Book Title: Karm Prakruti Ganitmala
Author(s): Devshreeji, Hetshreeji
Publisher: Vitthalji Hiralalji Lalan

View full book text
Previous | Next

Page 216
________________ મૂળ પs: કર્મ ગ્રંથ ( २०3 ) उवसंतवीअराए, उवसंता इंति नायवा ॥७७॥ पढमकसायचउक्कं, इत्तो मिच्छत्तमीससम्मत्तं; अविरयसम्मे देसे, पमत्ति अपमत्ति खीअंति ॥७८॥ अनिअहिबायरे थीण-गिद्धितिगनिरयतिरिअनामाओ; सं. खिज्जइमे सेसे, तप्पाउग्गाओ खोअंति ॥७९॥ इत्तो हणइ कसाय-ट्टगंपि पच्छा नपुंसगं इत्थी; तो नोकसायछक्कं, छुहइ संजलणकोहंमि ॥८०॥ पुरिसं कोहे कोहं, माणे माणं च छुहइ मायाए; मायं च छुहइ लोहे, लोह सुहमंपि तो हणइ ॥ ८१ ॥ खीणकसाय. दुचरिमे, निदं पयलं च हणइ छउमत्थो; आवरणमंतं. राए, छउमत्थो चरमसमयंमि ॥८२॥ देवगइसहगया. ओ, दुचरमसमयभविअंमि खीअंति; सविवागेअर. नामा, नीआगोअंपि तत्थेव ॥८३॥ अन्नयर वेयणीअं, मणुआउअमुच्चगोअनवनामे; वेएइ अजोगिजिणो, उक्कोसजहन्नमिक्कारा ८४ मणुअगइजाइतस-बायरं च पजत्तसुभगमाइज; जसकित्ती तित्थयरं, नामस्स हवंति नव एआ ॥ ८५॥ तच्चाणुपुश्विसहिआ, तेरस ५ १० ૧૨ ११ १ २ ३ ४

Loading...

Page Navigation
1 ... 214 215 216 217 218