Book Title: Karkanda Chariu
Author(s): Kankamar Muni
Publisher: Karanja Jain Publication
View full book text
________________
APPENDIX A.
कर ण्ड राजा
[Extract from कुम्भकार-जातक in Jataka Vol. III ]
अतीते बाराणसियं ब्रह्मदत्ते रजं कारेन्ते बोधिसत्तो बाराणसिनगरस्स द्वारगामे कुम्भकारकुले निबत्तित्वा वयप्पत्तो कुटुम्ब सण्ठपेत्वा एकं पुत्तञ्च धीतरञ्च लभित्वा कुम्भकारकम्मै निस्साय पुत्तदारं पोसेसि तदा कालिङ्गरटे दन्तपुरनगरे करण्ई नाम राजा महन्तेन परिवारेन उय्यानं गच्छन्तो उय्यानद्वारे फलभारभरितं मधुरफलं अम्बरुक्खं दिवा हत्यिक्खन्धर्गतो येव हत्यं पसोरत्वा एकं अम्बपिण्डं गहेत्वा उय्यानं पविसित्वा मङ्गलसिलाय निसिन्नो दातब्बयुत्तकानं दत्वा अम्बं परिभुजि । रञा गहितकालतो पट्ठाय सेसेहि नाम गहेतब्बमेवा ति अमञ्चापि ब्राह्मणगहपतिकादयो पि अम्बानि पातेत्वा खादिसु । पच्छा पच्छौ आगता रुक्खं आरुयह मुग्गरेहि पोथेत्वा ओभग्गवि. भग्गसाखं कत्या आमफलं पि असेसेल्वा खादिसु । राजा दिवसं उय्याने कोळित्या सायण्हसमये अलंकतहस्थिक्खन्धे निसादित्वा गच्छन्तो तं रुक्खं दिस्वा हत्थितो ओतरित्वा रुक्खमूलं गन्त्वा रुक्खं ओलोकत्वा " अयं पातो व पस्सन्तानं अतित्तिको फलभारभरितो सोभमानो अहासि, इदानि गहितफलो ओभग्गविभग्गो असोहमानो ठितो" ति चिन्तेत्वा पुन अनतो ओलोकेन्तो अपर निष्फलं अम्बरुक्खं दिस्वा " एस रुक्खो अत्तनो निष्फलभावेन मुण्डमणिपब्बतो विय सोभमानो ठितो, अयं पन फलितभावेन इमं व्यसनं पत्तो, इदं अगारमझम् पि फलितरुक्खसदिसं पब्बजा निष्फलरुक्खसदिसा सधनस्सेव भयं अस्थि निधनस्स भयं नस्थि, मयापि निष्फलरुक्खेन विय भवितब्बं " ति फलरुक्खं आरम्मणं कत्वा रुक्खमूले ठितको व तीणि लक्खणानि सल्ललेवा विपस्सनं वडूत्वा पञ्चेकबोधिआणं निब्बत्तेत्वा “ विद्धंसिती दानि मे मातुकुच्छिकुटिका छिन्ना तीसु
१ रकुलं. २ दानं. ३ ३. ४ नन्द. ५ करण्डको. ६ वखन्धवरगतो. ७ only one पच्छा. ८ आमफलं. ९ नं. १० धिवरे. ११ सफलभा. १२ omit अत्थि. १३ विधं.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364