं प्रतीक्षिष्ये ज्ञानेनाऽपि हितैश्चरन् / आत्मन्येव भविष्यामि न मां तारयति प्रजा મહાશાંતિપર્વમોક્ષધર્મપર્વ અ. 175 पृ. 300 ઉત્તમધ્યનસૂત્ર પિતાનું વચન अहिज्ज वेदा परिविस्स विप्पे पुत्ते परिदृप्प गिहंसि जाया / भोच्चाण भोए सह इत्थियाहिं आरण्णगा होह मुणी पसत्था / / / પુત્રનું વચન आब्भाहयम्मि लोगम्मि सव्वओ परिवारिए / अमोहाहिं पडन्तीहिं गिहसिन रई लभे // પિતાનું વચન केण अब्भाहओ लोगो केण वा परिवारिओ। का वा अमोहा वुत्ता जाया ! चिंतावरो हु मे॥ પુત્રનું વચન मच्चुणाऽब्भाहओ लोगो जराए परिवारिओ। अमोहा रयणी वुत्ता एवं ताय ! वियाणह / / પુત્રનું વચન जत्सऽत्थि मच्चुणा सक्खं जस्स अस्थि पलायणं / जो जाणइ न मरिस्सामि सो हु कंखे सुए सिया // जायाय पुत्ता न हवंति तानं कीणाम ते अणुमनेज्ज एयं // ઉત્તરાધ્યયનસૂત્ર, ઈષકારીય-અધ્યયન ચૌદમું Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12